Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 134.4 yadīcchasi araṇye vasa //
SDhPS, 5, 202.1 sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ /
SDhPS, 11, 153.1 tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi //
SDhPS, 11, 238.2 yadyahaṃ bhadanta śāriputra maharddhikī syāṃ śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 5.1 so 'pi yadi śrutvānumodetānumodya ca so 'pyaparasmai ācakṣīta so 'pi taṃ śrutvānumodeta //
SDhPS, 17, 39.1 sa ca puruṣastasya tāṃ protsāhanām āgamya yadi muhūrtamātramapi śṛṇuyāt sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhair bodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //