Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
Aitareyabrāhmaṇa
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 29, 19.0 sa yadaiva havirdhāne saṃpariśrite manyetātha paridadhyāt //
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 2, 15, 14.0 atho khalu yadaivādhvaryur upākuryād athānubrūyāt //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 31, 5.0 sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Aitareyopaniṣad
AU, 2, 1, 1.3 tad yadā striyāṃ siñcaty athainaj janayati /
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
Atharvaveda (Paippalāda)
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
Atharvaveda (Śaunaka)
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 8, 7, 21.2 yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati //
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 16.2 oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi //
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 8, 11.1 yadā keśān asthi snāva māṃsaṃ majjānam ābharat /
AVŚ, 11, 8, 18.1 yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ /
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 4, 29.2 āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati //
AVŚ, 12, 4, 30.1 āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati /
AVŚ, 14, 2, 20.1 yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 2, 1, 29.1 sa yadā gadī syāt tad utthāyādityam upatiṣṭheta /
BaudhDhS, 3, 8, 11.6 yadā catvāro dvābhyāṃ pūrvam /
BaudhDhS, 3, 8, 11.7 yadā trayo dvābhyāṃ dvābhyāṃ pūrvau /
BaudhDhS, 3, 8, 11.8 yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram /
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 23, 5.2 yadā rākhandyau vadato grāmyaṃ maṅkīradāśakau /
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 12.2 sā yadā mṛtyum atyamucyata so 'gnir abhavat /
BĀU, 1, 3, 13.2 sa yadā mṛtyum atyamucyata sa vāyur abhavat /
BĀU, 1, 3, 14.2 tad yadā mṛtyum atyamucyata sa ādityo 'bhavat /
BĀU, 1, 3, 15.2 tad yadā mṛtyum atyamucyata tā diśo 'bhavan /
BĀU, 1, 3, 16.2 tad yadā mṛtyum atyamucyata sa candramā abhavat /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 2, 1, 17.2 tāni yadā gṛhṇāti /
BĀU, 2, 1, 19.1 atha yadā suṣupto bhavati /
BĀU, 2, 1, 19.2 yadā na kasyacana veda /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 9, 4.3 te yadāsmāccharīrān martyād utkrāmanty atha rodayanti /
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
BĀU, 5, 5, 2.4 sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati /
BĀU, 5, 9, 1.6 sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti //
BĀU, 5, 10, 1.1 yadā vai puruṣo 'smāllokāt praiti sa vāyum āgacchati /
BĀU, 6, 2, 13.10 atha yadā mriyate //
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
Chāndogyopaniṣad
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 4, 3, 1.2 yadā vā agnir udvāyati vāyum evāpyeti /
ChU, 4, 3, 1.3 yadā sūryo 'stam eti vāyum evāpyeti /
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
ChU, 4, 3, 2.1 yadāpa ucchuṣyanti vāyum evāpiyanti /
ChU, 4, 3, 3.3 sa yadā svapiti prāṇam eva vāg apyeti /
ChU, 4, 4, 5.9 tā yadā sahasraṃ saṃpeduḥ //
ChU, 5, 2, 8.2 yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 4, 1.2 yadā vai saṃkalpayate 'tha manasyati /
ChU, 7, 5, 1.2 yadā vai cetayate 'tha saṃkalpayate /
ChU, 7, 8, 1.3 sa yadā balī bhavaty athotthātā bhavati /
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 13, 1.3 yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran /
ChU, 7, 17, 1.1 yadā vai vijānāty atha satyaṃ vadati /
ChU, 7, 18, 1.1 yadā vai manute 'tha vijānāti /
ChU, 7, 19, 1.1 yadā vai śraddadhāty atha manute /
ChU, 7, 20, 1.1 yadā vai nistiṣṭhaty atha śraddadhāti /
ChU, 7, 21, 1.1 yadā vai karoty atha nistiṣṭhati /
ChU, 7, 22, 1.1 yadā vai sukhaṃ labhate 'tha karoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
DrāhŚS, 8, 3, 37.0 tasmād vrataṃ yadā paraṃ vratānte mānasaṃ sāṃvargajitā gotamāḥ //
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
DrāhŚS, 9, 4, 4.0 yadādhvaryur upākuryāt tadā mānasena stuvīran //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 13, 3, 22.3 yadāpo aghnyā varuṇeti śapāmahe tato varuṇa no muñca /
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
Gautamadharmasūtra
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 22.0 atha yadādhigacchet pratijuhuyāt //
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 4, 2, 10.0 yadā vituṣāḥ syuḥ //
GobhGS, 4, 10, 4.0 yadā vārhayeyuḥ //
Gopathabrāhmaṇa
GB, 1, 2, 14, 12.0 yadaiva kadācid ādadhyāt //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
GB, 2, 4, 6, 13.0 yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate //
GB, 2, 4, 10, 11.0 yadā vā eṣa prātar udety atha mandratamaṃ tapati //
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 16.0 sa yadopatāpī syād iti pūrvam eva caturgṛhītaṃ gṛhītvānyaṃ yathāsaṃbhavam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
Jaiminīyabrāhmaṇa
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 15, 5.0 tad āhur durviditaṃ vai tad yadā martyavān duṣkṛtena saha vasāt //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 53, 5.0 yadā vai skandaty atha dhīyate //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 163, 8.0 tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 273, 11.0 yadaiva vācā puṇyaṃ vadati tad anuṣṭubhaḥ //
JB, 1, 330, 19.0 yadā vā asau varṣaty atheyaṃ prajāyate //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 361, 9.0 yadā hy evarcchaty atha varṣaṃs tiṣṭhati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 3, 122, 18.0 yadaiva vayaṃ yunajāmahā athānvādhāvatād iti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
Jaiminīyaśrautasūtra
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
Kauśikasūtra
KauśS, 7, 2, 22.0 yadaitebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayāt //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 13, 2, 8.1 api ced eva yadā kadācid ārtāya kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 7, 3, 2.0 yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate //
KauṣB, 8, 8, 34.0 tad yadā karmāpavṛjyeta //
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
KauṣB, 9, 3, 21.0 te yadā manyetātra neṅgayiṣyantīti //
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
KauṣB, 9, 3, 24.0 yadā vai kṣemo 'thopasthaḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 10.1 yadā pañcāvatiṣṭhante jñānāni manasā saha /
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
KaṭhUp, 6, 15.1 yadā sarve prabhidyante hṛdayasyeha granthayaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 2.0 yadecchet //
Kāṭhakasaṃhitā
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 9, 3, 43.0 yadā vā etair ādhatte 'thāhitaḥ //
KS, 10, 6, 34.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 7, 28.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 11, 75.0 etām eva nirvaped yadā kāmayeta //
KS, 11, 2, 18.0 yadā hiraṇyaṃ vindetāthaitām eva nirvapet //
KS, 11, 6, 75.0 yadā vai kṣatram avagacchaty athāvagacchati //
KS, 11, 6, 76.0 yadāvagacched ye kṛṣṇās taṃ vāruṇaṃ caruṃ nirvapet //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 62.0 yadāsā ādityo 'rvāṅ raśmibhiḥ paryāvartate 'tha varṣati //
KS, 13, 3, 23.0 yadā sahasraṃ paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta //
KS, 13, 10, 1.0 yadāṣṭāpady abhūd iti //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 20, 9, 5.0 yadā vai paśus saṃvartate 'tha jāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 24.0 yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 6, 6, 11.0 sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt //
MS, 1, 8, 6, 41.0 āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 12, 19.0 yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi //
MS, 1, 10, 14, 6.0 tasya yadā marmāgacchann athāceṣṭat //
MS, 1, 11, 5, 47.0 yadā hi tasya mado vyety atha taṃ tat tapati //
MS, 2, 1, 1, 22.0 sa yadā saṃgrāmaṃ jayed athaindrāgnam ekādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 14.0 sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 28.0 sa yadānannam adyād athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 43.0 sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 2, 2, 1, 26.0 sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 7, 14.0 sa yadā vinded athaitebhya eva nirvapet //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
MS, 3, 6, 9, 32.0 yadeto 'nyathā vratayet prāṇair enaṃ vyardhayet //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.1 yadā lelāyate hyarciḥ samiddhe havyavāhane /
MuṇḍU, 3, 1, 2.2 juṣṭaṃ yadā paśyaty anyam īśam asya mahimānamiti vītaśokaḥ //
MuṇḍU, 3, 1, 3.1 yadā paśyaḥ paśyate rukmavarṇaṃ kartāram īśaṃ puruṣaṃ brahmayonim /
Mānavagṛhyasūtra
MānGS, 1, 19, 3.3 yaded enamiti /
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 20.0 yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute //
PB, 5, 5, 10.0 yadā vai prajā maha āviśati preṅkhās tarhy ārohanti //
PB, 5, 5, 16.0 yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 12, 4, 20.0 yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.14 yadaivainaṃ yajña upanamet /
TB, 2, 1, 9, 3.5 sa yadā tāmyet /
TB, 2, 3, 9, 9.12 yadā tāṃ diśaṃ vāto vāyāt /
Taittirīyasaṃhitā
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 4, 4, 3, 3.4 prothad aśvo na yavase aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
TS, 5, 1, 5, 37.1 yadā hy etaṃ vibharanty atha cārutaro bhavati //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
Taittirīyopaniṣad
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
Vaitānasūtra
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
VaitS, 6, 4, 9.8 yadā rāghaṭī varado vyāghraṃ maṅgīradāsa gauḥ /
VaitS, 6, 4, 18.1 sa yadā brāhmaṇadhanaṃ gṛhṇāti tad yajamāno niṣkrīṇāti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.5 yadā rāghaṭī vadato grāmyamanirasākasaijanasya /
VārŚS, 3, 2, 7, 45.1 yadā pipeṣa mātaraṃ putraḥ pramudito dhayan /
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.3 yadā yamasya sādane janayituḥ putram abruvan /
Āpastambagṛhyasūtra
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 2.1 āpūryamāṇapakṣe yadā puṃsā nakṣatreṇa candramā yuktaḥ syāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 2, 16.1 yadā śṛto 'thābhivāsayati /
ŚBM, 1, 2, 3, 8.1 yadā piṣṭānyatha lomāni bhavanti /
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 5, 2, 7.1 sa yadāśrāvayati /
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 10.2 yadā vai jāyate 'tha prāṇaḥ /
ŚBM, 2, 2, 1, 12.2 yadā vā annena vardhate 'tha vīryam /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 1.1 yadā prāha saṃjñaptaḥ paśuriti /
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 6, 2, 8.1 tāṃ yadāgniḥ saṃtapati /
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 10.1 tāṃ yadārcirārohati /
ŚBM, 6, 6, 4, 4.1 atha yadāsmai vratam prayacchanti /
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 13.2 tasmād yadānnasya tṛpyaty atha sa gata iva manyate /
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 13.4 sa yadotkrāmaty atha haitat puruṣo mriyate /
ŚBM, 10, 5, 2, 14.4 sa yadā svapity athainam ete prāṇāḥ svā apiyanti /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 28.0 teṣu yadā paryāyaṃ sāmagāḥ stuvate atha hotāram āhur anujapeti //
ŚāṅkhĀ, 5, 3, 24.0 sa yadā pratibudhyate //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 6, 19, 18.0 tāsu tadā bhavati yadā suptaḥ svapnaṃ na kaṃcana paśyati //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
Ṛgveda
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 115, 4.2 yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 24, 10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat //
ṚV, 4, 33, 2.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ /
ṚV, 4, 38, 8.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 7, 3, 2.1 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt /
ṚV, 7, 42, 4.1 yadā vīrasya revato duroṇe syonaśīr atithir āciketat /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 8, 12, 26.1 yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ /
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 12, 28.1 yadā te haryatā harī vāvṛdhāte dive dive /
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 80, 9.1 turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi /
ṚV, 8, 100, 1.2 yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi //
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 2.2 yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti //
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 27, 3.2 yadāvākhyat samaraṇam ṛghāvad ād iddha me vṛṣabhā pra bruvanti //
ṚV, 10, 67, 10.1 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 88, 11.1 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
ṚV, 10, 142, 4.2 yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma //
Ṛgvedakhilāni
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 4.10 yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇam ādarśitam /
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
Aṣṭasāhasrikā
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 4.2 yadā yāty unmanībhāvaṃ tadā tat paramamadam //
Buddhacarita
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 4, 88.1 yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
BCar, 4, 90.2 saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ //
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
BCar, 9, 37.1 yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ /
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 9, 61.2 yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ //
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
Carakasaṃhitā
Ca, Sū., 1, 6.1 vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām /
Ca, Sū., 5, 52.2 yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet //
Ca, Sū., 5, 108.1 nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā /
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 17, 45.1 prakṛtisthaṃ yadā pittaṃ mārutaḥ śleṣmaṇaḥ kṣaye /
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 48.1 yadānilaṃ prakṛtigaṃ pittaṃ kaphaparikṣaye /
Ca, Sū., 17, 49.1 śleṣmāṇaṃ hi samaṃ pittaṃ yadā vātaparikṣaye /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 80.2 yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate //
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 21, 35.1 yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca, Sū., 21, 61.1 yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca, Sū., 21, 61.1 yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca, Sū., 24, 25.1 yadā tu raktavāhīni rasasaṃjñāvahāni ca /
Ca, Sū., 24, 28.1 durbalaṃ cetasaḥ sthānaṃ yadā vāyuḥ prapadyate /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 28, 20.1 indriyāṇi samāśritya prakupyanti yadā malāḥ /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Nid., 8, 14.1 yadā doṣanimittasya bhavatyāganturanvayaḥ /
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Śār., 2, 15.1 āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ vā /
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 23.1 nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 4, 14.1 aparvaṇi yadā paśyet sūryācandramasorgraham /
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 168.2 kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ //
Ca, Cik., 4, 17.1 yadā tu sarvacchidrebhyo romakūpebhya eva ca /
Ca, Cik., 4, 97.3 ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam //
Ca, Cik., 5, 139.1 saṃgṛhīto yadā gulmastadā ghaṭamathoddharet /
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Ca, Cik., 22, 11.1 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati /
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Lalitavistara
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 3, 18.4 yadā kṣatriyaguruko loko bhavati tadā kṣatriyakule upapadyante /
LalVis, 4, 6.2 tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
Mahābhārata
MBh, 1, 1, 75.2 yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare //
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 1, 104.1 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena /
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 1, 105.3 yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān /
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 1, 105.7 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam /
MBh, 1, 1, 105.9 yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya /
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 106.1 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām /
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 1, 108.3 yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm /
MBh, 1, 1, 109.1 yadāśrauṣaṃ snātakānāṃ sahasrair anvāgataṃ dharmarājaṃ vanastham /
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 1, 111.3 yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ /
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 1, 112.1 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmam anyāṃśca pārthān /
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 1, 114.1 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta /
MBh, 1, 1, 114.3 yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 114.7 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham /
MBh, 1, 1, 114.9 yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 1, 1, 121.1 yadāśrauṣaṃ vāsudeve prayāte rathasyaikām agratas tiṣṭhamānām /
MBh, 1, 1, 121.3 yadāśrauṣaṃ vāsudeve prayāte rathāṅgahaste phālgunenānvite 'pi /
MBh, 1, 1, 122.1 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām /
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 1, 125.1 yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai /
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 126.3 yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa /
MBh, 1, 1, 127.1 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 1, 129.1 yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena /
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 1, 131.1 yadā droṇo vividhān astramārgān vidarśayan samare citrayodhī /
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 133.1 yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam /
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 137.1 yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān /
MBh, 1, 1, 138.1 yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena /
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 1, 140.1 yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ /
MBh, 1, 1, 141.1 yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇir madrarājaśca śūraḥ /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 1, 143.1 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim /
MBh, 1, 1, 144.1 yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam /
MBh, 1, 1, 145.1 yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye /
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 1, 146.5 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam /
MBh, 1, 1, 147.1 yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 148.1 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram /
MBh, 1, 1, 149.1 yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta /
MBh, 1, 1, 150.1 yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena /
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 1, 152.1 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān gaṅgāhrade vāsudevena sārdham /
MBh, 1, 1, 153.1 yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam /
MBh, 1, 1, 154.1 yadāśrauṣaṃ droṇaputrādibhis tair hatān pāñcālān draupadeyāṃśca suptān /
MBh, 1, 1, 155.1 yadāśrauṣaṃ bhīmasenānuyātenāśvatthāmnā paramāstraṃ prayuktam /
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 1, 157.1 yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre /
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 35, 13.1 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ /
MBh, 1, 42, 10.1 yadā nirvedam āpannaḥ pitṛbhiścoditastathā /
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 55, 15.1 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api /
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 1, 68, 52.1 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ /
MBh, 1, 69, 7.1 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate /
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 70, 44.14 yadā necchati na dveṣṭi brahma sampadyate tadā /
MBh, 1, 77, 15.1 abravīd uśanā kāvyo devayānīṃ yadāvaham /
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 80, 8.5 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ /
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 83, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ /
MBh, 1, 85, 1.2 yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 88, 14.3 vayam apyanuyāsyāmo yadā kālo bhaviṣyati //
MBh, 1, 91, 6.6 yadā te bhavitā manyustadā śāpād vimokṣyase //
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 116, 22.42 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ /
MBh, 1, 119, 20.1 phalāni vṛkṣam āruhya pracinvanti ca te yadā /
MBh, 1, 119, 43.135 yadā tvavagamaṃste vai pāṇḍavāstasya karma tat /
MBh, 1, 122, 29.2 abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā /
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 124, 5.1 yadā tu manyase kālaṃ yasmin deśe yathā yathā /
MBh, 1, 130, 12.1 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati /
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 133, 16.1 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 143, 37.4 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho /
MBh, 1, 148, 5.9 yadā ca sakalān evaṃ prasūdayati rākṣasaḥ /
MBh, 1, 154, 20.1 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ /
MBh, 1, 166, 43.1 na mamāra ca pātena sa yadā tena pāṇḍava /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 170, 3.1 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ /
MBh, 1, 170, 16.1 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat /
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 171, 6.1 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ /
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 171, 9.1 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate /
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 173, 25.3 yadā kalmāṣapādastu rākṣasatvam avāpa saḥ /
MBh, 1, 173, 25.5 yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān /
MBh, 1, 179, 1.2 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi /
MBh, 1, 188, 22.52 yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 192, 7.8 yadā tān īdṛśān pārthān utsādayitum arhati /
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 195, 13.3 yadā prabhṛti dagdhāste kuntibhojasutāsutāḥ //
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 1, 199, 3.1 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 204, 3.1 yadā na pratiṣeddhārastayoḥ santīha kecana /
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 213, 1.2 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ /
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 219, 10.1 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ /
MBh, 1, 222, 8.1 yadā sa bhakṣitastena kṣudhitena patatriṇā /
MBh, 1, 225, 10.1 yadā prasanno bhagavān mahādevo bhaviṣyati /
MBh, 2, 13, 45.1 yadā tvabhyetya pitaraṃ sā vai rājīvalocanā /
MBh, 2, 14, 18.1 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ /
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 3, 2, 63.1 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā /
MBh, 3, 13, 75.1 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 63, 22.1 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa /
MBh, 3, 70, 31.2 yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ //
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 90, 17.1 tad yadā manyase brahman gamanaṃ tīrthadarśane /
MBh, 3, 95, 1.2 yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti /
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 113, 5.3 nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya //
MBh, 3, 113, 6.1 yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena /
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 124, 13.2 etad eva yadā vākyam āmreḍayati vāsavaḥ /
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 149, 39.1 nigrahānugrahaiḥ samyag yadā rājā pravartate /
MBh, 3, 149, 49.1 nigrahe pragrahe samyag yadā rājā pravartate /
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 177, 27.1 sarve sarvāsvapatyāni janayanti yadā narāḥ /
MBh, 3, 180, 20.1 yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyām avaśām apaśyat /
MBh, 3, 180, 30.1 yadā vihāraṃ prasamīkṣamāṇāḥ prayānti putrās tava yājñaseni /
MBh, 3, 185, 24.1 yadā samudre prakṣiptaḥ sa matsyo manunā tadā /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 187, 26.1 yadā yadā ca dharmasya glānir bhavati sattama /
MBh, 3, 187, 26.1 yadā yadā ca dharmasya glānir bhavati sattama /
MBh, 3, 187, 27.2 rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ //
MBh, 3, 187, 43.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 67.1 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā /
MBh, 3, 188, 68.1 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam /
MBh, 3, 188, 87.1 yadā candraśca sūryaśca tathā tiṣyabṛhaspatī /
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 200, 7.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 3, 202, 9.1 yadā tu viṣamībhāvam ācaranti carācarāḥ /
MBh, 3, 202, 12.2 indriyāṇi yadā dehī dhārayann iha tapyate //
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 3, 207, 3.1 agnir yadā tveka eva bahutvaṃ cāsya karmasu /
MBh, 3, 211, 24.1 saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ /
MBh, 3, 211, 25.1 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila /
MBh, 3, 211, 31.1 sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 3, 219, 37.1 kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 221, 1.2 yadābhiṣikto bhagavān senāpatyena pāvakiḥ /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 72.1 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram /
MBh, 3, 222, 11.1 yadaiva bhartā jānīyān mantramūlaparāṃ striyam /
MBh, 3, 222, 29.1 yadā pravasate bhartā kuṭumbārthena kenacit /
MBh, 3, 230, 7.1 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 3, 232, 3.1 yadā tu kaścij jñātīnāṃ bāhyaḥ prārthayate kulam /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 237, 10.1 yadā cāsmān na mumucur gandharvāḥ sāntvitā api /
MBh, 3, 238, 35.1 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati /
MBh, 3, 242, 14.1 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati /
MBh, 3, 242, 15.1 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ /
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 261, 5.2 yadā tadā daśarathaḥ prītimān abhavat sukhī //
MBh, 3, 266, 57.1 nādhyavasyad yadā kaścit sāgarasya vilaṅghane /
MBh, 3, 267, 48.2 yadā tattvena tuṣṭo 'bhūt tata enam apūjayat //
MBh, 3, 267, 53.1 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau /
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 3, 289, 12.1 tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ /
MBh, 3, 291, 2.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam /
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 3, 294, 9.1 yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ /
MBh, 3, 294, 13.1 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 297, 26.1 yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho /
MBh, 4, 1, 1.10 lakṣmīpater aṅghriyugaṃ smared yadā /
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 12, 16.1 yadā sarve vimanasaste mallā hatacetasaḥ /
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 18, 21.1 yadā hyenaṃ parivṛtaṃ kanyābhir devarūpiṇam /
MBh, 4, 34, 14.1 yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat /
MBh, 4, 66, 2.2 yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit //
MBh, 4, 66, 11.2 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ /
MBh, 5, 9, 50.1 yadā vyavardhata raṇe vṛtro balasamanvitaḥ /
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 37, 57.1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 17.1 sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam /
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 29.1 yadā draṣṭā bālam abālavīryaṃ dviṣaccamūṃ mṛtyum ivāpatantam /
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 47, 38.1 yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 58.1 yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca /
MBh, 5, 47, 59.2 yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ //
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 48, 23.1 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam /
MBh, 5, 48, 47.2 bhīṣmadroṇau yadā rājā na samyag anubhāṣate //
MBh, 5, 50, 11.1 udvepate me hṛdayaṃ yadā duryodhanādayaḥ /
MBh, 5, 51, 18.1 yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī /
MBh, 5, 51, 19.1 yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām /
MBh, 5, 57, 24.1 yadā drakṣyasi bhīmena kuñjarān vinipātitān /
MBh, 5, 57, 28.1 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam /
MBh, 5, 58, 27.1 ekena pāṇḍuputreṇa virāṭanagare yadā /
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 77, 20.1 tadaiva te parābhūtā yadā saṃkalpitāstvayā /
MBh, 5, 104, 11.1 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ /
MBh, 5, 125, 24.1 yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama /
MBh, 5, 130, 14.1 daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate /
MBh, 5, 132, 16.1 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale /
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 133, 33.1 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam /
MBh, 5, 139, 46.1 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā /
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 139, 48.1 yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ /
MBh, 5, 139, 49.1 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ /
MBh, 5, 140, 6.1 yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim /
MBh, 5, 140, 8.1 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram /
MBh, 5, 140, 10.1 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam /
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 140, 14.1 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 5, 150, 4.2 saṃbhrame tumule tasmin yadāsīt kurujāṅgale //
MBh, 5, 153, 31.1 senāpatye yadā rājā gāṅgeyam abhiṣiktavān /
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 6, 8.2 yadā tu viṣamībhāvam āviśanti parasparam /
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, BhaGī 2, 52.1 yadā te mohakalilaṃ buddhirvyatitariṣyati /
MBh, 6, BhaGī 2, 53.1 śrutivipratipannā te yadā sthāsyati niścalā /
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 6, 18.1 yadā viniyataṃ cittamātmanyevāvatiṣṭhate /
MBh, 6, BhaGī 13, 30.1 yadā bhūtapṛthagbhāvamekasthamanupaśyati /
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, BhaGī 14, 14.1 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 114, 33.1 pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat /
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 9, 26.2 yadāyānnakulo dhīmān ke śūrāḥ paryavārayan //
MBh, 7, 9, 27.1 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt /
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 10, 33.1 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ /
MBh, 7, 26, 20.1 yadā moham anuprāptaḥ sasvedaśca janārdanaḥ /
MBh, 7, 61, 21.1 yadā prabhṛtyupaplavyācchāntim icchañ janārdanaḥ /
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 98, 12.1 yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava /
MBh, 7, 103, 12.1 yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 7, 133, 32.3 yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam //
MBh, 7, 150, 30.3 ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa //
MBh, 7, 154, 18.1 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa /
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 7, 163, 4.1 yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham /
MBh, 7, 163, 27.1 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe /
MBh, 7, 163, 29.1 astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ /
MBh, 7, 163, 47.1 yadā na gamyate pāraṃ tayor anyatarasya vā /
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 7, 169, 28.2 yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān //
MBh, 7, 171, 19.1 yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi /
MBh, 7, 172, 55.1 sa tena tapasā tāta brahmabhūto yadābhavat /
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 137.1 yadā jānāsi deveśa pātraṃ mām astradhāraṇe /
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 26, 66.1 smarasi nanu yadā parair hṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ /
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 26, 67.2 smarasi nanu yadā pramocitāḥ khacaragaṇān avajitya pāṇḍavaiḥ //
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 45, 19.1 yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ /
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 64, 26.2 nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 8, 67, 3.1 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram /
MBh, 8, 67, 4.1 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām /
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 8, 69, 25.2 yadā tvaṃ yudhi pārthasya sārathyam upajagmivān //
MBh, 9, 4, 18.1 yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā /
MBh, 9, 7, 18.1 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire /
MBh, 9, 18, 59.2 yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā /
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 59, 12.1 ātmanyapi ca mitreṣu viparītaṃ yadā bhavet /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 10, 2, 19.1 hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ /
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 11, 7.2 yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api //
MBh, 11, 22, 12.1 yadā kṛṣṇām upādāya prādravat kekayaiḥ saha /
MBh, 11, 22, 13.1 duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 12, 1, 40.1 yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ /
MBh, 12, 3, 10.1 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 35.1 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā /
MBh, 12, 12, 14.1 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ /
MBh, 12, 17, 22.1 yadā bhūtapṛthagbhāvam ekastham anupaśyati /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 27, 5.1 yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ /
MBh, 12, 27, 12.1 yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 82.1 yauvanāśvo yadāṅgāraṃ samare samayodhayat /
MBh, 12, 30, 2.1 yadā varṣasahasrāyustadā bhavati mānavaḥ /
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 48, 11.1 kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava /
MBh, 12, 52, 3.2 yadā vācogataṃ sarvaṃ tava vāci samāhitam //
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 66, 32.1 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ /
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 68, 32.2 nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 33.2 anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 34.2 yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 35.2 tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 68, 44.1 aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān /
MBh, 12, 68, 45.1 yadā tvadhārmikān sarvāṃstīkṣṇair daṇḍair niyacchati /
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 69, 14.1 yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā /
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 70, 7.1 daṇḍanītyā yadā rājā samyak kārtsnyena vartate /
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 70, 18.1 daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ /
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 15.1 abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet /
MBh, 12, 76, 30.1 yadā kulīno dharmajñaḥ prāpnotyaiśvaryam uttamam /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 91, 21.1 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ /
MBh, 12, 91, 32.1 ete cānye ca jāyante yadā rājā pramādyati /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 92, 1.3 saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 92, 23.1 rājño yadā janapade bahavo rājapūruṣāḥ /
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 92, 25.2 yadā vṛkṣaśchidyate dahyate vā tadāśrayā aniketā bhavanti //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 30.1 saṃvibhajya yadā bhuṅkte na cānyān avamanyate /
MBh, 12, 92, 31.1 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā /
MBh, 12, 92, 32.1 yadā śāraṇikān rājā putravat parirakṣati /
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 92, 34.1 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai /
MBh, 12, 92, 39.2 yadā samyak pragṛhṇāti sa rājño dharma ucyate //
MBh, 12, 95, 6.1 prabhāvakālāvadhikau yadā manyeta cātmanaḥ /
MBh, 12, 99, 38.1 yadā tūbhayato vyūho bhavatyākāśam agrataḥ /
MBh, 12, 103, 7.2 ācareyur yadā senāṃ tadā siddhir anuttamā //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 104, 38.1 yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ /
MBh, 12, 105, 40.1 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati /
MBh, 12, 112, 9.2 iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ //
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 128, 22.2 advārataḥ pradravati yadā bhavati pīḍitaḥ //
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 168, 41.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 175, 32.1 siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ /
MBh, 12, 175, 33.1 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ /
MBh, 12, 179, 12.1 gauśca pratigrahītā ca dātā caiva samaṃ yadā /
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 187, 44.1 raśmīṃsteṣāṃ sa manasā yadā samyaṅ niyacchati /
MBh, 12, 188, 10.1 indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
MBh, 12, 197, 17.1 buddhiḥ karmaguṇair hīnā yadā manasi vartate /
MBh, 12, 198, 2.1 yadā karmaguṇopetā buddhir manasi vartate /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 198, 8.1 yadā manasi sā buddhir vartate 'ntaracāriṇī /
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 199, 1.2 yadā te pañcabhiḥ pañca vimuktā manasā saha /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 207, 29.2 yadā paśyet tadā doṣān atītyāmṛtam aśnute //
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 215, 22.1 svabhāvapreritāḥ sarve niviśante guṇā yadā /
MBh, 12, 216, 17.1 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan /
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 220, 111.1 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate /
MBh, 12, 220, 113.1 viyoniṣu ca bījāni mokṣyante puruṣā yadā /
MBh, 12, 220, 114.1 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati /
MBh, 12, 225, 3.1 bhūmer api guṇaṃ gandham āpa ādadate yadā /
MBh, 12, 225, 5.1 apām api guṇāṃstāta jyotir ādadate yadā /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 225, 7.1 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā /
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 231, 21.2 yadā paśyati bhūtātmā brahma sampadyate tadā //
MBh, 12, 232, 17.2 yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani /
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 240, 15.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
MBh, 12, 242, 6.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 243, 22.1 sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate /
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 249, 5.1 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 251, 7.1 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ /
MBh, 12, 251, 8.1 yadāsya taddharantyanye tadā rājānam icchati /
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 258, 28.1 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ /
MBh, 12, 258, 28.2 tadā śūnyaṃ jagat tasya yadā mātrā viyujyate //
MBh, 12, 259, 14.1 yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ /
MBh, 12, 261, 15.2 ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu //
MBh, 12, 263, 26.2 yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca /
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 267, 23.1 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā /
MBh, 12, 268, 8.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 270, 11.1 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ /
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 277, 22.1 yadā mṛtaśca svajanaṃ na jñāsyasi kathaṃcana /
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 283, 3.2 śūdrasyāpi vidhīyante yadā vṛttir na jāyate //
MBh, 12, 283, 30.1 yadā vyapetahṛllekhaṃ mano bhavati tasya vai /
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 284, 37.1 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam /
MBh, 12, 287, 4.1 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate /
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 293, 45.1 yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ /
MBh, 12, 293, 48.1 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate /
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 295, 16.2 kṣetrajño 'pi yadā tāta tatkṣetre sampralīyate //
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 295, 20.2 anyo 'ham anyeyam iti yadā budhyati buddhimān //
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 296, 10.1 budhyamāno yadātmānam anyo 'ham iti manyate /
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 20.2 vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 303, 6.2 yadātmānaṃ na jānīte tadāvyaktam ihocyate //
MBh, 12, 306, 53.1 yadā tu paśyate 'tyantam ahanyahani kāśyapa /
MBh, 12, 306, 73.1 sa nimajjati kālasya yadaikatvaṃ na budhyate /
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 77.1 yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati /
MBh, 12, 308, 91.1 vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 146.1 yadā caite praduṣyanti rājan ye kīrtitā mayā /
MBh, 12, 309, 18.1 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā /
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 312, 5.2 mene putraṃ yadā vyāso mokṣavidyāviśāradam //
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 12, 316, 33.1 yadā sarvaṃ parityajya gantavyam avaśena te /
MBh, 12, 318, 1.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 12, 327, 85.1 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 336, 13.1 yadāsīnmānasaṃ janma nārāyaṇamukhodgatam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 5, 16.2 kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam //
MBh, 13, 6, 23.1 yadā sthānānyanityāni dṛśyante daivateṣvapi /
MBh, 13, 9, 18.1 sa eva hi yadā tuṣṭo vacasā pratinandati /
MBh, 13, 17, 10.2 yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam //
MBh, 13, 18, 33.2 acauraścauraśaṅkāyāṃ śūle bhinno hyahaṃ yadā /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 19, 6.2 yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ //
MBh, 13, 21, 4.1 athopaviṣṭaśca yadā tasmin bhadrāsane tadā /
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 47, 22.1 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 53, 11.1 yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ /
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 62, 38.1 tad yadā meghato vāri patitaṃ bhavati kṣitau /
MBh, 13, 94, 30.2 kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate /
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 100, 15.1 yadā śrāddhaṃ pitṛbhyaśca dātum iccheta mānavaḥ /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 107, 107.2 niviśeyur yadā tatra śāntim eva tadācaret //
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 146, 15.1 nityena brahmacaryeṇa liṅgam asya yadā sthitam /
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 13, 149, 13.1 yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe /
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 17, 9.1 yadāyam atikaṣṭāni sarvāṇyupaniṣevate /
MBh, 14, 19, 23.1 yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt /
MBh, 14, 19, 29.1 samyag yuktvā yadātmānam ātmanyeva prapaśyati /
MBh, 14, 21, 5.3 manasā cintitaṃ vākyaṃ yadā samabhipadyate //
MBh, 14, 32, 9.1 nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā /
MBh, 14, 32, 9.2 nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā //
MBh, 14, 32, 10.1 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat /
MBh, 14, 39, 8.1 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet /
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 53, 16.1 yadā tvahaṃ devayonau vartāmi bhṛgunandana /
MBh, 14, 53, 17.1 yadā gandharvayonau tu vartāmi bhṛgunandana /
MBh, 14, 53, 18.1 nāgayonau yadā caiva tadā vartāmi nāgavat /
MBh, 14, 57, 31.1 yadā sa nāśakat tasya niścayaṃ kartum anyathā /
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 14, 69, 1.2 brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam /
MBh, 14, 93, 27.2 upavāsapariśrānto yadā tvam api karśitaḥ //
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
MBh, 15, 11, 7.3 yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet //
MBh, 15, 11, 8.2 yadā samartho yānāya nacireṇaiva bhārata //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 23, 11.1 duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata /
MBh, 15, 23, 12.2 yadaiṣā nātham icchantī vyalapat kurarī yathā //
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
Manusmṛti
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 52.2 yadā svapiti śāntātmā tadā sarvaṃ nimīlati //
ManuS, 1, 54.1 yugapat tu pralīyante yadā tasmin mahātmani /
ManuS, 1, 56.1 yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca /
ManuS, 4, 104.1 etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu /
ManuS, 6, 80.1 yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ /
ManuS, 7, 169.1 yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ /
ManuS, 7, 170.1 yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
ManuS, 7, 171.1 yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam /
ManuS, 7, 172.1 yadā tu syāt parikṣīṇo vāhanena balena ca /
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 7, 174.1 yadā parabalānāṃ tu gamanīyatamo bhavet /
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 2, 3.2 gamyamānaṃ vigamanaṃ yadā naivopapadyate //
MMadhKār, 2, 9.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 16.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 3, 4.1 nāpaśyamānaṃ bhavati yadā kiṃcana darśanam /
MMadhKār, 7, 10.2 notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā //
MMadhKār, 7, 15.1 utpadyamānam utpattāvidaṃ na kramate yadā /
MMadhKār, 7, 29.1 yadaiva sarvadharmāṇām utpādo nopapadyate /
MMadhKār, 10, 4.2 kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Rāmāyaṇa
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Bā, 17, 21.1 te yadā jñānasampannāḥ sarve samuditā guṇaiḥ /
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Bā, 20, 13.2 kauśikāya purā dattā yadā rājyaṃ praśāsati //
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Bā, 23, 20.1 nirmalo niṣkarūṣaś ca śucir indro yadābhavat /
Rām, Bā, 24, 2.1 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava /
Rām, Bā, 39, 14.1 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ /
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 75, 13.1 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā /
Rām, Ay, 2, 24.1 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā /
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 22.1 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 37, 3.1 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 98, 9.1 sa yadā puṣpito bhūtvā phalāni na vidarśayet /
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ār, 57, 2.2 yadā sā tava viśvāsād vane virahitā mayā //
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ki, 10, 18.2 yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Yu, 28, 20.1 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata /
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 48, 37.1 yadā cainaṃ na śekuste pratibodhayituṃ tadā /
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 55, 81.1 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ /
Rām, Yu, 76, 9.2 nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase //
Rām, Yu, 80, 46.2 ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi //
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 99, 12.1 yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api /
Rām, Yu, 104, 11.1 preṣitaste yadā vīro hanūmān avalokakaḥ /
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Utt, 4, 19.1 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 29, 28.1 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ /
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 64, 13.1 yadā pureṣvayuktāni janā janapadeṣu ca /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Saundarānanda
SaundĀ, 5, 14.1 bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva /
SaundĀ, 5, 43.1 yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 7.1 yadānnapānāsanayānakarmaṇām asevanād apyatisevanādapi /
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 9, 12.1 yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 11, 31.1 saṃsāre vartamānena yadā cāpsarasastvayā /
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 11, 58.1 yadā caiśvaryavanto 'pi kṣayiṇaḥ svargavāsinaḥ /
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 15, 37.1 anukūlaṃ pravartante jñātiṣu jñātayo yadā /
SaundĀ, 15, 50.1 duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
SaundĀ, 15, 51.1 yadā tasmānnivṛttaste chandarāgo bhaviṣyati /
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
Śira'upaniṣad
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 9.2 anantaś cātmā viśvarūpo hy akartā trayaṃ yadā vindate brahmam etat //
ŚvetU, 4, 7.2 juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ //
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 6, 20.1 yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ /
Agnipurāṇa
AgniPur, 4, 16.1 aprārthayat kāmadhenuṃ yadā sa na dadau tadā /
AgniPur, 8, 5.2 kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ //
AgniPur, 9, 29.2 samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ //
Amaruśataka
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 28.1 apetauṣadhasaṃrambhaṃ nirvṛtaṃ nayanaṃ yadā /
AHS, Sū., 30, 19.1 sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ /
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 9, 27.2 vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā //
AHS, Nidānasthāna, 9, 33.2 rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā //
AHS, Nidānasthāna, 11, 29.1 kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā /
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Nidānasthāna, 15, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ //
AHS, Nidānasthāna, 15, 22.1 manye saṃstabhya vāto 'ntarāyacchan dhamanīr yadā /
AHS, Nidānasthāna, 15, 45.1 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād vā jāyate yadā /
AHS, Cikitsitasthāna, 1, 44.2 mṛdur jvaro laghur dehaścalitāśca malā yadā //
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati vā na vā //
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 16, 46.2 kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet //
AHS, Cikitsitasthāna, 21, 83.1 snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ /
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
AHS, Utt., 22, 16.1 adhidantakam āliptaṃ yadā kṣāreṇa jarjaram /
AHS, Utt., 28, 18.2 asthileśo 'bhyavahṛto māṃsagṛddhyā yadā gudam //
AHS, Utt., 33, 34.1 iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bodhicaryāvatāra
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
BoCA, 5, 33.2 smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 48.1 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
BoCA, 5, 49.1 uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
BoCA, 5, 50.1 yadātmotkarṣaṇābhāsaṃ parapaṃsanam eva ca /
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 71.1 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 23.1 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 31.2 yadā māyāstriyāṃ rāgastatkarturapi jāyate //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
BoCA, 9, 68.2 viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 99.1 yadā na vedakaḥ kaścidvedanā ca na vidyate /
BoCA, 9, 110.1 vicāritena tu yadā vicāreṇa vicāryate /
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 3, 57.1 pariṇeṣyati gaupālir bhavatas tanayāṃ yadā /
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 121.1 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau /
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 315.1 abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā /
BKŚS, 7, 47.1 vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā /
BKŚS, 8, 46.1 utpadyate yadā loke cakravartī tadā kila /
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 167.1 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā /
BKŚS, 10, 232.1 vandhyottarair yadātmānaṃ vañcyamānām amanyata /
BKŚS, 11, 35.1 vandamāno yadā kopāt svāminyā nābhinanditaḥ /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 13, 28.1 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau /
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 14, 23.1 yadā tarhi mayā yūyaṃ pāvayantas tapovanam /
BKŚS, 14, 100.1 āgantukau yadā caināṃ prītikrodhāv amuñcatām /
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 16, 22.1 mayā tu calitā vīṇā gṛhītvāgre yadā tadā /
BKŚS, 17, 17.1 mayā tu sā viparyaksthā sthāpitāṅke yadā tadā /
BKŚS, 17, 87.2 sa yadā yātum ārabdhas tadāhūya mayoditaḥ //
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 18, 223.1 iti saṃpṛcchamānāya yadā mahyaṃ na kaścana /
BKŚS, 18, 550.1 yadā nāśakad ākraṣṭum abdair bahutithair api /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 116.1 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā /
BKŚS, 20, 158.1 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam /
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 25, 55.1 yadā yadā ca gośabdam adhīyānā vadāmy aham /
BKŚS, 25, 55.1 yadā yadā ca gośabdam adhīyānā vadāmy aham /
BKŚS, 27, 72.1 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ /
Daśakumāracarita
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 1, 406.0 yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 1, 488.0 yadā kṛkī rājā kālagataḥ tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 125.0 yadā tasyā dārikā gatā bhavati tadā labhyate //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 57.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 209.0 yadā jāgarti nimīlitānyasya bhavanti netrāṇi //
Divyāv, 8, 219.0 yadā svapiti tadā dhūmāyate //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 14.0 kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt //
Divyāv, 9, 15.0 yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 374.2 āryasatyāni catvāri paśyati prajñayā yadā //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 198.1 yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni tataste pādoddhārakeṇa prasthitāḥ //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 305.1 yadā tūtpannaḥ tadā dakṣiṇīyo jātaḥ //
Divyāv, 18, 350.1 kiṃtu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 476.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 478.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
HV, 5, 14.1 yadā na śakyate mānād avalepāc ca pārthivaḥ /
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
HV, 16, 21.1 yadā mātā pitā caiva saṃyuktau kāladharmaṇā /
HV, 20, 8.1 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ /
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
HV, 21, 35.1 te yadā sma susaṃmūḍhā rāgonmattā vidharmiṇaḥ /
HV, 22, 35.1 sa yadā dadṛśe kāmān vardhamānān mahīpatiḥ /
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 40.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 11, 28.2 tadaikākī sabandhuḥ sann iṣṭena rahito yadā //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
Kāmasūtra
KāSū, 1, 5, 5.1 sa yadā manyate svairiṇīyam //
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 63.1 yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
KātySmṛ, 1, 78.1 adharmāya yadā rājā niyuñjīta vivādinām /
KātySmṛ, 1, 143.1 yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 166.1 śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 408.2 prativādī yadā tatra bhāvayet kāryam anyathā /
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 518.1 ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
KātySmṛ, 1, 522.1 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
KātySmṛ, 1, 617.1 yadā mūlam upanyasya punar vādī krayaṃ vadet /
KātySmṛ, 1, 661.1 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
KātySmṛ, 1, 771.1 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 831.1 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
KātySmṛ, 1, 849.2 bhāvitaṃ cet pramāṇena virodhāt parato yadā //
KātySmṛ, 1, 865.1 akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
Kāvyādarśa
KāvĀ, 1, 53.1 eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.3 tataḥ yataḥ tatra yatra tadā yadā sarvadā sadā /
Kūrmapurāṇa
KūPur, 1, 8, 1.3 yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ //
KūPur, 1, 10, 83.1 yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
KūPur, 1, 10, 83.1 yadā yadā hi māṃ nityaṃ vicintayasi padmaja /
KūPur, 1, 15, 2.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
KūPur, 1, 33, 10.1 atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
KūPur, 1, 39, 23.1 dakṣiṇāyanamārgastho yadā carati raśmimān /
KūPur, 2, 2, 30.1 yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
KūPur, 2, 2, 31.1 yadā sarvāṇi bhūtāni svātmanyevābhipaśyati /
KūPur, 2, 2, 32.1 yadā sarvāṇi bhūtāni samādhistho na paśyati /
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 2, 34.1 yadā bhūtapṛthagbhāvamekastham anupaśyati /
KūPur, 2, 2, 35.1 yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
KūPur, 2, 2, 36.1 yadā janmajarāduḥkhavyādhīnām ekabheṣajam /
KūPur, 2, 14, 63.1 etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu /
KūPur, 2, 28, 3.1 yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
KūPur, 2, 31, 72.1 yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
KūPur, 2, 33, 36.1 apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
KūPur, 2, 43, 8.1 mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
Laṅkāvatārasūtra
LAS, 1, 43.1 apravṛttivikalpaśca yadā buddhaṃ na paśyati /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 138.26 cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
LAS, 2, 169.1 vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet /
Liṅgapurāṇa
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 8, 50.1 bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā /
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 23.2 caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ //
LiPur, 1, 24, 27.2 pañcame dvāpare caiva vyāsastu savitā yadā //
LiPur, 1, 24, 31.2 parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ //
LiPur, 1, 24, 35.2 saptame parivarte tu yadā vyāsaḥ śatakratuḥ //
LiPur, 1, 24, 40.1 yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ /
LiPur, 1, 24, 43.2 parivarte tu navame vyāsaḥ sārasvato yadā //
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 52.1 ekādaśe dvāpare tu vyāsastu trivrato yadā /
LiPur, 1, 24, 55.1 dvādaśe parivarte tu śatatejā yadā muniḥ /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 24, 67.2 traiyyāruṇiryadā vyāso dvāpare samapadyata //
LiPur, 1, 24, 72.1 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati /
LiPur, 1, 24, 76.2 yadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ //
LiPur, 1, 24, 85.2 tato 'ṣṭādaśame caiva parivarte yadā vibho //
LiPur, 1, 24, 94.2 tato viṃśatimaścaiva parivarto yadā tadā //
LiPur, 1, 24, 100.1 vācaśravāḥ smṛto vyāso yadā sa ṛṣisattamaḥ /
LiPur, 1, 24, 103.2 dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā //
LiPur, 1, 24, 107.2 parivarte trayoviṃśe tṛṇabinduryadā muniḥ //
LiPur, 1, 24, 111.2 parivarte caturviṃśe vyāsa ṛkṣo yadā vibho //
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 24, 117.2 ṣaḍviṃśe parivarte tu yadā vyāsaḥ parāśaraḥ //
LiPur, 1, 24, 121.1 jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ /
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 40, 26.2 citravarṣī tadā devo yadā prāhuryugakṣayam //
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 42, 5.1 yadā spṛṣṭo munistena kareṇa ca smarāriṇā /
LiPur, 1, 43, 2.1 yadāgato'hamuṭajaṃ śilādasya mahāmune /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 46, 7.2 yadā suptastadā suptaṃ tanmayaṃ ca carācaram //
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 57, 22.2 uttarāyaṇamārgastho yadā parvasu candramāḥ //
LiPur, 1, 57, 28.1 dakṣiṇāyanamārgastho yadā carati raśmivān /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 75, 15.1 yadā samarase niṣṭho yogī dhyānena paśyati /
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 70.2 karaṇāni vilīnāni yadā svātmani suvratāḥ //
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 96.1 yadā yadā mamājñānamatyahaṅkāradūṣitam /
LiPur, 1, 96, 96.1 yadā yadā mamājñānamatyahaṅkāradūṣitam /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 1, 105, 1.2 yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram /
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //
Matsyapurāṇa
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 1, 24.2 yadā tadā samudre taṃ prākṣipanmedinīpatiḥ //
MPur, 1, 25.1 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ /
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 15, 8.1 uvāca devo bhavitā vyāsaputro yadā śukaḥ /
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 39, 1.2 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 42, 15.3 vayamapyanuyāsyāmo yadā kālo bhaviṣyati //
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 47, 193.2 yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 53.1 yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam /
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 68, 7.1 bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā /
MPur, 68, 10.1 sahasrabāhuśca yadā bhavitā tasya vai sutaḥ /
MPur, 69, 5.2 asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā /
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 70, 6.2 pravṛddho manmathastāsāṃ bhaviṣyati yadātmani //
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 97, 4.1 yadā hastena saṃyuktamādityasya ca vāsaram /
MPur, 103, 2.1 bhārate tu yadā vṛtte prāptarājye pṛthāsute /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 124, 27.2 madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ //
MPur, 124, 29.1 vaivasvate saṃyamane madhyāhne tu raviryadā /
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 124, 47.2 dakṣiṇādiṅnivṛtto'sau viṣuvastho yadā raviḥ //
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
MPur, 125, 56.1 ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite /
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 141, 5.1 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau /
MPur, 141, 36.1 pūrṇamāsavyatīpātau yadā paśyetparasparam /
MPur, 141, 39.1 yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā /
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 43.1 uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau /
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 153, 48.1 sa taistumulayuddhena śramamāsādito yadā /
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 156, 18.2 rūpasya parivarto me yadā syātpadmasaṃbhava //
MPur, 156, 20.1 yadā dvitīyo rūpasya vivartaste bhaviṣyati /
MPur, 161, 27.1 yadā varamadotsiktaścoditaḥ kāladharmataḥ /
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
Nāradasmṛti
NāSmṛ, 1, 1, 1.1 dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ /
NāSmṛ, 2, 1, 100.1 yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ /
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 18, 26.1 yadā tejaḥ samālambya vijigīṣur udāyudhaḥ /
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
Nāṭyaśāstra
NāṭŚ, 4, 63.2 śukatuṇḍau yadā hastau vyāvṛttaparivartitau //
NāṭŚ, 4, 69.2 nikuṭṭitau yadā hastau svabāhuśiraso 'ntare //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 76.2 vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 16, 11.0 tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 20, 10.0 yadā akaluṣamatiś carati tadā pravartata ity arthāt //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 10, 2.0 tatra yadāsya bhagavati deve nityatā katham //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Saṃvitsiddhi
SaṃSi, 1, 82.1 yadā tadā tadāyato dhībhedāvagrahodayaḥ /
Suśrutasaṃhitā
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Nid., 1, 55.1 snāyupratānamanilo yadākṣipati vegavān /
Su, Nid., 1, 56.1 abhyantaraṃ dhanur iva yadā namati mānavaḥ /
Su, Nid., 1, 60.2 yadā prakupito 'tyarthaṃ mātariśvā prapadyate //
Su, Nid., 1, 77.1 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā /
Su, Nid., 1, 83.1 yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati /
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 22.1 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 9, 35.1 so 'sthimāṃsanirodhena dvāraṃ na labhate yadā /
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 48.3 meḍhracarma yadā vāyurbhajate sarvataścaraḥ //
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Nid., 13, 60.2 yadā praklidyate svedāt kaṇḍūṃ saṃjanayettadā //
Su, Nid., 16, 33.1 dalanti dantavalkāni yadā śarkarayā saha /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 47.1 yadā nāryāvupeyātāṃ vṛṣasyantyau kathaṃcana /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 11.1 yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Cik., 1, 119.1 makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Cik., 5, 39.1 yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī /
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 20.1 pramehiṇo yadā mūtramapicchilamanāvilam /
Su, Cik., 24, 47.2 hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate //
Su, Cik., 25, 9.1 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ /
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 37, 81.2 balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ //
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 38, 99.2 yadecchati tadaivaiṣa prayoktavyo vipaścitā //
Su, Ka., 5, 52.1 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
Su, Ka., 7, 43.1 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ /
Su, Utt., 3, 3.1 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ /
Su, Utt., 3, 19.1 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā /
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 6, 23.2 upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya /
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 17, 64.2 nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate //
Su, Utt., 20, 7.1 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati /
Su, Utt., 20, 8.1 sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati /
Su, Utt., 20, 12.1 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate /
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 39, 111.1 laṅghanāmbuyavāgūbhir yadā doṣo na pacyate /
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Su, Utt., 39, 155.2 jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ //
Su, Utt., 40, 68.1 yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ /
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 42, 123.2 prakupyati yadā kukṣau vahnimākramya mārutaḥ //
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Su, Utt., 46, 4.2 niviśante yadā doṣāstadā mūrchanti mānavāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.25 yadāsatkāryaṃ syāt tataḥ kodravebhyaḥ śālayaḥ syuḥ /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
Sūryasiddhānta
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 2, 8.1 budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ /
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Viṃśatikākārikā
ViṃKār, 1, 16.1 pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 9, 139.1 evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 12, 10.1 pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ /
ViPur, 1, 13, 13.1 abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 19, 27.1 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 1, 22, 1.2 yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 71.1 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa /
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 7.1 amāvāsyā yadā maitraviśākhāsvātiyoginī /
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
ViPur, 3, 14, 11.1 gītaṃ sanatkumāreṇa yadailāya mahātmane /
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 111.1 prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ /
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 6, 13.1 yadā yaśodā tau bālāvekasthānacarāvubhau /
ViPur, 5, 10, 35.1 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ /
ViPur, 5, 20, 52.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā /
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
ViPur, 5, 33, 8.2 yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 1, 46.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 48.1 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 4, 8.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /
ViPur, 6, 7, 41.1 paraspareṇābhibhavaṃ prāṇāpānau yadānilau /
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
ViPur, 6, 7, 88.1 sā yadā dhāraṇā tadvad avasthānavatī tataḥ /
Viṣṇusmṛti
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
ViSmṛ, 68, 7.1 yadā kṛtaṃ manyeta vaiśvadevam api //
ViSmṛ, 68, 8.1 parvaṇi ca yadā kṛtaṃ manyeta parva //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
Śikṣāsamuccaya
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
Acintyastava
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 12.2 yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā //
Acintyastava, 1, 16.1 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Aṣṭāvakragīta, 8, 2.1 tadā bandho yadā cittaṃ kiṃcid vāñchati śocati /
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 14, 2.2 kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā //
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 18, 20.2 yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 51.1 akartṛtvam abhoktṛtvaṃ svātmano manyate yadā /
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.3 kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ //
BhāgPur, 1, 4, 26.2 sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ //
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 5, 32.1 yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ /
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 10, 9.1 ekam ekatarābhāve yadā nopalabhāmahe /
BhāgPur, 2, 10, 10.1 puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ /
BhāgPur, 2, 10, 11.2 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ //
BhāgPur, 2, 10, 21.1 yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ /
BhāgPur, 2, 10, 41.3 yadaikaikataro 'nyābhyāṃ svabhāva upahanyate //
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 3, 15.1 mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām /
BhāgPur, 3, 7, 13.1 yadendriyoparāmo 'tha draṣṭrātmani pare harau /
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 33.1 yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ /
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 16, 30.1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 23, 34.1 yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim /
BhāgPur, 3, 25, 16.2 vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 26, 70.1 cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśad yadā /
BhāgPur, 3, 27, 19.1 akartuḥ karmabandho 'yaṃ puruṣasya yadāśrayaḥ /
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 3, 32, 24.1 yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ /
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 3, 25.2 saṃbhāvitasya svajanāt parābhavo yadā sa sadyo maraṇāya kalpate //
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 4, 22, 26.1 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā /
BhāgPur, 4, 25, 11.2 nānurūpaṃ yadāvindadabhūtsa vimanā iva //
BhāgPur, 4, 27, 15.1 te caṇḍavegānucarāḥ purañjanapuraṃ yadā /
BhāgPur, 8, 7, 16.2 yadā sudhā na jāyeta nirmamanthājitaḥ svayam //
BhāgPur, 8, 7, 23.2 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām //
BhāgPur, 8, 8, 30.2 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ //
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 11, 4, 3.1 bhūtair yadā pañcabhir ātmasṛṣṭaiḥ /
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān /
BhāgPur, 11, 18, 11.1 yadāsau niyame 'kalpo jarayā jātavepathuḥ /
BhāgPur, 11, 18, 12.1 yadā karmavipākeṣu lokeṣu nirayātmasu /
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 20, 18.1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 44.1 tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 1, 100.1 aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ /
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 486.1 maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana /
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
BhāMañj, 1, 759.2 bāhūpadhānā vipine yadaite 'pyatra śerate //
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 5, 228.1 yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati /
BhāMañj, 5, 414.1 pratyākhyāto 'pi bahuśastadeva sa yadāvadat /
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 6, 60.1 karmasthito 'pi niḥsaṃjño yadā prāpnoti mānavaḥ /
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 8, 123.2 kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata //
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 595.2 arthamāno 'pi sa yadā tato lobhena kiṃcana //
BhāMañj, 13, 906.1 yadā lokā bhaviṣyanti nirmaryādāḥ kalispṛśaḥ /
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 1231.2 na tatyāja yadā kopāttadā dīno 'vadatphaṇī //
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
BhāMañj, 13, 1292.2 pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam /
BhāMañj, 13, 1604.1 śunaḥsakhoditaṃ nāma punaḥ papraccha sā yadā /
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
BhāMañj, 14, 109.1 gṛhāṇetyasakṛttena prārthito 'pi muniryadā /
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.2 tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam //
Devīkālottarāgama
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 51.1 aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā /
Garuḍapurāṇa
GarPur, 1, 67, 21.2 vaicchando vāmadevastu yadā vahati cātmani //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
GarPur, 1, 83, 61.1 ātmajo vā tathānyo vā gayākūpe yadā tadā /
GarPur, 1, 113, 26.1 sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ /
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
GarPur, 1, 132, 3.1 aṣṭamī budhavāreṇa pakṣayorubhayoryadā /
GarPur, 1, 147, 83.1 kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 28.1 vidhāraṇātpratihataṃ vātādāvartitaṃ yadā /
GarPur, 1, 158, 34.1 rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā /
GarPur, 1, 159, 6.2 kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā //
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 162, 19.1 haritaśyāmapittatve pāṇḍurogo yadā bhavet /
GarPur, 1, 162, 26.1 atimātraṃ yadāseved gurum atyantaśītalam /
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 43.1 vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
Hitopadeśa
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 142.2 paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ /
Hitop, 1, 192.11 yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi /
Hitop, 1, 192.12 yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi //
Hitop, 2, 69.2 nirviśeṣo yadā rājā samaṃ sarveṣu vartate /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 3, 67.3 mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ /
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 69.3 kroḍīkaroti prathamaṃ yadā jātam anityatā /
Kathāsaritsāgara
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 1, 61.1 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 4, 138.1 tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 295.1 arcite 'pyarṇave ratnairyadā na vicacāla tat /
KSS, 3, 4, 341.1 tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
KSS, 3, 6, 22.1 yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ /
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 96.1 svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 5, 1, 76.1 tacchrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
KSS, 5, 1, 215.2 yadā tasyāśakan vaktuṃ dūtān visasṛjustadā //
KSS, 5, 2, 216.1 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
KSS, 5, 2, 216.1 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
KSS, 5, 2, 285.2 ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati //
KSS, 5, 3, 106.1 yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
KSS, 5, 3, 170.1 vidyādharatve ca yadā chittvā dantairayojayam /
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
Kālikāpurāṇa
KālPur, 54, 36.1 ākāśagaṅgāṃ kāmākhyāṃ yadā dikkaravāsinīm /
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
KṛṣiPar, 1, 35.1 pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet /
KṛṣiPar, 1, 35.1 pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet /
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 66.1 uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā /
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
KṛṣiPar, 1, 149.1 hale pravāhamāṇe tu vṛṣo dhāvan yadā vrajet /
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 36.2 jitendriyo viśuddhātmā yadaiva smarate harim //
KAM, 1, 61.1 kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge /
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 132.1 udayāt prāg yadā viprā muhūrtadvayasaṃyutā /
KAM, 1, 133.1 udayāt prāk trighaṭikā vyāpiny ekādaśī yadā /
KAM, 1, 135.1 udayāt prāg dvighaṭikāvyāpinyekādaśī yadā /
Mātṛkābhedatantra
MBhT, 1, 12.1 binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā /
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 6, 10.1 śambhunāthena deveśi ramaṇaṃ kriyate yadā /
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 1.2 karoti sarvadā kṛtyaṃ yadā yadupapadyate //
MṛgT, Vidyāpāda, 4, 6.2 kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate //
MṛgT, Vidyāpāda, 7, 12.2 yadonmīlanamādhatte tadānugrāhikocyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.3 tīvraśaktinipātena guruṇā dīkṣito yadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 2.0 nahi yadaiva yatra rāgastadānīmeva tatra dveṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.1 āśauce tu samutpanne putrajanma yadā bhavet /
Rasahṛdayatantra
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
Rasamañjarī
RMañj, 1, 16.1 doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
RMañj, 4, 23.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RMañj, 4, 31.2 viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /
RMañj, 6, 106.1 nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
RMañj, 10, 20.1 karṇahīnaṃ yadātmānaṃ paśyatyātmā kathaṃcana /
RMañj, 10, 36.1 kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā /
Rasaprakāśasudhākara
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 4, 7.1 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 5, 89.1 ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
Rasaratnasamuccaya
RRS, 6, 10.1 tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
RRS, 8, 32.1 nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RRS, 8, 58.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
RRS, 8, 59.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
Rasaratnākara
RRĀ, R.kh., 1, 29.2 doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
RRĀ, R.kh., 10, 52.1 atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet /
RRĀ, R.kh., 10, 59.2 na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam //
RRĀ, Ras.kh., 3, 207.1 sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
RRĀ, Ras.kh., 5, 55.1 parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
RRĀ, Ras.kh., 7, 9.1 mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, V.kh., 6, 6.1 adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 9, 114.1 nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /
RRĀ, V.kh., 10, 74.1 bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /
RRĀ, V.kh., 12, 68.2 yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 18, 109.2 yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 19, 54.1 raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
Rasendracintāmaṇi
RCint, 3, 71.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
RCint, 7, 37.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RCint, 7, 41.0 atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //
RCint, 7, 42.2 ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
Rasendracūḍāmaṇi
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 79.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
RCūM, 4, 80.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RCūM, 15, 51.1 yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
RCūM, 15, 51.1 yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
Rasendrasārasaṃgraha
RSS, 1, 13.1 doṣahīno yadā sūtastadā mṛtyujvarāpahaḥ /
RSS, 1, 56.2 kajjalābho yadā sūto vihāya ghanacāpalam //
RSS, 1, 200.2 vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet //
Rasādhyāya
RAdhy, 1, 47.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RAdhy, 1, 235.1 yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
RAdhy, 1, 475.1 śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
Rasārṇava
RArṇ, 2, 117.1 yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ /
RArṇ, 2, 117.1 yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ /
RArṇ, 2, 118.0 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati //
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 4, 55.1 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 9, 13.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
RArṇ, 10, 22.1 aniyamya yadā sūtaṃ jārayet kāñjikāśaye /
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 92.1 śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /
RArṇ, 11, 93.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
RArṇ, 11, 95.1 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 11, 205.2 capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //
RArṇ, 11, 206.1 kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /
RArṇ, 12, 80.2 divyauṣadhyā yadā devi rasendro mūrchito bhavet /
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 279.1 kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /
RArṇ, 12, 281.2 yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /
RArṇ, 12, 315.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //
RArṇ, 13, 25.1 śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /
RArṇ, 17, 30.1 yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
RArṇ, 18, 144.1 yadā suptastadaṅgaṃ ca strī stanenaiva gharṣayet /
RArṇ, 18, 211.1 baddhasyāsya prabhāvena samāvarto yadā bhavet /
RArṇ, 18, 216.1 sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet /
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
Ratnadīpikā
Ratnadīpikā, 1, 36.2 kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Rājanighaṇṭu
RājNigh, 13, 116.1 manojabhāvabhāvitau yadā śivau parasparam /
RājNigh, 13, 194.1 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
RājNigh, Pānīyādivarga, 70.1 yadā syādāśvine māsi sūryaḥ svātiviśākhayoḥ /
RājNigh, Manuṣyādivargaḥ, 83.1 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
RājNigh, Rogādivarga, 95.1 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
RājNigh, Sattvādivarga, 85.1 yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt /
RājNigh, Miśrakādivarga, 10.1 sitāmākṣikasarpīṃṣi militāni yadā tadā /
RājNigh, Miśrakādivarga, 28.1 pañcamūlakayor etaddvayaṃ ca militaṃ yadā /
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
Skandapurāṇa
SkPur, 8, 3.3 yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 15, 11.1 yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
SkPur, 21, 3.2 koṭirekā yadā japtā tadā devastutoṣa ha //
Spandakārikā
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.1 didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 39.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.3 yadā priye parikṣīṇaṃ tadā tadbhairavaṃ vapuḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Viṃśam āhnikam, 47.0 yadā prāpyāpi vijñānaṃ dūṣitaṃ parameśaśāsanaṃ tadā prāyaścittī //
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
Tantrāloka
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 234.1 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 3, 41.1 ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 3, 217.2 grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 5, 108.2 pradarśite 'smin ānandaprabhṛtau pañcake yadā //
TĀ, 6, 106.1 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 60.2 pūrvodaye tu viśramya dvitīyenollasedyadā //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 8, 6.1 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
TĀ, 8, 309.2 kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm //
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
TĀ, 11, 45.1 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 16, 1.2 yadā tu samayasthasya putrakatve niyojanam /
TĀ, 16, 132.2 pūrvaṃ daśapadī coktā svatantrā nyasyate yadā //
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
TĀ, 16, 246.1 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
TĀ, 16, 249.1 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
TĀ, 16, 270.2 tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt //
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
TĀ, 16, 306.2 yadāsyāśubhakarmāṇi śuddhāni syustadā śubham //
TĀ, 17, 54.1 yadā tvekena śuddhena tadantarbhāvacintanāt /
TĀ, 17, 113.1 etāni vyāpake bhāve yadā syurmanasā saha /
TĀ, 19, 4.1 yadā hyāsannamaraṇe śaktipātaḥ prajāyate /
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.1 svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 27.1 praṇavādyā yadā vidyā sogratārā prakīrtitā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.2 vāgbhavādyā yadā vidyā vāgīśatvapradāyinī //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.1 yadaiva brahmamārgeṇa sahasrāre samutthitā /
ToḍalT, Navamaḥ paṭalaḥ, 12.2 evaṃ krameṇa deveśi sthiramāyuryadā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 18.2 etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā //
Ānandakanda
ĀK, 1, 4, 340.1 bahavo budbudā bāṣpā udbhavanti yadā yadā /
ĀK, 1, 4, 340.1 bahavo budbudā bāṣpā udbhavanti yadā yadā /
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 6.2 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam //
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 10, 35.2 yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu //
ĀK, 1, 11, 20.1 phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet /
ĀK, 1, 11, 22.1 dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
ĀK, 1, 12, 20.1 niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 14, 38.1 yadātimātraṃ cihnāni dṛśyante vapuṣi priye /
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
ĀK, 1, 20, 122.1 yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram /
ĀK, 1, 20, 123.1 yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram /
ĀK, 1, 20, 178.1 manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 23, 310.3 divyauṣadhyā yadā devi rasendro mardito bhavet //
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 481.2 kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate //
ĀK, 1, 23, 516.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 25, 32.2 nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //
ĀK, 1, 25, 78.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //
ĀK, 1, 25, 79.2 drāvyadravyanibhā jvālā dṛśyate dhamane yadā //
ĀK, 2, 1, 138.1 śukladīptiraśabdaśca yadā vaiśvānaro bhavet /
ĀK, 2, 9, 13.2 divyauṣadhyā yadā devi rasendro mardito bhavet //
Āryāsaptaśatī
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 14.0 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 7.0 yadā parimitāḥ siddhīr anicchan punar icchati //
ŚSūtraV zu ŚSūtra, 1, 19.1, 2.0 yadā yogī tadā tasya sadāśivapadaspṛśaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 8.0 yadā yogī tadā tasya cakreśatvam anuttaram //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 4.1, 5.0 āgatā api tāḥ siddhīḥ khalīkṛtya yadā punaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 18.1, 5.0 yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati //
ŚSūtraV zu ŚSūtra, 3, 21.1, 7.0 yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā //
ŚSūtraV zu ŚSūtra, 3, 35.1, 4.0 tasyaivam īdṛśasyāpi tattatkarmātmano yadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 40.1, 6.0 yadā punar maheśānaśaktipātavaśonmiṣat //
Śukasaptati
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 4.18 yadāgrahaparo loke vilakṣo vikramārkavat //
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 20, 1.3 kelikāvadyadā vetsi pativañcanamadbhutam //
Śusa, 21, 1.3 buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī //
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 11.2 netre nimīlya tiṣṭhanti caikapādena vai yadā //
Śyainikaśāstra, 4, 14.2 yadāhvāne no vilambaṃ kuryus tiryaṅ na vā gatim //
Śāktavijñāna
ŚāktaVij, 1, 8.2 tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet //
ŚāktaVij, 1, 25.2 nābhicakraviniryātā yadā śaktiḥ prabudhyate //
ŚāktaVij, 1, 26.2 yadā sā paramā śaktiḥ sulīnā parame pade //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 48.1 yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.1 yadā viśuddhaṃ jalam acchaṃ mardya pracchannabhāvān malayet tu tasmāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 41.2 yogayuktaṃ yadā prāpyaṃ yuktitulyaṃ ca nikṣipet //
Agastīyaratnaparīkṣā
AgRPar, 1, 14.1 piṇḍato dviguṇasthaulyaṃ taulyaṃ caiva yadā bhavet /
Bhāvaprakāśa
BhPr, 6, 2, 205.1 dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam /
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
Caurapañcaśikā
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
Dhanurveda
DhanV, 1, 24.1 vedhane caivamākṛṣya śarapāto yadā bhavet /
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /
DhanV, 1, 113.2 athavā bhajyate cāpaṃ yadaiva śramakarmaṇi //
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 160.2 tāḍayeccharkarābhistaṃ śabdaḥ saṃjāyate yadā //
Gheraṇḍasaṃhitā
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ /
GokPurS, 2, 77.1 ravīndusaumyavāreṣu yadā darśo bhaviṣyati /
GokPurS, 8, 35.2 yadā pātālalokasthau tadā yāhi rasātalam //
GokPurS, 9, 51.1 yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi /
Gorakṣaśataka
GorŚ, 1, 70.1 calito 'pi yadā binduḥ samprāptaś ca hutāśanam /
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Haribhaktivilāsa
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 32.2 āgacchati gurur daivād yadā dīkṣā tadājñayā //
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
HBhVil, 2, 207.1 navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ /
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 4, 276.1 yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam /
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Haṃsadūta, 1, 64.1 yadā vṛndāraṇyasmaraṇalaharīheturamalaṃ pikānāṃ veveṣṭi pratiharitam uccaiḥ kuhurutam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
HYP, Tṛtīya upadeshaḥ, 2.1 suptā guruprasādena yadā jāgarti kuṇḍalī /
HYP, Tṛtīya upadeshaḥ, 43.1 calito'pi yadā binduḥ samprāpto yonimaṇḍalam /
HYP, Caturthopadeśaḥ, 6.1 yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Janmamaraṇavicāra
JanMVic, 1, 134.2 yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 29.0 yadā rucito gharma iti //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 4, 127.0 yadā garmuto virohati tadānubrūyāt //
KaṭhĀ, 3, 4, 128.0 hariṇo yadā yavam atti tadānubrūyāt //
KaṭhĀ, 3, 4, 129.0 sūkaro yadā bisam atti tadānubrūyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.2 kajjalābho yadā sūto vihāya ghanacāpalam /
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 12.2, 5.2 yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 9, 1.2, 2.1 nirvāpaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā /
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Nāḍīparīkṣā, 1, 82.2 nirantaraṃ yadā nāḍī lavenaikena saṃcaret /
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Nāḍīparīkṣā, 1, 94.1 spandate caikamānena triṃśadvāraṃ yadā dharā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
ParDhSmṛti, 3, 48.1 vinirvartya yadā śūdrā udakāntam upasthitāḥ /
ParDhSmṛti, 4, 29.1 jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet /
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 10, 29.2 brāhmaṇī tu yadā gacchet parapuṃsā samanvitā //
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 11, 2.2 śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret //
ParDhSmṛti, 11, 6.1 bālair nakulamārjārair annam ucchiṣṭitaṃ yadā /
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
Rasakāmadhenu
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
RKDh, 1, 2, 20.2 śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 11, 71.2, 2.2 agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 4.2 lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 27.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
Rasasaṃketakalikā
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
Rasataraṅgiṇī
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
RTar, 2, 41.1 yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ /
RTar, 2, 45.1 tāḍitaṃ vaṅkanālena sauṣadhaṃ ghoṣakaṃ yadā /
RTar, 2, 53.1 mṛtaṃ lohaṃ vinikṣiptaṃ yadā tarati vāriṇi /
RTar, 2, 57.2 yadā tāre na lagati tannirutthamihocyate //
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 3, 200.2 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati /
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, 13, 40.1 yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 28, 23.2 yadā trīṇi sametāni antarikṣasthitāni tu //
SkPur (Rkh), Revākhaṇḍa, 39, 20.2 yadāyāteha sā tāta brāhmaṇo vacanācchubhā /
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 53, 46.1 na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 55, 3.2 vicikṣepa yadātmānaṃ pratyakṣau rudrakeśavau /
SkPur (Rkh), Revākhaṇḍa, 73, 22.1 śivaloke vasitvā tu yadā martyeṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 90, 90.3 yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 103, 120.1 yadā ca notthitaḥ suptaḥ putraḥ pañcatvamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 29.2 yasya yasya yadā bhūmistasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 142, 63.2 yasya yasya yadā bhūmis tasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 27.2 yadā gantuṃ na śaknoti tadā tena vicintitam //
SkPur (Rkh), Revākhaṇḍa, 157, 3.1 yadā prabhṛti rājendra huṅkāreṇa gatā sarit /
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 178, 24.1 plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam /
SkPur (Rkh), Revākhaṇḍa, 181, 35.2 yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 186, 35.2 yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 188, 6.1 māsi mārgaśire śuklā bhavatyekādaśī yadā /
SkPur (Rkh), Revākhaṇḍa, 192, 63.1 śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 69.2 yadā sa eva bhūtātmā tadā dveṣādayaḥ katham //
SkPur (Rkh), Revākhaṇḍa, 192, 70.1 tanmayānyavibhaktāni yadā sarveṣu jantuṣu /
SkPur (Rkh), Revākhaṇḍa, 192, 86.1 kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 193, 66.1 sarvabhūtāni govindād yadā nānyāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 212, 8.1 itaścetaśca dhāvantaṃ na paśyanti yadā janāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 24.2 yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa /
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 36.1 yadā sa bhagavān devo mūlaprakṛtivistaraḥ /
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 4, 5.1 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ /
SātT, 4, 30.2 yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe //
SātT, 4, 69.1 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana /
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.21 yadā deśāt tattvād vā gamanādikaṃ tejasaḥ grāmacalite saṃgrāmagamane ahetu ake ḍake taijasākṣarāṇy adhikāni bhavanti /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 36.1 yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā /
YRā, Dh., 222.1 mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti /
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //