Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 36, 18.1 agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe /
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 4, 30, 17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ /
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 45, 1.1 ya ānayat parāvataḥ sunītī turvaśaṃ yadum /
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 45, 27.1 satyaṃ tat turvaśe yadau vidāno ahnavāyyam /
ṚV, 9, 61, 2.2 adha tyaṃ turvaśaṃ yadum //
ṚV, 10, 49, 8.1 ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum /
ṚV, 10, 62, 10.2 yadus turvaś ca māmahe //
Mahābhārata
MBh, 1, 1, 45.2 tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca //
MBh, 1, 1, 174.1 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ /
MBh, 1, 2, 224.1 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ /
MBh, 1, 2, 224.2 dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat //
MBh, 1, 57, 29.3 macchillaśca yaduścaiva rājanyaścāparājitaḥ //
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 70, 32.1 devayānyām ajāyetāṃ yadusturvasur eva ca /
MBh, 1, 70, 34.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata //
MBh, 1, 70, 36.1 taṃ putro devayāneyaḥ pūrvajo yadur abravīt /
MBh, 1, 70, 40.1 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām /
MBh, 1, 78, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau /
MBh, 1, 79, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ //
MBh, 1, 79, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 5.1 yadur uvāca /
MBh, 1, 80, 13.2 jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi //
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 80, 17.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MBh, 1, 80, 19.1 yadunāham avajñātastathā turvasunāpi ca /
MBh, 1, 80, 24.4 yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam /
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 81, 11.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MBh, 1, 90, 8.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
MBh, 1, 90, 9.1 tatra yador yādavāḥ /
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 213, 12.49 tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā /
MBh, 1, 213, 55.2 pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ /
MBh, 2, 2, 10.1 arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ /
MBh, 2, 2, 23.13 pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā /
MBh, 2, 22, 2.2 prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā //
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 222, 2.2 kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām //
MBh, 5, 70, 50.2 nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama //
MBh, 5, 81, 18.2 yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam //
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 91, 22.3 śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ //
MBh, 5, 118, 2.2 pūrur yaduśca bhaginīm āśrame paryadhāvatām //
MBh, 5, 118, 13.1 pūrur yaduśca dvau vaṃśau vardhamānau narottamau /
MBh, 5, 147, 4.2 teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ //
MBh, 5, 147, 6.1 yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat /
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 6, 50, 111.2 praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ //
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 119, 6.1 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ /
MBh, 7, 119, 6.2 yador abhūd anvavāye devamīḍha iti śrutaḥ //
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 37, 18.2 yaḥ saheta pumāṃl loke mad anyo yadupuṃgava //
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 60, 24.2 sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā //
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 36, 38.1 kasmiṃśca kāraṇe tatra vismito yadunandanaḥ /
MBh, 9, 36, 56.1 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ /
MBh, 9, 40, 1.2 brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ /
MBh, 9, 48, 1.2 indratīrthaṃ tato gatvā yadūnāṃ pravaro balī /
MBh, 9, 51, 26.1 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho /
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 53, 9.1 abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ /
MBh, 9, 53, 14.3 upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ //
MBh, 9, 53, 37.1 sa śīghragāminā tena rathena yadupuṃgavaḥ /
MBh, 9, 59, 10.1 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ /
MBh, 9, 62, 55.1 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ /
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 12, 1.2 tasmin prayāte durdharṣe yadūnām ṛṣabhastataḥ /
MBh, 10, 12, 15.1 asmattastad upādāya divyam astraṃ yadūttama /
MBh, 10, 13, 8.2 āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca //
MBh, 12, 29, 91.1 anteṣu putrānnikṣipya yadudruhyupurogamān /
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 43, 2.2 buddhyā ca yaduśārdūla tathā vikramaṇena ca //
MBh, 12, 48, 11.1 kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava /
MBh, 12, 48, 12.1 mahātmanā bhagavatā rāmeṇa yadupuṃgava /
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 50, 11.1 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 160, 78.2 yadubhyaśca śibir lebhe śibeścāpi pratardanaḥ //
MBh, 12, 336, 78.1 eṣa te kathito dharmaḥ sātvato yadubāndhava /
MBh, 13, 17, 5.2 vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama //
MBh, 13, 151, 41.1 nṛgo yayātir nahuṣo yaduḥ pūruśca vīryavān /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 7, 14.2 sa tu śrutvā mahātejā yadūnām anayaṃ prabho /
MBh, 16, 9, 12.2 cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
Agnipurāṇa
AgniPur, 12, 2.2 yaduṃ ca turvasuṃ tasmād devayānī vyajāyata //
AgniPur, 12, 3.2 yadoḥ kule yādavāś ca vasudevastaduttamaḥ //
Harivaṃśa
HV, 22, 4.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
HV, 22, 17.1 diśi pūrvottarasyāṃ tu yaduṃ jyeṣṭhaṃ nyayojayat /
HV, 22, 21.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
HV, 22, 22.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha //
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 22, 28.1 evam uktvā yaduṃ tāta śaśāpainaṃ sa manyumān /
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 23, 162.2 yādavā yadunā cāgre nirucyante ca hehayāḥ //
HV, 23, 167.2 yador vaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ //
HV, 27, 2.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
Kāvyālaṃkāra
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
Kūrmapurāṇa
KūPur, 1, 21, 7.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
KūPur, 1, 21, 8.1 so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam /
KūPur, 1, 21, 9.2 dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
KūPur, 1, 21, 11.1 yadorapyabhavan putrāḥ pañca devasutopamāḥ /
KūPur, 1, 23, 43.1 mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 66, 65.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
LiPur, 1, 66, 82.2 jyeṣṭhaṃ yadumatikramya kanīyānrājyamarhati //
LiPur, 1, 67, 2.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
LiPur, 1, 67, 4.1 yadunāhamavajñātas tathā turvasunāpi ca /
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
LiPur, 1, 68, 1.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
LiPur, 1, 68, 15.3 yādavā yaduvaṃśena nirucyante tu haihayāḥ //
LiPur, 1, 69, 2.1 andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam /
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
Matsyapurāṇa
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 24, 53.2 devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat //
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 24, 58.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ [... au2 Zeichenjh] ca pārthivaḥ //
MPur, 24, 60.1 taṃ putro devayāneyaḥ pūrvajo yadurabravīt /
MPur, 24, 64.1 na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām /
MPur, 25, 1.3 jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā //
MPur, 32, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau //
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 33, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 5.1 yaduruvāca /
MPur, 34, 16.2 jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi //
MPur, 34, 17.1 jyeṣṭho yadustava sutasturvasustadanantaram /
MPur, 34, 20.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MPur, 34, 22.1 yadunāhamavajñātastathā turvasunāpi vā /
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 35, 12.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
MPur, 43, 5.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
MPur, 47, 263.1 yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ /
MPur, 70, 12.1 śūnye yadukule sarvaiścaurairapi jite'rjune /
Trikāṇḍaśeṣa
TriKŚ, 2, 10.2 yadavastu daśārhāḥ syuḥ sātvatāḥ kukurāśca te //
Viṣṇupurāṇa
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 4, 11, 4.1 yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
ViPur, 4, 11, 5.1 sahasrajitkroṣṭunalanahuṣasaṃjñāś catvāro yaduputrā babhūvuḥ //
ViPur, 4, 11, 30.1 yādavāś ca yadunāmopalakṣaṇād iti //
ViPur, 4, 12, 1.2 kroṣṭos tu yaduputrasyātmajo dhvajinīvān //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 13, 145.1 tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
ViPur, 4, 16, 1.2 ityeṣa samāsatas te yadorvaṃśaḥ kathitaḥ //
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 15, 9.1 śvaphalkatanayaṃ so 'hamakrūraṃ yadupuṃgavam /
ViPur, 5, 21, 1.4 mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 10.1 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ /
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
ViPur, 5, 21, 18.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 23, 10.2 hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā //
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 33, 10.2 yadūnāmācacakṣe taṃ baddhaṃ bāṇena nāradaḥ //
ViPur, 5, 35, 12.2 arājyārhaṃ yadorvaṃśamavekṣya musalāyudham //
ViPur, 5, 36, 12.2 reme yaduvaraśreṣṭhaḥ kubera iva mandare //
ViPur, 5, 37, 6.3 piṇḍārake mahātīrthe dṛṣṭvā yadukumārakaiḥ //
ViPur, 5, 37, 25.2 kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate //
ViPur, 5, 37, 58.2 gṛhītvā yātu vajraśca yadurājo bhaviṣyati //
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 1, 8, 38.1 ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ /
BhāgPur, 1, 10, 26.1 aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 1, 13, 11.2 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate //
BhāgPur, 1, 13, 12.2 yathānubhūtaṃ kramaśo vinā yadukulakṣayam //
BhāgPur, 1, 14, 22.2 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ //
BhāgPur, 1, 14, 35.2 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān //
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 1, 15, 26.2 yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha //
BhāgPur, 1, 15, 26.2 yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha //
BhāgPur, 1, 15, 32.1 niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
BhāgPur, 1, 15, 33.1 pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām /
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 3, 14.2 aṣṭādaśākṣauhiṇiko madaṃśair āste balaṃ durviṣahaṃ yadūnām //
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 3, 3, 24.1 puryāṃ kadācit krīḍadbhir yadubhojakumārakaiḥ /
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 1, 3.1 avatīrya yadorvaṃśe bhagavānbhūtabhāvanaḥ /
BhāgPur, 10, 1, 11.2 yadupuryāṃ sahāvātsīt patnyaḥ katyabhavanprabhoḥ //
BhāgPur, 10, 1, 22.1 puraiva puṃsāvadhṛto dharājvaro bhavadbhiraṃśair yaduṣūpajanyatām /
BhāgPur, 10, 1, 27.1 śūraseno yadupatirmathurāmāvasanpurīm /
BhāgPur, 10, 1, 62.2 vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ //
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 10, 1, 68.2 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata //
BhāgPur, 10, 1, 69.1 ugrasenaṃ ca pitaraṃ yadubhojāndhakādhipam /
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 10, 2, 6.2 yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat //
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 11, 1, 1.2 kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ /
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 1, 13.1 krīḍantas tān upavrajya kumārā yadunandanāḥ /
BhāgPur, 11, 1, 21.1 tac cūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ /
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
BhāgPur, 11, 6, 6.1 svargodyānopagair mālyaiś chādayanto yadūttamam /
BhāgPur, 11, 6, 23.1 avatīrya yador vaṃśe bibhrad rūpam anuttamam /
BhāgPur, 11, 6, 25.1 yaduvaṃśe 'vatīrṇasya bhavataḥ puruṣottama /
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
BhāgPur, 11, 6, 33.2 vilokya bhagavān āha yaduvṛddhān samāgatān //
BhāgPur, 11, 7, 24.2 avadhūtasya saṃvādaṃ yador amitatejasaḥ //
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 26.1 śrīyadur uvāca /
BhāgPur, 11, 7, 31.2 yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā /
BhāgPur, 11, 9, 32.2 ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ /
Bhāratamañjarī
BhāMañj, 1, 332.2 yaduṃ ca turvasuṃ ceti kāle kuvalayekṣaṇā //
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 352.1 pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ /
BhāMañj, 16, 63.2 vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 139, 19.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata //
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //
Gītagovinda
GītGov, 1, 24.2 yadukulanalinadineśa jaya jayadeva hare //
Haribhaktivilāsa
HBhVil, 3, 23.1 jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam /
Haṃsadūta
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 24.2 bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau //
Sātvatatantra
SātT, 2, 11.2 prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ //