Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 2, 6, 9.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 20.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 7, 7.0 sa yadi ha vā api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 3, 10, 22.0 uccair gṛhṇīyād yady apy ācāryaḥ syāt //
KauṣB, 4, 1, 7.0 atra saṃsthitadarśapūrṇamāsau yajamāno yady aparapakṣe bhaṅgaṃ nīyāt //
KauṣB, 4, 8, 6.0 yadi paurṇamāsī //
KauṣB, 4, 8, 8.0 yady u nakṣatram upepset //
KauṣB, 4, 10, 3.0 yady etasyai glāyāt //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 6, 6, 6.0 atha yadyṛcyulbaṇaṃ syāt //
KauṣB, 6, 6, 10.0 atha yadi yajuṣy ulbaṇaṃ syāt //
KauṣB, 6, 6, 14.0 atha yadi sāmny ulbaṇaṃ syāt //
KauṣB, 6, 6, 18.0 atha yady avijñātam ulbaṇaṃ syāt //
KauṣB, 8, 12, 16.0 uta yadi saṃkrīṇīyuḥ //
KauṣB, 9, 5, 23.0 evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ //
KauṣB, 9, 5, 24.0 yady u vāparayā //
KauṣB, 10, 3, 13.0 atha yady ekayūpa ekādaśinīm ālabheran //
KauṣB, 10, 4, 7.0 yad idam āsthānaṃ svarostata īśvarā yadi nāsurarakṣasānyanvavapātoḥ //
KauṣB, 12, 6, 10.0 yadi tu svayaṃ hotā syād anūttiṣṭhet //
KauṣB, 12, 8, 16.0 yadi pṛṣṭhopāyaṃ bhavati //