Occurrences

Baudhāyanagṛhyasūtra
Taittirīyāraṇyaka
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
Taittirīyāraṇyaka
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
Arthaśāstra
ArthaŚ, 2, 10, 7.1 tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ //
Avadānaśataka
AvŚat, 17, 4.3 sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma /
Buddhacarita
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 2, 36.1 bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
BCar, 5, 75.2 ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva //
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
BCar, 7, 9.1 tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca /
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
BCar, 12, 41.1 yathāvadetadvijñāya kṣetrajño hi catuṣṭayam /
BCar, 12, 66.2 yadi jñātaṃ yadi ruciryathāvatpratipadyatām //
Carakasaṃhitā
Ca, Sū., 1, 18.1 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ /
Ca, Sū., 1, 22.2 tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Sū., 1, 28.1 maharṣayas te dadṛśuryathāvajjñānacakṣuṣā /
Ca, Sū., 1, 34.2 yathāvat sūtritam iti prahṛṣṭās te 'numenire //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Ca, Sū., 14, 40.2 tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 26, 35.2 cikitsā yair aviditair na yathāvat pravartate //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 128.2 tasya parīkṣā muhur muhur āturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārtham /
Ca, Vim., 8, 136.3 kalpameṣāṃ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 1, 15.2 sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ //
Ca, Śār., 2, 48.3 atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Cik., 4, 111.2 gururuktavānyathāvaccikitsite raktapittasya //
Ca, Cik., 1, 4, 26.2 prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam //
Lalitavistara
LalVis, 4, 4.70 smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate /
LalVis, 10, 15.39 yakāre yathāvaddharmaprativedhaśabdaḥ /
Mahābhārata
MBh, 1, 1, 8.3 evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ /
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 1, 63.49 lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam /
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 22.2 daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā //
MBh, 1, 2, 70.2 yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ //
MBh, 1, 2, 171.7 yathāvad balasainyaṃ ca varṇayāmāsa vāyujaḥ /
MBh, 1, 2, 190.1 ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā /
MBh, 1, 13, 45.1 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā /
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 36, 2.2 jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi /
MBh, 1, 45, 18.2 ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ //
MBh, 1, 46, 24.1 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama /
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 53, 25.1 ityākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava /
MBh, 1, 53, 28.1 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana /
MBh, 1, 59, 51.2 yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā //
MBh, 1, 65, 6.1 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā /
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 80, 5.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MBh, 1, 84, 11.5 mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat //
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 93, 41.2 mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham //
MBh, 1, 94, 66.1 tasmai sa kurumukhyāya yathāvat paripṛcchate /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 100, 21.10 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ /
MBh, 1, 108, 18.4 kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā //
MBh, 1, 114, 11.8 yathāvad iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 151, 1.22 tasya bhuktavataḥ paurā yathāvat samupārjitam /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 164, 3.2 etad icchāmyahaṃ śrotuṃ yathāvat tad vadasva me //
MBh, 1, 165, 2.3 pārtha sarveṣu lokeṣu yathāvat tan nibodha me //
MBh, 1, 176, 3.1 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 49.22 yathāvat kīrtyamānāṃstāñ śṛṇu me rājasattama /
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 1, 204, 30.4 kāle ca tasmin sampannaṃ yathāvajjanamejaya //
MBh, 1, 220, 28.2 tvayi havyaṃ ca kavyaṃ ca yathāvat sampratiṣṭhitam //
MBh, 2, 2, 19.2 tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 5.4 tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt //
MBh, 2, 6, 2.1 bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam /
MBh, 2, 12, 40.2 paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi //
MBh, 2, 16, 23.3 bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 45.2 samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnam imaṃ yathāvat //
MBh, 2, 62, 27.2 na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān //
MBh, 2, 69, 19.2 yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira //
MBh, 3, 20, 6.1 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ /
MBh, 3, 21, 10.1 te mayāśvāsitā vīrā yathāvad bharatarṣabha /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 29, 3.2 etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate //
MBh, 3, 29, 4.2 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 57, 15.1 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca /
MBh, 3, 75, 19.2 sasvaje svasutau cāpi yathāvat pratyanandata //
MBh, 3, 76, 4.2 paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat //
MBh, 3, 89, 19.1 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha /
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 3, 134, 37.1 aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat /
MBh, 3, 152, 23.2 bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ //
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 164, 35.2 mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ //
MBh, 3, 174, 7.2 śaśaṃsire vistaraśaḥ pravāsaṃ śivaṃ yathāvad vṛṣaparvaṇas te //
MBh, 3, 180, 14.2 uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ //
MBh, 3, 180, 15.1 sa pūjayitvā madhuhā yathāvat pārthāṃśca kṛṣṇāṃ ca purohitaṃ ca /
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 186, 5.1 caturvidhāni viprarṣe yathāvat parameṣṭhinā /
MBh, 3, 203, 2.3 guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ //
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 3, 224, 2.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ /
MBh, 3, 246, 26.2 tat sarvaṃ bhavatā sādho yathāvad upapāditam //
MBh, 3, 280, 16.2 vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā /
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 46, 1.3 karṇastu kṣatradharmeṇa yathāvad yoddhum icchati //
MBh, 4, 46, 18.2 tad anusmṛtya gāṅgeya yathāvad vaktum arhasi //
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 64, 37.1 tatastathā tad vyadadhād yathāvat puruṣarṣabha /
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 16, 29.1 sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa /
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 33, 56.2 niyojayed yathāvat tāṃstrividheṣveva karmasu //
MBh, 5, 34, 2.1 tvaṃ māṃ yathāvad vidura praśādhi prajñāpūrvaṃ sarvam ajātaśatroḥ /
MBh, 5, 34, 3.2 kave tanme brūhi sarvaṃ yathāvan manīṣitaṃ sarvam ajātaśatroḥ //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 65, 9.2 sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca //
MBh, 5, 81, 61.2 yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan //
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 133, 21.3 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 5, 134, 15.3 taccakāra tathā sarvaṃ yathāvad anuśāsanam //
MBh, 5, 135, 12.2 yanme putreṣu sarveṣu yathāvat tvam avartithāḥ //
MBh, 5, 162, 11.2 yathāvacchāstrato rājan vyetu te mānaso jvaraḥ //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 193, 58.1 mama tvetaccarāstāta yathāvat pratyavedayan /
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, 12, 1.2 jambūkhaṇḍastvayā prokto yathāvad iha saṃjaya /
MBh, 6, 12, 8.1 śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva /
MBh, 6, 12, 11.1 śākadvīpasya saṃkṣepo yathāvad bharatarṣabha /
MBh, 6, 12, 12.2 śākadvīpasya saṃkṣepo yathāvad iha saṃjaya /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, BhaGī 18, 19.2 procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi //
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 61, 41.1 yathāvacca tam abhyarcya brahmā brahmavidāṃ varaḥ /
MBh, 7, 87, 46.2 rathe kurvantu me rājan yathāvad rathakalpakāḥ //
MBh, 7, 106, 25.1 sa yathāvanmahārāja vidyayā vai supūjitaḥ /
MBh, 7, 133, 53.3 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija //
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 29, 2.2 ahaṃ vijānāmi yathāvad adya parokṣabhūtaṃ tava tat tu śalya //
MBh, 8, 31, 3.2 pativyūhya mahātejā yathāvad bharatarṣabha //
MBh, 9, 42, 35.2 iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat //
MBh, 9, 50, 18.2 prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva //
MBh, 9, 62, 7.3 tat te 'haṃ sampravakṣyāmi yathāvad bharatarṣabha //
MBh, 10, 7, 61.1 yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā /
MBh, 12, 2, 13.1 brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ /
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 30, 7.2 bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām //
MBh, 12, 30, 10.2 yathāvat pṛthivīpāla āvayoḥ praguṇībhava /
MBh, 12, 38, 45.2 nagaraṃ rājamārgaśca yathāvat samalaṃkṛtam //
MBh, 12, 58, 10.2 arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 70, 2.3 śṛṇu me śaṃsato rājan yathāvad iha bhārata //
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 104, 51.2 niśāmya śāstratattvārthaṃ yathāvad amareśvara //
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 108, 4.1 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ /
MBh, 12, 108, 5.1 kṣīṇasaṃgrahavṛttiśca yathāvat saṃprakīrtitā /
MBh, 12, 108, 17.2 yathāvat sampravartanto vivardhante gaṇottamāḥ //
MBh, 12, 122, 9.1 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 136, 24.1 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ /
MBh, 12, 136, 204.2 śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 153, 5.1 śrotum icchāmi tattvena yathāvad iha pārthiva /
MBh, 12, 154, 8.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 156, 6.1 ācārān iha satyasya yathāvad anupūrvaśaḥ /
MBh, 12, 160, 34.1 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ /
MBh, 12, 160, 86.2 aser utpattisaṃsargo yathāvad bharatarṣabha //
MBh, 12, 161, 3.2 saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha //
MBh, 12, 167, 18.3 mayāpi bhavate sarvaṃ yathāvad upavarṇitam //
MBh, 12, 192, 30.1 yathāvad asya japyasya phalaṃ prāptastvam uttamam /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 206, 20.2 parīkṣya saṃcared vidvān yathāvacchāstracakṣuṣā //
MBh, 12, 207, 1.2 atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā /
MBh, 12, 210, 35.2 yo yathāvad vijānāti sa vitṛṣṇo vimucyate //
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 213, 3.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 221, 42.1 pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan /
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 232, 1.2 pṛcchatastava satputra yathāvad iha tattvataḥ /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 254, 20.1 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām /
MBh, 12, 262, 9.1 purastād bhāvitātmāno yathāvaccaritavratāḥ /
MBh, 12, 262, 35.2 tad yathāvad yathānyāyaṃ bhagavān prabravītu me //
MBh, 12, 276, 41.2 yathāvacchāstrasampannā kastaṃ deśaṃ parityajet //
MBh, 12, 277, 28.2 yaḥ paśyati sadā yukto yathāvanmukta eva saḥ //
MBh, 12, 281, 11.2 yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ //
MBh, 12, 290, 77.1 yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi /
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 293, 23.2 na tu granthasya tattvajño yathāvat tvaṃ nareśvara //
MBh, 12, 295, 45.2 sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam //
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 300, 17.1 eṣo 'pyayaste rājendra yathāvat paribhāṣitaḥ /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 310, 5.2 yathāvad ānupūrvyeṇa tanme brūhi pitāmaha //
MBh, 12, 313, 12.2 tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi //
MBh, 12, 339, 21.1 etat te kathitaṃ putra yathāvad anupṛcchataḥ /
MBh, 12, 339, 21.2 sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam //
MBh, 13, 10, 20.1 atithīn pūjayāmāsa yathāvat samupāgatān /
MBh, 13, 10, 22.1 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata /
MBh, 13, 12, 1.3 etanme saṃśayaṃ rājan yathāvad vaktum arhasi //
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 62, 44.2 yathāvad anurūpebhyastataḥ svargam avāpsyasi //
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 83, 14.2 dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham //
MBh, 13, 87, 8.2 tat sarvaṃ kīrtayiṣyāmi yathāvat tannibodha me //
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 112, 113.1 mayāpi tava kārtsnyena yathāvad anuvarṇitam /
MBh, 13, 117, 5.1 sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 16, 17.1 tat te 'haṃ sampravakṣyāmi yathāvanmadhusūdana /
MBh, 14, 17, 14.2 jīvitaṃ procyamānaṃ tad yathāvad upadhāraya //
MBh, 14, 17, 29.1 brāhmaṇā jñānasampannā yathāvacchrutaniścayāḥ /
MBh, 14, 17, 39.2 yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija //
MBh, 14, 18, 29.2 yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate //
MBh, 14, 19, 15.1 tasyopadeśaṃ paśyāmi yathāvat tannibodha me /
MBh, 14, 29, 7.3 tasya putrastavātithyaṃ yathāvat kartum arhati //
MBh, 14, 35, 9.2 vaktum arhasi viprarṣe yathāvad iha tattvataḥ //
MBh, 14, 35, 10.2 tasmai sampratipannāya yathāvat paripṛcchate /
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 42, 40.1 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā /
MBh, 14, 45, 15.1 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ /
MBh, 14, 51, 20.1 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ /
MBh, 14, 53, 18.2 yakṣarākṣasayonīśca yathāvad vicarāmyaham //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
MBh, 14, 59, 7.2 karmāṇi pṛthivīśānāṃ yathāvad amaradyute //
MBh, 14, 63, 4.2 pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ //
MBh, 14, 90, 20.1 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 15, 14, 1.2 śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām /
MBh, 15, 14, 2.2 sa cāpi pālayāmāsa yathāvat tacca vettha ha //
MBh, 15, 33, 4.2 brāhmaṇān agrahārair vā yathāvad anupaśyasi //
Manusmṛti
ManuS, 1, 2.1 bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ /
ManuS, 2, 89.2 tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 5, 57.2 caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ //
ManuS, 6, 1.2 vane vaset tu niyato yathāvad vijitendriyaḥ //
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 8, 229.2 vivādaṃ sampravakṣyāmi yathāvad dharmatattvataḥ //
Rāmāyaṇa
Rām, Bā, 2, 2.1 yathāvat pūjitas tena devarṣir nāradas tadā /
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 94, 5.2 ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate //
Rām, Ār, 14, 10.2 ihāśramapadaṃ saumya yathāvat kartum arhasi //
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 33, 2.1 tat kāryam anugamyātha yathāvad upalabhya ca /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 48, 19.2 pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 9, 24.1 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam /
Rām, Ki, 28, 12.2 mitrārtham abhinītārthaṃ yathāvat kartum arhati //
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Yu, 1, 1.1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam /
Rām, Yu, 3, 5.1 yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān /
Rām, Yu, 4, 1.1 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 31, 10.1 dṛśyante na yathāvacca nakṣatrāṇyabhivartate /
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 50, 8.1 sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ /
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Saundarānanda
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
Daśakumāracarita
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 8, 231.0 tadahareva ca yathāvadagrāhayan mañjuvādinīpāṇipallavam //
Kumārasaṃbhava
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
Kūrmapurāṇa
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 80.2 yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ //
KūPur, 1, 1, 95.1 etad vijñāya bhāvena yathāvadakhilaṃ dvija /
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 1, 99.3 yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
KūPur, 1, 15, 164.2 yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ //
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 34, 1.2 māhātmyamavimuktasya yathāvat tadudīritam /
KūPur, 2, 1, 44.2 mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ //
KūPur, 2, 6, 1.2 śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 72.2 varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam //
KūPur, 2, 44, 131.1 yathāvadatra bhagavān devo nārāyaṇo hariḥ /
KūPur, 2, 44, 137.1 jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 3, 8.1 yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat /
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 17, 71.2 tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ //
LiPur, 1, 64, 118.1 devatāparamārthaṃ ca yathāvadvetsyate bhavān /
LiPur, 1, 88, 80.2 dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam //
LiPur, 1, 88, 81.2 vaiśvānaraṃ hṛdisthaṃ tu yathāvadanupūrvaśaḥ //
LiPur, 1, 91, 59.1 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ /
LiPur, 2, 5, 4.2 yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi //
LiPur, 2, 5, 136.1 tena cātmānamatyarthaṃ yathāvattvaṃ ca vetsyasi /
LiPur, 2, 25, 103.1 caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam /
LiPur, 2, 30, 9.2 homaśca pūrvavat prokto yathāvanmunisattamāḥ //
LiPur, 2, 42, 1.2 gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
LiPur, 2, 47, 5.2 pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ /
LiPur, 2, 54, 2.1 āyurvedavidairvāpi yathāvadanupūrvaśaḥ /
LiPur, 2, 54, 4.2 agnau homaśca vipulo yathāvadanupūrvaśaḥ //
Matsyapurāṇa
MPur, 11, 1.3 somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi //
MPur, 34, 6.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 50, 89.1 ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ /
MPur, 52, 3.2 karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam //
MPur, 53, 1.3 dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ //
MPur, 55, 3.1 ādityaśayanaṃ nāma yathāvacchaṃkarārcanam /
MPur, 59, 1.2 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada /
MPur, 72, 26.1 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi /
MPur, 74, 4.2 vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ //
MPur, 83, 7.1 vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 93, 139.2 koṭihomena naśyanti yathāvacchivabhāṣitam //
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 122, 1.2 śākadvīpasya vakṣyāmi yathāvadiha niścayam /
MPur, 122, 19.2 śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ //
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
MPur, 145, 57.2 ṛco yajūṃṣi sāmāni yathāvatpratidaivatam //
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
Nāṭyaśāstra
NāṭŚ, 2, 39.2 vibhajya bhāgānvidhivadyathāvadanupūrvaśaḥ //
NāṭŚ, 3, 36.1 gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
Suśrutasaṃhitā
Su, Sū., 35, 14.1 dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ /
Su, Sū., 44, 4.3 teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ //
Su, Sū., 44, 86.3 avekṣya samyagrogādīn yathāvadupayojayet //
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Śār., 2, 21.1 raktapittavidhānena yathāvat samupācaret /
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 31, 51.1 daśarātrāttataḥ snehaṃ yathāvadavacārayet /
Su, Cik., 35, 17.2 āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet //
Su, Ka., 4, 9.1 teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
Su, Ka., 8, 40.2 digdhaviddhakriyāstatra yathāvadavacārayet //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 24, 23.2 vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṃ yathāvat //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 57, 9.2 bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 1, 9.2 vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam //
ViPur, 1, 1, 26.2 devatāpāramārthyaṃ ca yathāvad vetsyate bhavān //
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 11, 51.3 kāryam ārādhanaṃ tan no yathāvacchrotum arhasi //
ViPur, 1, 22, 86.2 yathāvat kathito yasmiñśrute pāpair vimucyate //
ViPur, 2, 2, 3.2 saṃsthānam asya ca mune yathāvad vaktum arhasi //
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
ViPur, 3, 17, 4.2 nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 13, 60.1 bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe //
ViPur, 5, 1, 1.6 vaṃśānucaritaṃ caiva yathāvadanuvarṇitam //
ViPur, 5, 18, 3.1 kṛtasaṃvandanau tena yathāvadbalakeśavau /
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
ViPur, 5, 30, 28.3 yathāvatpūjayāmāsa bahumānapuraḥsaram //
ViPur, 5, 38, 42.3 prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
ViPur, 6, 1, 2.1 śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim /
ViPur, 6, 1, 3.2 maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ /
ViPur, 6, 2, 31.3 anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
ViPur, 6, 8, 4.1 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam /
ViPur, 6, 8, 49.2 mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
Yājñavalkyasmṛti
YāSmṛ, 1, 348.2 dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet //
Acintyastava
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 15.1 abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu /
Bhāratamañjarī
BhāMañj, 1, 1164.1 matimadbhiḥ prayatnena yathāvadvihitā api /
BhāMañj, 9, 24.1 saṃjñāmavāpya sahasā yathāvatsthitayostayoḥ /
BhāMañj, 13, 97.1 tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt /
Garuḍapurāṇa
GarPur, 1, 72, 15.2 kācād yathāvad uttaravivardhamānau viśeṣeṇa //
Kathāsaritsāgara
KSS, 2, 6, 26.1 tato yathāvadvavṛte tasyā vatseśvarasya ca /
KSS, 3, 3, 165.2 praviśya sa yathāvacca rājānaṃ praṇato 'bravīt //
KSS, 3, 5, 52.1 tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
KSS, 3, 6, 40.2 yathāvan nāma saṃśrāvya phalabhūtir iti svakam //
KSS, 4, 2, 154.2 kṛtavidyo yathāvacca pariṇīto 'bhavat tataḥ //
KSS, 5, 3, 272.1 tāni yathāvat svātmabhiranupraviṣṭāḥ sa kanakarekhādyāḥ /
KSS, 6, 1, 163.1 śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Rasaprakāśasudhākara
RPSudh, 1, 30.1 tatra svedanakaṃ kuryād yathāvacca śubhe dine /
RPSudh, 1, 70.2 kathayāmi samāsena yathāvadrasaśodhanam //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
Rasendracintāmaṇi
RCint, 8, 191.1 āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
Rasendracūḍāmaṇi
RCūM, 15, 29.2 doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam //
RCūM, 16, 73.2 yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
Rājanighaṇṭu
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
RājNigh, Rogādivarga, 54.2 khātvā khādirakīlena yathāvattāṃ prayojayet //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
Skandapurāṇa
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
Ānandakanda
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 3, 83.1 ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 18.0 svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet //
Śyainikaśāstra
Śyainikaśāstra, 4, 6.1 teṣāṃ viśrambhaṇaṃ pūrvaṃ yathāvadiha kathyate /
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Śyainikaśāstra, 7, 7.2 kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.3 lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
Bhāvaprakāśa
BhPr, 7, 3, 139.1 lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
Haribhaktivilāsa
HBhVil, 1, 169.2 daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat //
HBhVil, 1, 189.1 yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam /
HBhVil, 4, 76.2 tāny apy atimalāktāni yathāvat pariśodhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.2 śaucācāraṃ yathāvac ca vada satyavatīsuta //
Rasārṇavakalpa
RAK, 1, 449.2 śṛṇu pārvati yatnena yathāvat kathayāmi te /
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 21.2 yayau pānīyamamalaṃ yathāvatsa samāhitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
Yogaratnākara
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //