Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.3 kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ //
BhāgPur, 1, 4, 26.2 sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ //
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 5, 32.1 yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ /
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 10, 9.1 ekam ekatarābhāve yadā nopalabhāmahe /
BhāgPur, 2, 10, 10.1 puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ /
BhāgPur, 2, 10, 11.2 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ //
BhāgPur, 2, 10, 21.1 yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ /
BhāgPur, 2, 10, 41.3 yadaikaikataro 'nyābhyāṃ svabhāva upahanyate //
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 3, 15.1 mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām /
BhāgPur, 3, 7, 13.1 yadendriyoparāmo 'tha draṣṭrātmani pare harau /
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 33.1 yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ /
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 16, 30.1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 23, 34.1 yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim /
BhāgPur, 3, 25, 16.2 vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 26, 70.1 cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśad yadā /
BhāgPur, 3, 27, 19.1 akartuḥ karmabandho 'yaṃ puruṣasya yadāśrayaḥ /
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 3, 32, 24.1 yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ /
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 3, 25.2 saṃbhāvitasya svajanāt parābhavo yadā sa sadyo maraṇāya kalpate //
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 4, 22, 26.1 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā /
BhāgPur, 4, 25, 11.2 nānurūpaṃ yadāvindadabhūtsa vimanā iva //
BhāgPur, 4, 27, 15.1 te caṇḍavegānucarāḥ purañjanapuraṃ yadā /
BhāgPur, 8, 7, 16.2 yadā sudhā na jāyeta nirmamanthājitaḥ svayam //
BhāgPur, 8, 7, 23.2 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām //
BhāgPur, 8, 8, 30.2 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ //
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 11, 4, 3.1 bhūtair yadā pañcabhir ātmasṛṣṭaiḥ /
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān /
BhāgPur, 11, 18, 11.1 yadāsau niyame 'kalpo jarayā jātavepathuḥ /
BhāgPur, 11, 18, 12.1 yadā karmavipākeṣu lokeṣu nirayātmasu /
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 20, 18.1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /