Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 191, 6.6 girijā giriśe yadvad uṣā bhānau yathā sthirā /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 3, 288, 9.2 bhavanti cyavano yadvat sukanyāyāḥ kṛte purā //
MBh, 6, BhaGī 2, 70.1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 7, 9, 8.3 vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ //
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 85, 22.2 atithīn āgatān yadvat salilenāsanena ca //
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 8, 9, 21.2 śambarasya śiro yadvan nihatasya mahāraṇe /
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 40, 32.2 praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ //
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 8, 45, 44.3 pretarājapure yadvat pretarājaṃ vicetasaḥ //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 124, 31.2 cakāra sarvabhāvena yadvat sa manasecchati //
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 204, 3.2 svabhāvahetujā bhāvā yadvad anyad apīdṛśam //
MBh, 12, 205, 11.1 mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate /
MBh, 12, 205, 13.1 yadvat kāntāram ātiṣṭhannautsukyaṃ samanuvrajet /
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 207, 15.1 kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam /
MBh, 12, 207, 21.1 payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 243, 9.1 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /