Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Buddhacarita
BCar, 12, 45.1 ityarāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ /
Mahābhārata
MBh, 1, 134, 1.3 sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ //
MBh, 1, 212, 1.233 śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam /
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 3, 242, 4.2 dīkṣitaścāpi gāndhārir yathāśāstraṃ yathākramam //
MBh, 3, 242, 18.1 te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam /
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 4, 45, 6.1 vartamānā yathāśāstraṃ prāpya cāpi mahīm imām /
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 6, 72, 1.3 vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya //
MBh, 7, 27, 23.1 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca /
MBh, 7, 56, 31.2 kalpayitvā yathāśāstram ādāya vratasaṃyataḥ //
MBh, 12, 23, 3.1 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi /
MBh, 12, 99, 6.2 cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā //
MBh, 12, 99, 9.1 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi /
MBh, 12, 289, 8.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim //
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 12, 319, 2.1 dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 32, 4.2 vacaste kartum icchāmi yathāśāstraṃ mahīpate //
MBh, 14, 71, 6.1 tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām /
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 14, 71, 17.2 yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam //
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
MBh, 14, 91, 1.3 turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ //
MBh, 14, 91, 3.1 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ /
Manusmṛti
ManuS, 2, 70.1 adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 6, 88.1 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
Rāmāyaṇa
Rām, Bā, 13, 15.2 sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ //
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Ay, 70, 18.2 jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ //
Kūrmapurāṇa
KūPur, 2, 18, 84.2 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret //
KūPur, 2, 41, 26.2 upanīya yathāśāstraṃ vedamadhyāpayat sutam //
Liṅgapurāṇa
LiPur, 2, 34, 2.1 viśveśvarānyathāśāstraṃ sarvābharaṇasaṃyutān /
LiPur, 2, 38, 2.1 tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ /
LiPur, 2, 45, 10.2 anvādhāya yathāśāstraṃ parigṛhya ca sarvataḥ //
Matsyapurāṇa
MPur, 83, 9.2 dhānyaśailādayo deyā yathāśāstraṃ vijānatā //
Suśrutasaṃhitā
Su, Cik., 37, 58.2 bhojayitvā yathāśāstraṃ kṛtacaṅkramaṇaṃ tataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 16.2 śāsato 'nyān yathāśāstram anāpadyutpathān iha //
Bhāratamañjarī
BhāMañj, 13, 373.1 yathādharmaṃ yathāśāstraṃ pālayitvā vasuṃdharām /
BhāMañj, 14, 182.2 ālabhanta yathāśāstram upasaṃrodhya pārṣatīm //
Garuḍapurāṇa
GarPur, 1, 48, 57.2 yathāśāstraṃ nivedyāni pādamūle tu dāpayet //
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /