Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 43.1 tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi /
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 245.2 yadi vā vastudharmo 'pi mātrapekṣānibandhanaḥ //
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 5, 5.1 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 130.2 guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam //
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 75.1 kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ /
TĀ, 6, 187.2 śaśvadyadyapyapāno 'yam itthaṃ vahati kiṃtvasau //
TĀ, 8, 17.2 yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ //
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ //
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
TĀ, 9, 30.2 sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ //
TĀ, 9, 33.2 yadi tatra bhavenmerurbhaviṣyanvāpi kaścana //
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 11, 27.2 yadi nāma tataḥ saptatriṃśa eva punarbhavet //
TĀ, 16, 199.2 yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte //
TĀ, 16, 209.1 varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ /
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 16, 279.1 yadi vā viṣanāśe 'pi hetubhedādvicitratā /
TĀ, 17, 26.1 yadi karmapadaṃ tanno gurur abhyūhayet kvacit /
TĀ, 17, 50.1 tato yadi samīheta dharātattvāntarālagam /
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 92.1 dehapāte punaḥ prepsed yadi tattveṣu kutracit /
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 21, 46.1 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /
TĀ, 21, 50.2 parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi //
TĀ, 21, 57.2 yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā //
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //