Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 102, 23.4 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam /
MBh, 1, 176, 29.22 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 3, 6, 10.2 taiḥ satkṛtaḥ sa ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt //
MBh, 3, 41, 4.3 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 191, 20.3 yathocitaṃ sthānam abhipadyasva /
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 5, 31, 17.1 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa /
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 90, 11.1 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //