Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 16.1 parivrājakaḥ parityajya bandhūn aparigrahaḥ pravrajed yathāvidhi //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
Kauśikasūtra
KauśS, 8, 9, 37.4 vācayitvā savān sarvān pratigṛhya yathāvidhi /
Vasiṣṭhadharmasūtra
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 4.0 yathāvidhyanuprayogaḥ pūrvasmin //
Aṣṭādhyāyī, 3, 4, 46.0 kaṣādiṣu yathāvidhyanuprayogaḥ //
Carakasaṃhitā
Ca, Vim., 7, 30.2 etāvad bhiṣajā kāryaṃ roge roge yathāvidhi //
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 2, 17.2 bhavantyamṛtakalpāni prayuktāni yathāvidhi //
Mahābhārata
MBh, 1, 46, 34.4 durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi /
MBh, 1, 61, 88.18 tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 94, 32.2 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 113, 39.2 adyaiva tvaṃ varārohe prayatasva yathāvidhi /
MBh, 1, 116, 30.21 sa kadācin na varteta pāṇḍaveṣu yathāvidhi /
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 124, 10.1 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi /
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 192, 7.222 pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi /
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 1, 212, 3.1 rathena kāñcanāṅgena kalpitena yathāvidhi /
MBh, 1, 213, 36.1 yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi /
MBh, 1, 213, 38.2 pratijagrāha satkārair yathāvidhi yathopagam //
MBh, 1, 215, 11.94 yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam /
MBh, 2, 5, 5.1 tadarham āsanaṃ tasmai sampradāya yathāvidhi /
MBh, 2, 19, 29.2 pratyutthāya jarāsaṃdha upatasthe yathāvidhi //
MBh, 2, 30, 16.1 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi /
MBh, 3, 37, 41.2 pitṛdaivataviprebhyo nirvapanto yathāvidhi //
MBh, 3, 43, 21.1 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi /
MBh, 3, 76, 4.1 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi /
MBh, 3, 80, 105.2 paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi //
MBh, 3, 81, 90.1 śālihotrasya rājendra śāliśūrpe yathāvidhi /
MBh, 3, 82, 35.1 bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 89, 13.2 vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi //
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 96, 7.2 sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi //
MBh, 3, 96, 13.1 trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi /
MBh, 3, 154, 10.3 pūjyamānāśca vardhante havyakavyairyathāvidhi //
MBh, 3, 178, 18.3 karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi //
MBh, 3, 180, 8.1 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi /
MBh, 3, 188, 2.2 sāntvayāmāsa mānārhān manyamāno yathāvidhi //
MBh, 3, 199, 11.3 yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt //
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 241, 21.1 āhūyantāṃ dvijavarāḥ sabhārāśca yathāvidhi /
MBh, 3, 245, 9.2 pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi //
MBh, 3, 279, 15.3 yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau //
MBh, 3, 284, 35.2 dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi //
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 294, 8.1 sāntvitaśca yathāśakti pūjitaśca yathāvidhi /
MBh, 4, 25, 14.3 ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi //
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 82, 21.1 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi /
MBh, 5, 170, 6.2 vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi //
MBh, 5, 186, 7.2 brahmāstraṃ dīpayāṃcakre tasmin yudhi yathāvidhi //
MBh, 6, 60, 79.1 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi /
MBh, 6, 70, 37.2 pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi //
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 7, 69, 39.3 ābabandhādbhutatamaṃ japanmantraṃ yathāvidhi //
MBh, 7, 85, 49.2 dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi //
MBh, 7, 163, 31.1 sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi /
MBh, 8, 21, 13.1 atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum /
MBh, 8, 26, 8.1 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi /
MBh, 8, 49, 56.1 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi /
MBh, 9, 35, 43.1 tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi /
MBh, 9, 35, 44.1 tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ /
MBh, 9, 36, 31.2 sarvapannagarājānam abhyaṣiñcan yathāvidhi /
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 42, 34.1 tam abravīl lokagurur aruṇāyāṃ yathāvidhi /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 46, 1.3 abhiṣekaṃ kumārasya vistareṇa yathāvidhi //
MBh, 9, 46, 5.3 ādau kṛtayuge tasmin vartamāne yathāvidhi /
MBh, 9, 46, 18.2 dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi //
MBh, 9, 46, 21.3 sasarja cānnāni tathā devatānāṃ yathāvidhi //
MBh, 9, 47, 50.2 pravakṣyāmyaparaṃ bhūyo varam atra yathāvidhi //
MBh, 9, 48, 1.3 viprebhyo dhanaratnāni dadau snātvā yathāvidhi //
MBh, 9, 62, 37.2 prakṣālya vāriṇā netre ācamya ca yathāvidhi /
MBh, 10, 3, 9.1 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi /
MBh, 12, 1, 6.1 abhigamya mahātmānaḥ pūjitāśca yathāvidhi /
MBh, 12, 2, 18.1 sa tatreṣvastram akarod bhṛguśreṣṭhād yathāvidhi /
MBh, 12, 11, 23.2 sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi //
MBh, 12, 19, 2.2 niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi //
MBh, 12, 23, 3.1 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi /
MBh, 12, 24, 22.1 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi /
MBh, 12, 56, 12.2 devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi //
MBh, 12, 57, 35.2 asaṃghātaratā dāntāḥ pālyamānā yathāvidhi //
MBh, 12, 63, 20.1 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi /
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 12, 78, 19.1 kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi /
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 99, 6.1 sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi /
MBh, 12, 99, 9.1 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi /
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 104, 48.1 pṛthag etya samaśnāti nedam adya yathāvidhi /
MBh, 12, 119, 6.1 karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi /
MBh, 12, 122, 36.1 mahādevastatastasmin vṛtte yajñe yathāvidhi /
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 126, 44.3 vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi //
MBh, 12, 136, 4.2 etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi //
MBh, 12, 192, 94.2 yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho //
MBh, 12, 226, 4.2 ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi //
MBh, 12, 234, 14.1 eko ya āśramān etān anutiṣṭhed yathāvidhi /
MBh, 12, 234, 28.2 gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi //
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 12, 262, 7.2 rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 277, 10.2 indriyair indriyārthāṃstvam anubhūya yathāvidhi //
MBh, 12, 289, 56.1 yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi /
MBh, 12, 290, 85.1 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi /
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 313, 5.3 sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi //
MBh, 12, 327, 71.1 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi /
MBh, 12, 327, 84.1 lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi /
MBh, 12, 327, 98.2 gīyatāṃ vedaśabdaiśca pūjyatāṃ ca yathāvidhi //
MBh, 12, 333, 14.1 sa teṣvātmānam uddiśya pitryaṃ cakre yathāvidhi /
MBh, 12, 336, 27.2 tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi //
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 13, 15, 4.1 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi /
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 100, 9.1 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi /
MBh, 13, 110, 133.2 svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi //
MBh, 13, 128, 37.2 vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi //
MBh, 13, 129, 9.2 dānaṃ praśasyate cāsya yathāśakti yathāvidhi //
MBh, 13, 129, 44.1 pitṛlokasamīpasthāsta uñchanti yathāvidhi /
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 13, 130, 39.1 maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi /
MBh, 13, 131, 27.1 śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi /
MBh, 13, 131, 32.2 agnihotram upāsaṃśca juhvānaśca yathāvidhi //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 133, 19.1 arghārhānna ca satkārair arcayanti yathāvidhi /
MBh, 13, 134, 31.1 strīdharmo māṃ prati yathā pratibhāti yathāvidhi /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 14, 25, 8.1 viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi /
MBh, 14, 36, 34.2 sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi //
MBh, 14, 45, 17.2 ijyāpradānayuktaśca yathāśakti yathāvidhi //
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 63, 10.1 kṛtvā ca madhye rājānam amātyāṃśca yathāvidhi /
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
MBh, 14, 67, 3.2 arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi //
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 86, 12.2 māpayāmāsa kauravyo yajñavāṭaṃ yathāvidhi //
MBh, 14, 86, 15.2 kārayāmāsa dharmātmā tatra tatra yathāvidhi //
MBh, 14, 89, 24.1 taiḥ sametyārcitastān sa pratyarcya ca yathāvidhi /
MBh, 14, 90, 5.2 dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi //
MBh, 14, 90, 7.1 sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi /
MBh, 14, 91, 2.3 kalābhistisṛbhī rājan yathāvidhi manasvinīm //
MBh, 14, 91, 7.1 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi /
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 14, 93, 10.1 kṛtajapyāhvikāste tu hutvā vahniṃ yathāvidhi /
MBh, 14, 95, 36.2 agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi //
MBh, 15, 1, 8.3 samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi //
MBh, 15, 9, 11.1 prātar utthāya tān rājan pūjayitvā yathāvidhi /
MBh, 15, 21, 2.1 gāndhārīsahito dhīmān abhinandya yathāvidhi /
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 31, 14.2 upatasthur mahātmāno mātaraṃ ca yathāvidhi //
MBh, 15, 47, 23.1 mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi /
Manusmṛti
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 2, 222.2 śucau deśe japañjapyam upāsīta yathāvidhi //
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 3, 67.1 vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
ManuS, 4, 95.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi /
ManuS, 4, 257.1 maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
ManuS, 5, 27.2 yathāvidhi niyuktas tu prāṇānām eva cātyaye //
ManuS, 6, 9.1 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
ManuS, 6, 25.1 agnīn ātmani vaitānān samāropya yathāvidhi /
ManuS, 7, 2.1 brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi /
ManuS, 7, 184.1 kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 9, 22.1 yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi /
ManuS, 9, 61.1 vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi /
ManuS, 9, 69.1 yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām /
ManuS, 9, 87.2 aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //
ManuS, 9, 214.1 ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi /
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 11, 192.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ManuS, 11, 192.2 tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
Rāmāyaṇa
Rām, Bā, 2, 19.1 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi /
Rām, Bā, 9, 31.1 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi /
Rām, Bā, 11, 15.2 śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi //
Rām, Bā, 11, 18.1 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate /
Rām, Bā, 13, 3.2 yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ //
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 14, 4.2 bhāgapratigrahārthaṃ vai samavetā yathāvidhi //
Rām, Bā, 40, 24.2 yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi //
Rām, Bā, 59, 9.2 cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi //
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 77, 3.1 navanāgasahasrāṇi kalpitāni yathāvidhi /
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ār, 10, 67.1 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi /
Rām, Ār, 14, 23.1 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Ki, 25, 6.1 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi /
Rām, Ki, 25, 26.1 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi /
Rām, Ki, 31, 5.1 atra tāvad yathābuddhi sarvair eva yathāvidhi /
Rām, Utt, 26, 42.1 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 11.1 kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi /
AHS, Sū., 18, 12.1 atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi /
AHS, Sū., 26, 1.1 ṣaḍviṃśatiḥ sukarmārair ghaṭitāni yathāvidhi /
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 39, 81.2 bhavanty amṛtakalpāni prayuktāni yathāvidhi //
Kāmasūtra
KāSū, 7, 2, 54.2 vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi //
Kātyāyanasmṛti
KātySmṛ, 1, 327.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 633.2 rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi //
Kūrmapurāṇa
KūPur, 1, 2, 48.1 vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi /
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 2, 17, 39.2 yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye //
KūPur, 2, 18, 4.2 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi //
KūPur, 2, 18, 48.1 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
KūPur, 2, 18, 49.2 prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi //
KūPur, 2, 23, 80.1 piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
KūPur, 2, 29, 7.1 prakṣālya pāṇipādau ca samācamya yathāvidhi /
KūPur, 2, 36, 15.2 tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
KūPur, 2, 36, 20.2 tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
KūPur, 2, 37, 3.1 pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi /
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 56.1 paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
KūPur, 2, 39, 62.2 aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 44, 45.2 yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam //
Liṅgapurāṇa
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 15, 26.2 brāhmaṃ brahmajapaṃ kuryādācamya ca yathāvidhi //
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 27, 10.2 sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi //
LiPur, 1, 27, 33.1 praṇavenaiva gavyaistu snāpayecca yathāvidhi /
LiPur, 1, 52, 31.2 saṃkalpaścābhimānaś ca āśramāṇāṃ yathāvidhi //
LiPur, 1, 57, 39.1 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi /
LiPur, 1, 62, 11.2 viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi //
LiPur, 1, 64, 78.2 aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi //
LiPur, 1, 66, 44.2 samabhyarcya yathājñānamiṣṭvā yajñairyathāvidhi //
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 1, 81, 10.2 navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi //
LiPur, 1, 81, 45.1 tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi /
LiPur, 1, 83, 36.1 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi /
LiPur, 1, 83, 38.2 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi //
LiPur, 1, 83, 42.1 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi /
LiPur, 1, 84, 3.2 rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi //
LiPur, 1, 84, 28.2 phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi //
LiPur, 1, 84, 30.2 caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi //
LiPur, 1, 84, 31.1 tāmrādyairvidhivatkṛtvā pratiṣṭhāpya yathāvidhi /
LiPur, 1, 84, 33.1 sarvaratnasamāyuktaṃ pratiṣṭhāpya yathāvidhi /
LiPur, 1, 84, 37.2 śivāya śivamāsādya śivasthāne yathāvidhi //
LiPur, 1, 84, 42.1 brāhmaṇānāṃ sahasraṃ ca bhojayitvā yathāvidhi /
LiPur, 1, 84, 43.1 prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi /
LiPur, 1, 84, 49.2 brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi //
LiPur, 1, 84, 57.2 indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi //
LiPur, 1, 85, 203.2 candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi //
LiPur, 1, 89, 42.2 mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi //
LiPur, 1, 89, 69.1 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi /
LiPur, 1, 102, 2.2 tadā haimavatīṃ devīmupayeme yathāvidhi //
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 3, 96.1 etaṃ munivaraṃ bhadre śikṣayasva yathāvidhi /
LiPur, 2, 3, 98.2 satyāṃ samīpamāgaccha śikṣayasva yathāvidhi //
LiPur, 2, 5, 54.1 tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi /
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 7, 19.2 pitā tasya tathā cānyāṃ pariṇīya yathāvidhi //
LiPur, 2, 12, 37.1 vadanti vedaśāstrajñā yajanti ca yathāvidhi /
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 22, 35.2 arghyapātraṃ samādāya prakṣālya ca yathāvidhi //
LiPur, 2, 22, 49.1 punararghyapradānena bāṣkalena yathāvidhi /
LiPur, 2, 25, 9.1 prakṣipedvidhinā vahnimanvādhāya yathāvidhi /
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
LiPur, 2, 27, 44.2 avaguṇṭhya tathābhyukṣya kuśopari yathāvidhi //
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 47, 27.1 prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
LiPur, 2, 48, 41.2 hutvā navāgnibhāgena navakuṇḍe yathāvidhi //
LiPur, 2, 48, 45.2 śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi //
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
LiPur, 2, 52, 6.2 udvāsya vahnimādhāya punaranyaṃ yathāvidhi //
Matsyapurāṇa
MPur, 16, 32.1 agnau kuryādanujñāto viprair vipro yathāvidhi /
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi /
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 105, 17.1 prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi /
MPur, 114, 14.1 saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi /
MPur, 119, 39.1 jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi /
MPur, 154, 114.2 śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi //
Nāṭyaśāstra
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 21.2 ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhi //
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 36.2 dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 58.0 atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate //
Suśrutasaṃhitā
Su, Sū., 9, 5.2 evamādiṣu medhāvī yogyārheṣu yathāvidhi /
Su, Sū., 14, 42.1 kalpair etaistribhir vaidyaḥ prayateta yathāvidhi /
Su, Cik., 3, 21.2 ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi //
Su, Utt., 9, 16.2 snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi //
Su, Utt., 24, 33.2 vartayaścopayojyāḥ syurdhūmapāne yathāvidhi //
Su, Utt., 30, 8.2 niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi //
Su, Utt., 66, 16.2 yathāvidhi yathāpraśnaṃ bhavatāṃ parikīrtitam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
Viṣṇupurāṇa
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 3, 18, 60.1 samāgamya yathānyāyaṃ dampatī tau yathāvidhi /
ViPur, 5, 38, 5.1 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi /
ViPur, 6, 2, 25.2 pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi //
Viṣṇusmṛti
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ViSmṛ, 54, 26.2 tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 22.2 yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe //
BhāgPur, 8, 8, 13.1 ṛṣayaḥ kalpayāṃcakrur ābhiṣekaṃ yathāvidhi /
Bhāratamañjarī
BhāMañj, 1, 850.1 bhīmaseno 'pyasaṃbhrānto bhuktvācamya yathāvidhi /
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 293.1 yathāvidhiprayātānām āśramād āśramāntaram /
BhāMañj, 13, 1411.2 teṣu teṣu ca kāleṣu deśeṣu ca yathāvidhi //
Garuḍapurāṇa
GarPur, 1, 12, 6.2 tato 'gnāvapi saṃpūjyaṃ taṃ yajeta yathāvidhi //
GarPur, 1, 36, 4.2 āpaḥ punantu madhyāhne upaspṛśya yathāvidhi //
GarPur, 1, 50, 3.1 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi /
GarPur, 1, 50, 31.2 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi //
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
Hitopadeśa
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Kathāsaritsāgara
KSS, 1, 6, 25.1 kvacitsāmāni chandogā gāyanti ca yathāvidhi /
KSS, 1, 7, 56.2 siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi //
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 4, 2, 124.1 saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
Kṛṣiparāśara
KṛṣiPar, 1, 130.2 snātvā gandhaiśca puṣpaiśca pūjayitvā yathāvidhi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.2 tato 'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.3 pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.2 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
Rasaratnasamuccaya
RRS, 5, 216.2 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 12, 20.2 samabhāgaṃ pṛthak tatra melayecca yathāvidhi //
Rasendracūḍāmaṇi
RCūM, 14, 183.1 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
Rasendrasārasaṃgraha
RSS, 1, 308.2 sthālyāṃ kvāthādikaṃ dattvā yathāvidhi vinirmitam /
Rasārṇava
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 2, 130.1 evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi /
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 15, 89.2 ekīkṛtya tathā khalle mardayitvā yathāvidhi /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
Ānandakanda
ĀK, 1, 2, 261.2 darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi //
ĀK, 1, 9, 141.2 calaṃ kāntasatvabhasma yuñjyādyathāvidhi //
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
ĀK, 1, 15, 577.1 kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi /
ĀK, 1, 19, 60.1 godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 21, 74.2 catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi //
ĀK, 1, 22, 54.1 āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi /
ĀK, 1, 22, 68.1 hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi /
ĀK, 1, 23, 742.2 ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi //
ĀK, 2, 5, 16.2 purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi //
ĀK, 2, 7, 22.2 teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Bhāvaprakāśa
BhPr, 7, 3, 178.2 tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi //
Gheraṇḍasaṃhitā
GherS, 5, 67.2 punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi //
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 3, 68.1 sthitvā tatrasthatīrtheṣu nimajya ca yathāvidhi /
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 9, 53.1 anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi /
GokPurS, 11, 29.2 gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi //
Haribhaktivilāsa
HBhVil, 2, 45.1 yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā /
HBhVil, 2, 52.2 yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari //
HBhVil, 2, 82.1 tasminn āvāhya kalase paraṃ tejo yathāvidhi /
HBhVil, 2, 87.2 saṃmārjya darbhamārjanyā yathāvidhy upalepayet //
HBhVil, 2, 98.1 tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi /
HBhVil, 2, 106.1 vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi /
HBhVil, 2, 158.2 bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi //
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 2, 230.2 dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi //
HBhVil, 3, 97.1 evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi /
HBhVil, 3, 98.1 śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi /
HBhVil, 3, 206.2 dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi /
HBhVil, 4, 339.1 sandhyopāstyādikaṃ karma tataḥ kuryāt yathāvidhi /
HBhVil, 4, 354.2 tasmāt sarvaprayatnena yathāvidhi tathā gurum /
HBhVil, 5, 63.2 bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ //
HBhVil, 5, 87.2 ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi //
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 11, 35.1 etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 9, 73.2, 9.0 tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 135.2 kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 27, 9.2 tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 49, 17.2 śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 50, 16.2 śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 20.2 yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 53, 20.2 tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 54, 65.2 asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 18.2 kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 5.2 annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 59, 6.1 sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 63, 6.1 gītaṃ tatra prakartavyaṃ piṇḍadānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 67, 94.3 asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 96, 5.1 pitṝṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 42.2 utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 106, 13.1 brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 109, 3.2 bhūmidānena viprendrāṃs tarpayitvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 132, 6.1 brāhmaṇān pūjayed bhaktyā yathāśaktyā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 133, 18.2 sarve sarveśvaraṃ deva pūjayitvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 136, 18.2 āgatā narmadātīre tīrthe snātvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 65.2 bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 163, 2.2 prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 165, 5.2 tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 167, 23.2 tarpayitvā pitṝndevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 180, 36.2 ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 195, 8.2 snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 197, 8.2 saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 209, 128.1 dhūpadīpanaivedyādyaṃ saṃkalpya ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 209, 172.1 samārādhya maheśānaṃ sampūjya ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 32.2 kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 40.2 snātvā tīrthavare tasmindānaṃ dadyād yathāvidhi //