Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Kālikāpurāṇa
Maṇimāhātmya
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 27, 8.2 taddhi kurvan yathāśaktyā prāpnoti paramāṃ gatim //
Mahābhārata
MBh, 5, 29, 18.2 yathāśaktyā pūrayantaḥ svakarma tad apyeṣāṃ nidhanaṃ syāt praśastam //
MBh, 7, 8, 38.2 parākramed yathāśaktyā tacca tasmin pratiṣṭhitam //
MBh, 7, 89, 24.1 pūjitā hi yathāśaktyā dānamānāsanair mayā /
MBh, 12, 237, 1.3 yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam //
MBh, 12, 344, 9.2 brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā //
MBh, 14, 95, 10.1 yathāśaktyā bhagavatā tad annaṃ samupārjitam /
Kātyāyanasmṛti
KātySmṛ, 1, 905.2 yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte //
Kūrmapurāṇa
KūPur, 2, 22, 19.2 coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet //
Liṅgapurāṇa
LiPur, 2, 4, 13.2 bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ //
Matsyapurāṇa
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 70, 59.2 sācārānaṣṭapañcāśadyathāśaktyā samācaret //
MPur, 71, 14.2 tathābharaṇadhānyaiśca yathāśaktyā samanvitām //
MPur, 81, 23.1 bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ /
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 86, 2.3 dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ //
MPur, 93, 110.1 annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā /
MPur, 96, 20.2 anyānyapi yathāśaktyā bhojayecchaktito dvijān //
MPur, 96, 22.1 nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava /
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 98, 7.2 kamalaṃ ca yathāśaktyā kārayitvā nivedayet //
MPur, 99, 15.1 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ /
MPur, 99, 18.1 anyānapi yathāśaktyā bhojayitvā dvijottamān /
MPur, 99, 18.3 alpavitto yathāśaktyā stokaṃ stokaṃ samācaret //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
MPur, 101, 50.2 palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
Viṣṇupurāṇa
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
Viṣṇusmṛti
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Kālikāpurāṇa
KālPur, 55, 76.1 nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 22.1 kṣetrapālaṃ yathāśaktyā upahārair anuttamaiḥ /
Rasaratnasamuccaya
RRS, 6, 37.2 yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā //
Rasaratnākara
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 63.2 jārayettu yathāśaktyā tārakarmaṇi śasyate //
RRĀ, V.kh., 18, 114.2 jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //
RRĀ, V.kh., 18, 121.1 kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
Ānandakanda
ĀK, 1, 15, 369.2 sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 61.2 dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame //
SkPur (Rkh), Revākhaṇḍa, 65, 8.2 brāhmaṇānpūjayettatra yathāśaktyā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 132, 6.1 brāhmaṇān pūjayed bhaktyā yathāśaktyā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //