Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 43.2 apravṛttibhave buddhaḥ saṃbuddho yadi paśyati //
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 116.2 bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate //
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /