Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 29.0 śālāyā dakṣiṇato 'papravate yantā //
Kāṭhakasaṃhitā
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 2, 11, 4, 1.0 yantā ca me dhartā ca me //
Taittirīyasaṃhitā
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
Ṛgveda
ṚV, 1, 162, 19.1 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ /
ṚV, 3, 3, 8.1 viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām /
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
Mahābhārata
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 2, 2, 14.2 apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam /
MBh, 2, 2, 14.2 apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 22, 6.2 avekṣamāṇo yantāram apaśyaṃ śarapīḍitam //
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 63, 37.2 bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati //
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 5, 96, 9.2 jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ //
MBh, 6, 60, 14.1 bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā /
MBh, 6, 88, 34.1 viviṃśateśca drauṇeśca yantārau samatāḍayat /
MBh, 7, 9, 24.1 viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ /
MBh, 7, 10, 36.1 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ /
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 20, 47.1 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot /
MBh, 7, 22, 20.2 yantuḥ preṣyakarā rājan rājaputram udāvahan //
MBh, 7, 22, 29.2 saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ //
MBh, 7, 34, 29.2 tasya tad vacanaṃ śrutvā sa yantāram acodayat /
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 36, 21.1 garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ /
MBh, 7, 37, 4.1 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim /
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 43, 5.2 vṛṣasenasya yantāraṃ hatvā cicheda kārmukam //
MBh, 7, 43, 7.1 tenāntareṇābhimanyor yantāpāsārayad ratham /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 64, 51.1 hastinaṃ hastiyantāram aśvam āśvikam eva ca /
MBh, 7, 73, 23.1 rathino hastiyantāro hayārohāḥ padātayaḥ /
MBh, 7, 83, 9.2 nākuliścāśvayantāraṃ rathanīḍād apāharat //
MBh, 7, 88, 20.1 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat /
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 88, 36.1 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan /
MBh, 7, 88, 50.3 tataste yantari hate prādravaṃsturagā bhṛśam //
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 91, 10.2 yantāram abravīcchūraḥ śanair yāhītyasaṃbhramam //
MBh, 7, 92, 27.2 yuyudhāno mahārāja yantāram idam abravīt //
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 93, 28.1 tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi /
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 96, 13.2 śanair yāhīti yantāram abravīt prahasann iva //
MBh, 7, 97, 45.1 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt /
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 7, 97, 49.2 pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam //
MBh, 7, 101, 22.2 śaiśupāliḥ susaṃkruddho yantāram idam abravīt //
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 102, 24.2 yantāram abravīd rājan bhīmaṃ prati nayasva mām //
MBh, 7, 103, 17.1 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat /
MBh, 7, 108, 19.2 rathanīḍācca yantāraṃ bhallenāpātayat kṣitau //
MBh, 7, 108, 38.1 bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 137, 1.3 sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha //
MBh, 7, 137, 3.1 tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān /
MBh, 7, 163, 2.2 mādrīsutaḥ śiro yantuḥ saśirastrāṇam achinat //
MBh, 8, 12, 45.1 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 8, 18, 9.2 śiraś cicheda sahasā yantur bharatasattama //
MBh, 8, 18, 52.1 tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata /
MBh, 8, 18, 57.2 kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ //
MBh, 8, 23, 16.1 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān /
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 56, 8.2 yantāram abravīt karṇaḥ pāñcālān eva mā vaha //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 9, 10, 53.2 yantāraṃ madrarājasya nirbibheda tato hṛdi //
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 15, 42.2 yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā //
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 11, 7, 15.1 yastān yamayate buddhyā sa yantā na nivartate /
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
Manusmṛti
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
Rāmāyaṇa
Rām, Utt, 7, 26.2 cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ //
Amarakośa
AKośa, 2, 526.1 niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 73.1 avocam atha yantāram aśobhanam anuṣṭhitam /
Daśakumāracarita
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 19.0 dṛṣṭvaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa //
Kirātārjunīya
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Matsyapurāṇa
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
Ānandakanda
ĀK, 2, 5, 3.1 jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 13.1 yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān /