Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṃśatikākārikā
Viṣṇupurāṇa
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasamañjarī
Rasendracūḍāmaṇi
Tantrāloka
Śivapurāṇa
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 191, 6.6 girijā giriśe yadvad uṣā bhānau yathā sthirā /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 3, 288, 9.2 bhavanti cyavano yadvat sukanyāyāḥ kṛte purā //
MBh, 6, BhaGī 2, 70.1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 7, 9, 8.3 vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ //
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 85, 22.2 atithīn āgatān yadvat salilenāsanena ca //
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 8, 9, 21.2 śambarasya śiro yadvan nihatasya mahāraṇe /
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 40, 32.2 praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ //
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 8, 45, 44.3 pretarājapure yadvat pretarājaṃ vicetasaḥ //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 124, 31.2 cakāra sarvabhāvena yadvat sa manasecchati //
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 204, 3.2 svabhāvahetujā bhāvā yadvad anyad apīdṛśam //
MBh, 12, 205, 11.1 mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate /
MBh, 12, 205, 13.1 yadvat kāntāram ātiṣṭhannautsukyaṃ samanuvrajet /
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 207, 15.1 kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam /
MBh, 12, 207, 21.1 payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 243, 9.1 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
Rāmāyaṇa
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Agnipurāṇa
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
Bodhicaryāvatāra
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 6, 46.1 asipattravanaṃ yadvadyathā nārakapakṣiṇaḥ /
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
BoCA, 7, 70.1 tailapātradharo yadvad asihastair adhiṣṭhitaḥ /
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 747.1 eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
Laṅkāvatārasūtra
LAS, 2, 101.55 taraṃgā hyudadher yadvat pavanapratyayeritāḥ /
LAS, 2, 115.1 udeti bhāskaro yadvatsamahīnottame jine /
LAS, 2, 123.1 āture āture yadvadbhiṣagdravyaṃ prayacchati /
Liṅgapurāṇa
LiPur, 1, 9, 32.1 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ /
LiPur, 1, 86, 38.2 chinnamūlataruryadvadavaśaḥ patati kṣitau //
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.1 vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
Suśrutasaṃhitā
Su, Sū., 23, 17.2 abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ //
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Viṃśatikākārikā
ViṃKār, 1, 1.2 yadvat taimirikasyāsatkeśoṇḍrakādidarśanam //
Viṣṇupurāṇa
ViPur, 2, 15, 29.1 mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet /
Acintyastava
Acintyastava, 1, 4.1 yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ /
Acintyastava, 1, 25.1 utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā /
Acintyastava, 1, 30.1 utpanno 'pi na cotpanno yadvan māyāgajo mataḥ /
Acintyastava, 1, 33.1 māyākārakṛtaṃ yadvad vastu śūnyaṃ tathetarat /
Acintyastava, 1, 48.1 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 5.1 tantumātro bhaved eva paṭo yadvad vicāritaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 36.2 mukundasevayā yadvat tathātmāddhā na śāmyati //
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
Garuḍapurāṇa
GarPur, 1, 113, 18.1 yena yena yathā yadvatpurā karma suniścitam /
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
Hitopadeśa
Hitop, 2, 48.2 kūpasya khanitā yadvat prākārasyeva kārakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.3 anyānapekṣi bījādisāmagrī yadvad aṅkure //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 7.1 sarvajñaḥ sa śivo yadvat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
Tantrāloka
TĀ, 3, 4.1 nirmale makure yadvadbhānti bhūmijalādayaḥ /
TĀ, 3, 148.2 ata eva visargasya haṃse yadvatsphuṭā sthitiḥ //
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //
TĀ, 5, 151.2 śivena hematāṃ yadvattāmraṃ sūtena vedhitam //
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 8, 181.2 madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate //
TĀ, 8, 311.1 avavarakāṇyekasmin yadvatsāle bahūni baddhāni /
TĀ, 26, 39.1 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
TĀ, 26, 43.1 sarvago 'pi marudyadvadvyajanenopajīvitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
Śukasaptati
Śusa, 1, 8.12 māsopavāsinī yadvad vaṇikputrakacagrahe //
Śusa, 5, 1.4 sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā //
Śusa, 16, 1.3 manastu mugdhikā yadvadaśakyānkhedayatyalam //
Gheraṇḍasaṃhitā
GherS, 1, 8.1 ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt /
Haribhaktivilāsa
HBhVil, 1, 227.1 ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 5.1 salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ /
HYP, Caturthopadeśaḥ, 59.1 karpūram anale yadvat saindhavaṃ salile yathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 14.3 dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 54, 64.1 ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ /