Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 148.5 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ /
MBh, 1, 12, 5.2 nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ /
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 46, 31.2 yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca //
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 48, 15.1 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ /
MBh, 1, 53, 17.2 abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat //
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 66, 17.2 iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā //
MBh, 1, 88, 25.1 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet /
MBh, 1, 97, 14.1 jānāsi ca yathāvṛttaṃ śulkahetostvadantare /
MBh, 1, 107, 6.1 etad vidvan yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 110, 40.3 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane /
MBh, 1, 110, 41.1 śrutvā ca tebhyastat sarvaṃ yathāvṛttaṃ mahāvane /
MBh, 1, 119, 43.134 tacca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ /
MBh, 1, 123, 25.3 yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam //
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 200, 23.1 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 209, 16.3 śrutvā tacca yathāvṛttam idaṃ vacanam abravīt //
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 215, 11.133 tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat /
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 73, 7.1 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat /
MBh, 3, 75, 22.1 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca /
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 135, 11.1 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa /
MBh, 3, 164, 3.1 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam /
MBh, 3, 182, 6.2 teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā //
MBh, 3, 190, 31.2 te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan //
MBh, 3, 194, 8.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa /
MBh, 3, 242, 16.2 dūtaścāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat //
MBh, 3, 270, 17.2 sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan //
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 5, 103, 1.2 garuḍastat tu śuśrāva yathāvṛttaṃ mahābalaḥ /
MBh, 5, 145, 1.3 pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān //
MBh, 5, 174, 18.2 sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat //
MBh, 5, 179, 26.2 sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare //
MBh, 5, 187, 12.3 yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata //
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 6, 86, 12.2 tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ //
MBh, 6, 91, 2.1 tasya sarvaṃ yathāvṛttam ākhyātum upacakrame /
MBh, 6, 91, 81.2 āśrāvayad yathāvṛttam irāvadvadham uttamam //
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 8, 12, 2.2 śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama /
MBh, 8, 22, 28.2 śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta //
MBh, 8, 69, 12.1 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ /
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 9, 42, 28.2 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara /
MBh, 9, 53, 19.2 devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati //
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 63, 3.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa /
MBh, 9, 63, 42.1 te droṇaputram āsādya yathāvṛttaṃ nyavedayan /
MBh, 12, 37, 6.2 śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ //
MBh, 12, 149, 1.2 śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam /
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 13, 154, 19.2 nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ //
MBh, 14, 92, 21.2 uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ //
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
Rāmāyaṇa
Rām, Bā, 40, 23.2 nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā //
Rām, Bā, 47, 7.1 tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat /
Rām, Bā, 50, 6.1 api rāmāya kathitaṃ yathāvṛttaṃ purātanam /
Rām, Bā, 50, 16.2 yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu //
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Yu, 36, 42.2 pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat //
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 12, 5.2 śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama //
Rām, Utt, 21, 1.2 ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati //
Rām, Utt, 67, 18.2 śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate //
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 91, 16.1 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam /
Rām, Utt, 96, 6.1 abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ /
Rām, Utt, 98, 2.2 śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat //
Rām, Utt, 98, 8.1 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 128.1 iti tenānuyuktāhaṃ yathāvṛttam avarṇayam /
BKŚS, 18, 565.2 kim etad iti tasyai ca yathāvṛttaṃ nyavedayam //
BKŚS, 22, 301.2 vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat //
Daśakumāracarita
DKCar, 2, 6, 304.1 athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān //
Divyāvadāna
Divyāv, 2, 195.0 tenāsau nīto yathāvṛttaṃ cārocitam //
Divyāv, 19, 240.1 sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Harivaṃśa
HV, 8, 29.2 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvataḥ /
Kūrmapurāṇa
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
Liṅgapurāṇa
LiPur, 1, 55, 79.1 saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam /
LiPur, 1, 93, 2.1 vaktumarhasi cāsmākaṃ yathāvṛttaṃ yathāśrutam /
LiPur, 1, 98, 7.2 praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave //
Matsyapurāṇa
MPur, 42, 27.1 yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet /
MPur, 54, 2.2 yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam //
Tantrākhyāyikā
TAkhy, 1, 267.1 tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ //
TAkhy, 1, 566.1 sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān //
Viṣṇupurāṇa
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 5, 15, 3.1 kaṃsāya nāradaḥ prāha yathāvṛttamanukramāt /
ViPur, 5, 38, 70.2 tadapyahaṃ yathāvṛttaṃ kathayāmi tavārjuna //
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
Kathāsaritsāgara
KSS, 1, 7, 67.2 yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 1, 8, 16.2 śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttam akathyata //
KSS, 2, 1, 63.1 sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
KSS, 2, 4, 188.2 apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat //
KSS, 2, 5, 140.2 pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt //
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 3, 4, 195.1 śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
KSS, 3, 4, 198.1 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
KSS, 5, 2, 111.2 jyāyase 'śokadattāya yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 5, 2, 224.2 avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 40.1 tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 88.1 tayā ca satvaraṃ gatvā yathāvṛttaṃ niveditam /
SkPur (Rkh), Revākhaṇḍa, 72, 8.1 kathayāmi yathāvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 131, 9.1 kathayāmi yathāvṛttam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 142, 5.2 kathayāmi yathāvṛttamitihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 155, 51.1 pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 169, 5.2 śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau /
SkPur (Rkh), Revākhaṇḍa, 193, 63.2 ācakhyuśca yathāvṛttaṃ devarājāya tattathā //