Occurrences

Ratnaṭīkā
Tantrasāra
Sātvatatantra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 73.1 grāme vā yadi vetyādi //
Tantrasāra
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 nāmnāṃ sahasraṃ pārvatyai yadi hoktaṃ kṛpālunā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.1 nāmnā daśāparādhāṃś ca pramādād ācared yadi /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /