Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 2, 22, 3.4 taṃ yadi svareṣūpālabheta /
ChU, 2, 22, 4.1 atha yady enam ūṣmasūpālabheta /
ChU, 2, 22, 4.3 atha yady enaṃ sparśeṣūpālabheta /
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
ChU, 6, 16, 1.3 sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute /
ChU, 6, 16, 2.1 atha yadi tasyākartā bhavati /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.4 atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante /
ChU, 7, 9, 1.2 tasmād yady api daśa rātrīr nāśnīyāt /
ChU, 7, 9, 1.3 yady u ha jīvet /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 3.1 atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet /
ChU, 7, 24, 1.6 sve mahimni yadi vā na mahimnīti //
ChU, 8, 2, 1.1 sa yadi pitṛlokakāmo bhavati /
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 3.1 atha yadi bhrātṛlokakāmo bhavati /
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 5.1 atha yadi sakhilokakāmo bhavati /
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 8.1 atha yadi gītavāditalokakāmo bhavati /
ChU, 8, 2, 9.1 atha yadi strīlokakāmo bhavati /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /