Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 2.1 yathāvat pūjitas tena devarṣir nāradas tadā /
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 94, 5.2 ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate //
Rām, Ār, 14, 10.2 ihāśramapadaṃ saumya yathāvat kartum arhasi //
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 33, 2.1 tat kāryam anugamyātha yathāvad upalabhya ca /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 48, 19.2 pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 9, 24.1 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam /
Rām, Ki, 28, 12.2 mitrārtham abhinītārthaṃ yathāvat kartum arhati //
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Yu, 1, 1.1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam /
Rām, Yu, 3, 5.1 yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān /
Rām, Yu, 4, 1.1 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 31, 10.1 dṛśyante na yathāvacca nakṣatrāṇyabhivartate /
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 50, 8.1 sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ /
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /