Occurrences

Ratnaṭīkā
Mṛgendraṭīkā
Tantrasāra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 8.1 dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //