Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 1, 57.4 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ /
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 151, 25.33 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam /
MBh, 3, 109, 6.2 yathāśrutam idaṃ pūrvam asmābhir arikarśana /
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 61, 23.3 tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama //
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 13, 11, 2.2 atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam /
MBh, 14, 19, 41.2 pratyabruvaṃ mahābāho yathāśrutam ariṃdama //
MBh, 14, 92, 16.2 yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā //
Manusmṛti
ManuS, 8, 76.2 pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam //
ManuS, 8, 101.2 yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada //
Liṅgapurāṇa
LiPur, 1, 55, 79.1 saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam /
LiPur, 1, 57, 37.2 bhāskarapramukhānāṃ ca yathādṛṣṭaṃ yathāśrutam //
LiPur, 1, 76, 3.2 yatphalaṃ labhate martyastadvadāmi yathāśrutam //
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 93, 2.1 vaktumarhasi cāsmākaṃ yathāvṛttaṃ yathāśrutam /
Matsyapurāṇa
MPur, 106, 3.3 ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam //
MPur, 108, 22.3 etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam //
MPur, 109, 5.3 etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam //
MPur, 109, 8.1 śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam /
MPur, 109, 9.1 yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 16.2 ātmanātmānam ātmasthaṃ yathāśrutam acintayam //
BhāgPur, 3, 6, 36.1 tathāpi kīrtayāmy aṅga yathāmati yathāśrutam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 6.0 tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 51.1 pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 159, 7.2 śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam /