Occurrences

Hiraṇyakeśigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 12.1 uptvā yathocitaṃ cūḍāḥ kārayati yatharṣi vā //
Mahābhārata
MBh, 1, 102, 23.4 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam /
MBh, 1, 176, 29.22 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 3, 6, 10.2 taiḥ satkṛtaḥ sa ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt //
MBh, 3, 41, 4.3 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 191, 20.3 yathocitaṃ sthānam abhipadyasva /
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 5, 31, 17.1 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa /
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 90, 11.1 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //
Rāmāyaṇa
Rām, Ay, 94, 26.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
Rām, Ki, 24, 38.1 visarjayainān prabalān yathocitam ariṃdama /
Rām, Ki, 38, 35.1 apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam /
Rām, Yu, 27, 15.1 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam /
Agnipurāṇa
AgniPur, 16, 9.1 sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /
Amarakośa
AKośa, 2, 489.2 samau visrambhaviśvāsau bhreṣo bhraṃśo yathocitāt //
Daśakumāracarita
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kirātārjunīya
Kir, 9, 72.1 dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye /
Kūrmapurāṇa
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
Matsyapurāṇa
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
Suśrutasaṃhitā
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Cik., 37, 57.2 yathocitāt pādahīnaṃ bhojayitvānuvāsayet //
Su, Cik., 38, 34.2 tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān //
Su, Cik., 39, 11.2 tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ //
Tantrākhyāyikā
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Abhidhānacintāmaṇi
AbhCint, 1, 12.1 prākpradarśitasaṃbandhiśabdā yojyā yathocitam /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 50.2 yathocitaṃ yathāvittamakarodbrahmasātkṛtam //
BhāgPur, 10, 5, 16.1 taistaiḥ kāmairadīnātmā yathocitamapūjayat /
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
Bhāratamañjarī
BhāMañj, 11, 87.2 aśaktaśca pramādī ca jānīṣe na yathocitam //
BhāMañj, 13, 397.2 vitatāra sutāṃ tasmai vibhavaṃ ca yathocitam //
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 988.2 maṇibhadraṃ dhanacayānvitarantaṃ yathocitam //
Hitopadeśa
Hitop, 1, 57.10 āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam //
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Kathāsaritsāgara
KSS, 1, 7, 36.1 na pūjyante surā yatra na ca viprā yathocitam /
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 2, 6, 34.1 rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
KSS, 3, 3, 61.1 ityukte pratisaṃdeśe padmāvatyā yathocite /
KSS, 4, 1, 129.1 tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 5, 1, 118.2 tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam //
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
Mātṛkābhedatantra
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
MBhT, 6, 26.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam //
Rasamañjarī
RMañj, 9, 2.1 tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām /
Rasaratnasamuccaya
RRS, 10, 35.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
Rasaratnākara
RRĀ, Ras.kh., 7, 32.2 jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām //
Rasendracūḍāmaṇi
RCūM, 5, 130.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
Rasārṇava
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
Tantrāloka
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 17, 77.2 śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam //
Ānandakanda
ĀK, 1, 12, 109.2 bhakṣayedathavā tasya phalamekaṃ yathocitam //
Bhāvaprakāśa
BhPr, 7, 3, 174.2 yathocitānupānena sarvakarmasu yojayet //
Haribhaktivilāsa
HBhVil, 3, 155.3 ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam //
Rasakāmadhenu
RKDh, 1, 5, 43.2 ādāveva tu bījānāṃ kuryānmelaṃ yathocitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 40.2 kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam //
SkPur (Rkh), Revākhaṇḍa, 227, 42.1 tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam /