Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 1, 24.2 yadā tadā samudre taṃ prākṣipanmedinīpatiḥ //
MPur, 1, 25.1 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ /
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 15, 8.1 uvāca devo bhavitā vyāsaputro yadā śukaḥ /
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 39, 1.2 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 42, 15.3 vayamapyanuyāsyāmo yadā kālo bhaviṣyati //
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 47, 193.2 yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 53.1 yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam /
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 68, 7.1 bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā /
MPur, 68, 10.1 sahasrabāhuśca yadā bhavitā tasya vai sutaḥ /
MPur, 69, 5.2 asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā /
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 70, 6.2 pravṛddho manmathastāsāṃ bhaviṣyati yadātmani //
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 97, 4.1 yadā hastena saṃyuktamādityasya ca vāsaram /
MPur, 103, 2.1 bhārate tu yadā vṛtte prāptarājye pṛthāsute /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 124, 27.2 madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ //
MPur, 124, 29.1 vaivasvate saṃyamane madhyāhne tu raviryadā /
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 124, 47.2 dakṣiṇādiṅnivṛtto'sau viṣuvastho yadā raviḥ //
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
MPur, 125, 56.1 ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite /
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 141, 5.1 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau /
MPur, 141, 36.1 pūrṇamāsavyatīpātau yadā paśyetparasparam /
MPur, 141, 39.1 yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā /
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 43.1 uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau /
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 153, 48.1 sa taistumulayuddhena śramamāsādito yadā /
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 156, 18.2 rūpasya parivarto me yadā syātpadmasaṃbhava //
MPur, 156, 20.1 yadā dvitīyo rūpasya vivartaste bhaviṣyati /
MPur, 161, 27.1 yadā varamadotsiktaścoditaḥ kāladharmataḥ /
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /