Occurrences

Saundarānanda
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Tantrasāra
Tantrāloka
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Saundarānanda
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
Liṅgapurāṇa
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
Bhāratamañjarī
BhāMañj, 1, 547.2 yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ //
BhāMañj, 1, 907.2 yathecchaṃ dṛśyate sarvamanayā nanu dattayā //
BhāMañj, 13, 1588.1 yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu /
Kathāsaritsāgara
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 5, 1, 176.2 purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ //
Mātṛkābhedatantra
MBhT, 3, 3.1 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā /
Rasendracintāmaṇi
RCint, 2, 19.2 yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.1 yathecchābhyarthito dhātā jāgrato 'rthān hṛdi sthitān /
Tantrasāra
TantraS, 17, 6.0 dīkṣā yatheccham //
Tantrāloka
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
Rasasaṃketakalikā
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 11, 5.2 lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt //
Yogaratnākara
YRā, Dh., 225.2 rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ //