Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 2.1 yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 3, 1.4 nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ //
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 5, 9.4 apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
Śusa, 5, 9.5 pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ //
Śusa, 5, 23.2 mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ //
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 2.4 mantryāha yadyapi gṛhaduścaritamakathyam /
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śusa, 10, 1.3 yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī //
Śusa, 11, 1.2 vinayena śukaṃ prāha gacchāmi yadi manyase //
Śusa, 12, 1.3 viparīte samāyāte yadi vetsi tvam uttaram /
Śusa, 14, 1.3 yadyāyāte patau vetsi dhanaśrīriva bhāṣitum //
Śusa, 15, 1.2 hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 22, 2.2 yadi vetsyuttaraṃ kiṃcidyathā māḍhukayā kṛtam //
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 24, 1.3 yāhi devi vijānāsi yadi jārasamanvitā /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 26, 1.3 yāhi devi na te doṣo yadi jānāsi bhāṣitum /
Śusa, 28, 1.3 kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /