Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa

Mahābhārata
MBh, 2, 5, 49.2 upacchannāni ratnāni prayacchasi yathārhataḥ //
MBh, 2, 22, 47.1 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ /
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 6, 115, 55.2 vaidyān visarjayāmāsa pūjayitvā yathārhataḥ //
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
MBh, 14, 51, 44.2 pūjayethā mahāprājña madvākyena yathārhataḥ //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
Liṅgapurāṇa
LiPur, 2, 36, 9.1 tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
Nāṭyaśāstra
NāṭŚ, 3, 34.2 tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 30.2 nivāsānkalpayāṃcakre tatra tatra yathārhataḥ //
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /