Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 8, 50.1 bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā /
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 23.2 caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ //
LiPur, 1, 24, 27.2 pañcame dvāpare caiva vyāsastu savitā yadā //
LiPur, 1, 24, 31.2 parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ //
LiPur, 1, 24, 35.2 saptame parivarte tu yadā vyāsaḥ śatakratuḥ //
LiPur, 1, 24, 40.1 yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ /
LiPur, 1, 24, 43.2 parivarte tu navame vyāsaḥ sārasvato yadā //
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 52.1 ekādaśe dvāpare tu vyāsastu trivrato yadā /
LiPur, 1, 24, 55.1 dvādaśe parivarte tu śatatejā yadā muniḥ /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 24, 67.2 traiyyāruṇiryadā vyāso dvāpare samapadyata //
LiPur, 1, 24, 72.1 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati /
LiPur, 1, 24, 76.2 yadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ //
LiPur, 1, 24, 85.2 tato 'ṣṭādaśame caiva parivarte yadā vibho //
LiPur, 1, 24, 94.2 tato viṃśatimaścaiva parivarto yadā tadā //
LiPur, 1, 24, 100.1 vācaśravāḥ smṛto vyāso yadā sa ṛṣisattamaḥ /
LiPur, 1, 24, 103.2 dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā //
LiPur, 1, 24, 107.2 parivarte trayoviṃśe tṛṇabinduryadā muniḥ //
LiPur, 1, 24, 111.2 parivarte caturviṃśe vyāsa ṛkṣo yadā vibho //
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 24, 117.2 ṣaḍviṃśe parivarte tu yadā vyāsaḥ parāśaraḥ //
LiPur, 1, 24, 121.1 jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ /
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 40, 26.2 citravarṣī tadā devo yadā prāhuryugakṣayam //
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 42, 5.1 yadā spṛṣṭo munistena kareṇa ca smarāriṇā /
LiPur, 1, 43, 2.1 yadāgato'hamuṭajaṃ śilādasya mahāmune /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 46, 7.2 yadā suptastadā suptaṃ tanmayaṃ ca carācaram //
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 57, 22.2 uttarāyaṇamārgastho yadā parvasu candramāḥ //
LiPur, 1, 57, 28.1 dakṣiṇāyanamārgastho yadā carati raśmivān /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 75, 15.1 yadā samarase niṣṭho yogī dhyānena paśyati /
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 70.2 karaṇāni vilīnāni yadā svātmani suvratāḥ //
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 96.1 yadā yadā mamājñānamatyahaṅkāradūṣitam /
LiPur, 1, 96, 96.1 yadā yadā mamājñānamatyahaṅkāradūṣitam /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 1, 105, 1.2 yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //