Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 6.0 apavarge 'bhirūpabhojanaṃ yathāśakti //
Gopathabrāhmaṇa
GB, 1, 2, 5, 24.0 api snāyaṃś cared yathāśakty aparam //
Kauśikasūtra
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
KauśS, 14, 3, 23.1 yathāśaktyapararātre duṣparimāṇo ha pādaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.2 yathāśakti cātithibhyo dadyād apy udakam antataḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 13.0 amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam //
Vasiṣṭhadharmasūtra
VasDhS, 8, 13.1 yathāśakti cānnena sarvāṇi bhūtāni //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 12, 15.0 ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam //
ĀpDhS, 2, 10, 2.0 tatra guṇān samīkṣya yathāśakti deyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 6.1 yathāśakti vācayīta //
Arthaśāstra
ArthaŚ, 1, 14, 11.2 yojayeta yathāśakti sāpasarpān svakarmasu //
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 15, 21.2 tattat sevyaṃ yathāśakti vasanānyaśanāni ca //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 96, 8.2 alaṃkṛtya yathāśakti pradāya ca dhanānyapi //
MBh, 1, 96, 53.96 yathāśakti yathādharmaṃ balaṃ saṃdhārayāmyaham /
MBh, 1, 101, 15.2 darśayanto yathāśakti tam apṛcchan dvijottamam /
MBh, 2, 6, 2.2 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā //
MBh, 3, 32, 3.2 gṛhān āvasatā kṛṣṇe yathāśakti karomi tat //
MBh, 3, 33, 50.2 yunakti medhayā dhīro yathāśakti yathābalam //
MBh, 3, 80, 106.1 caruṃ narendra saptārcer yathāśakti nivedayet /
MBh, 3, 80, 112.1 yathāśakti caruṃ tatra nivedya bharatarṣabha /
MBh, 3, 96, 4.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me //
MBh, 3, 96, 9.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau //
MBh, 3, 96, 15.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 97, 10.2 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 21.1 satyaṃ vade nābhyasūye yathāśakti dadāmi ca /
MBh, 3, 200, 20.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 3, 245, 20.1 yathāśakti prayacchecca sampūjyābhipraṇamya ca /
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 3, 294, 8.1 sāntvitaśca yathāśakti pūjitaśca yathāvidhi /
MBh, 4, 45, 13.1 yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe /
MBh, 5, 33, 21.1 yathāśakti cikīrṣanti yathāśakti ca kurvate /
MBh, 5, 33, 21.1 yathāśakti cikīrṣanti yathāśakti ca kurvate /
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 59, 6.2 priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca //
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 187, 7.1 yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā /
MBh, 6, 50, 15.1 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ /
MBh, 6, 54, 41.2 kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ //
MBh, 6, 58, 4.1 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati /
MBh, 6, 79, 4.2 yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ /
MBh, 6, 79, 7.1 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram /
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 6, 106, 7.2 yathāśakti yathotsāhaṃ tanme nigadataḥ śṛṇu //
MBh, 6, 117, 30.2 yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān //
MBh, 7, 24, 4.1 yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ /
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 7, 69, 12.2 prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase //
MBh, 7, 123, 11.3 pūrayantaṃ yathāśakti śūrakarmāhave tathā //
MBh, 7, 133, 64.2 yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge /
MBh, 7, 140, 4.2 yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge //
MBh, 7, 165, 6.2 ghaṭate ca yathāśakti bhāradvājasya nāśane //
MBh, 7, 168, 13.2 ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase //
MBh, 8, 23, 10.3 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ //
MBh, 8, 62, 14.2 tam udvaha mahābāho yathāśakti yathābalam /
MBh, 9, 22, 78.1 praharanto yathāśakti yāvat prāṇasya dhāraṇam /
MBh, 9, 47, 9.1 sarvam adya yathāśakti tava dāsyāmi suvrata /
MBh, 9, 49, 11.1 devalastu yathāśakti pūjayāmāsa bhārata /
MBh, 9, 63, 19.1 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam /
MBh, 10, 5, 7.2 prājñāḥ sampratiṣedhante yathāśakti punaḥ punaḥ //
MBh, 10, 8, 95.2 prādravanta yathāśakti kāṃdiśīkā vicetasaḥ //
MBh, 12, 60, 52.2 śraddhāpavitram āśritya yathāśakti prayacchatā //
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 88, 22.2 yathāśaktyanukampeta sarvān abhyantarān api //
MBh, 12, 88, 30.2 yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ //
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 162, 20.1 yathāśaktisamācārāḥ santastuṣyanti hi prabho /
MBh, 12, 218, 20.2 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam /
MBh, 12, 224, 26.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 226, 14.1 antarhitābhitaptānāṃ yathāśakti bubhūṣatām /
MBh, 12, 252, 8.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 260, 34.2 yasyaitāni prayujyante yathāśakti kṛtānyapi //
MBh, 12, 318, 38.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 12, 319, 14.1 yathāśakti yathānyāyaṃ pūjayāṃcakrire tadā /
MBh, 13, 40, 18.2 yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata //
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 67, 16.1 tilāśca sampradātavyā yathāśakti dvijarṣabha /
MBh, 13, 107, 144.2 yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ /
MBh, 13, 112, 35.1 yadi dharmaṃ yathāśakti janmaprabhṛti sevate /
MBh, 13, 128, 25.3 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 129, 9.2 dānaṃ praśasyate cāsya yathāśakti yathāvidhi //
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 14, 45, 17.2 ijyāpradānayuktaśca yathāśakti yathāvidhi //
MBh, 14, 45, 25.1 sarvam etad yathāśakti vipro nirvartayañ śuciḥ /
MBh, 14, 46, 1.3 adhītavān yathāśakti tathaiva brahmacaryavān //
MBh, 14, 83, 9.2 praharasva yathāśakti na manyur vidyate mama //
MBh, 14, 93, 57.2 yathāśakti vimuktena prīto 'smi dvijasattama //
MBh, 14, 93, 70.2 brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ //
Manusmṛti
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 113.2 prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā //
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 21.2 nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet //
ManuS, 11, 6.1 dhanāni tu yathāśakti vipreṣu pratipādayet /
Rāmāyaṇa
Rām, Ay, 2, 4.2 prajā nityam atandreṇa yathāśakty abhirakṣatā //
Rām, Ay, 103, 10.1 yathāśakti pradānena snāpanāc chādanena ca /
Rām, Yu, 11, 59.1 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 12.1 śuddhakāye yathāśakti vṛṣyayogān prayojayet /
Bodhicaryāvatāra
BoCA, 4, 3.2 mayāpi ca yathāśakti tatra kiṃ parilambyate //
BoCA, 8, 144.2 cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 42.1 mayā caite yathāśakti skandhadāntās tvarāvatā /
BKŚS, 15, 74.1 tasmād ahaṃ yathāśakti vyāyamya dviṣatā saha /
Daśakumāracarita
DKCar, 2, 7, 69.0 gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā //
Kātyāyanasmṛti
KātySmṛ, 1, 835.2 yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet //
Kūrmapurāṇa
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 18, 115.2 abhyāgatān yathāśakti pūjayedatithiṃ yathā //
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 26, 48.1 dhānyānyapi yathāśakti vipreṣu pratipādayet /
KūPur, 2, 36, 42.1 tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
KūPur, 2, 39, 76.1 dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
KūPur, 2, 40, 3.3 bhojanaṃ ca yathāśakti tadasyākṣayamucyate //
Liṅgapurāṇa
LiPur, 1, 85, 91.1 evaṃ sampūjya vidhivadyathāśakti tvavañcayan /
Matsyapurāṇa
MPur, 48, 72.3 toṣitaśca yathāśakti prasādaṃ kuru me prabho //
MPur, 54, 28.2 bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ //
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 60, 43.1 anyānyapi yathāśakti mithunānyambarādibhiḥ /
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 164, 18.1 tatte'haṃ kathayiṣyāmi yathāśakti yathāśruti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 9.0 sa yathāśakti yathābalaṃ kartavyaḥ //
Suśrutasaṃhitā
Su, Utt., 58, 63.2 tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet //
Tantrākhyāyikā
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 5, 33, 8.2 yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 64, 36.1 snātaśca pavitrāṇi yathāśakti japet //
ViSmṛ, 67, 38.2 prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
Yājñavalkyasmṛti
YāSmṛ, 1, 115.2 dharmārthakāmān sve kāle yathāśakti na hāpayet //
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
Bhāratamañjarī
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
Garuḍapurāṇa
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 50, 77.2 abhyāgatānyathāśakti pūjayedatithiṃ tathā //
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
Hitopadeśa
Hitop, 1, 42.10 tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya /
Hitop, 2, 55.3 ājñām avitathāṃ kuryād yathāśakti mahīpateḥ //
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 141.1 atra yathāśakti kriyate yatnaḥ /
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 4, 11.2 tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Kathāsaritsāgara
KSS, 1, 1, 11.1 aucityānvayarakṣā ca yathāśakti vidhīyate /
Kālikāpurāṇa
KālPur, 55, 56.2 yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ //
Mātṛkābhedatantra
MBhT, 8, 17.1 alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave /
MBhT, 11, 7.2 athavā parameśāni yathāśaktyupacārataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 99.0 tasmin dine yathāśakti dānaṃ kartavyam //
Rasaratnasamuccaya
RRS, 6, 56.3 tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ //
RRS, 11, 123.1 arcayitvā yathāśakti devagobrāhmaṇānapi /
Rasaratnākara
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
Rasārṇava
RArṇ, 2, 77.1 yathāśakti japitvā tu vidyāmeva rasāṅkuśīm /
RArṇ, 2, 93.3 yathāśakti japenmantraṃ rasendrasya samāhitaḥ //
Tantrāloka
TĀ, 26, 32.2 japaṃ cātra yathāśakti devāyaitannivedanam //
Gheraṇḍasaṃhitā
GherS, 5, 59.2 pūrayet sūryanāḍyā ca yathāśakti bahirmarut //
Gorakṣaśataka
GorŚ, 1, 95.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
Haribhaktivilāsa
HBhVil, 2, 140.2 pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet //
HBhVil, 2, 245.2 śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 7.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
HYP, Tṛtīya upadeshaḥ, 21.1 dhārayitvā yathāśakti recayed anilaṃ śanaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 51, 51.3 dadyād dānaṃ yathāśakti brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 148, 13.1 sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //