Occurrences

Aitareyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Ānandakanda

Aitareyabrāhmaṇa
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 29.0 śālāyā dakṣiṇato 'papravate yantā //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 1.0 yantā ca me dhartā ca me //
Taittirīyasaṃhitā
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
Ṛgveda
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
Mahābhārata
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 63, 37.2 bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati //
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 7, 9, 24.1 viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ /
MBh, 7, 10, 36.1 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ /
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 43, 7.1 tenāntareṇābhimanyor yantāpāsārayad ratham /
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 97, 49.2 pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam //
MBh, 7, 103, 17.1 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat /
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 137, 3.1 tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān /
MBh, 8, 18, 52.1 tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata /
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 11, 7, 15.1 yastān yamayate buddhyā sa yantā na nivartate /
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
Manusmṛti
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
Amarakośa
AKośa, 2, 526.1 niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ /
Daśakumāracarita
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Kirātārjunīya
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Matsyapurāṇa
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
Ānandakanda
ĀK, 2, 5, 3.1 jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /