Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Bhāratamañjarī

Arthaśāstra
ArthaŚ, 1, 4, 10.1 yathārhadaṇḍaḥ pūjyate //
ArthaŚ, 2, 10, 41.1 yathārhaguṇasaṃyuktā pūjā yatropalakṣyate /
Carakasaṃhitā
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Mahābhārata
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 82, 21.3 yathārhapratipūjā ca śastram etad anāyasam //
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
Amarakośa
AKośa, 2, 479.1 yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 15.2 yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet //
Daśakumāracarita
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Bhāratamañjarī
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /