Occurrences

Kauśikasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā

Kauśikasūtra
KauśS, 13, 44, 13.1 yathoddiṣṭaṃ cādiṣṭāsviti prāyaścittiḥ prāyaścittiḥ //
Arthaśāstra
ArthaŚ, 2, 14, 54.2 parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet //
Mahābhārata
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 3, 242, 6.3 te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ //
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 4, 29, 22.2 suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ //
MBh, 4, 29, 27.1 sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ /
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 74, 8.2 yo vrataṃ vai yathoddiṣṭaṃ tathā sampratipadyate /
MBh, 13, 83, 14.1 tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 49.1 prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam /
Matsyapurāṇa
MPur, 167, 29.2 catvāraścāśramāḥ samyagyathoddiṣṭā mayā tava //
Suśrutasaṃhitā
Su, Sū., 18, 42.1 oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su, Sū., 37, 33.2 prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu //
Su, Cik., 8, 12.2 svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ //
Su, Cik., 16, 34.1 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak /
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /