Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //