Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 24.2 yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, Guḍ, 11.1 yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate /
RājNigh, Śālm., 94.2 yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 13, 47.1 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Rogādivarga, 100.2 tāratamyeṣvasaṃkhyātāṃstān vetti yadi śaṃkaraḥ //