Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 196.2 yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti //
BKŚS, 5, 198.1 caturvidhāni jānīmo vayaṃ yantrāṇi tad yathā /
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
BKŚS, 5, 199.1 ākāśayantrāṇi punar yavanāḥ kila jānate /
BKŚS, 5, 224.2 yantrāṇi ghaṭayāmāsa yāvanāny atha viśvilaḥ //
BKŚS, 5, 248.2 yantrakukkuṭam āsthāya pradeśe kvāpi yātavān //
BKŚS, 5, 251.2 ākāśayantravijñānaṃ durvijñānam ayāvanaiḥ //
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 264.2 rājñe tad yantravijñānam arthine kathyatām iti //
BKŚS, 5, 267.1 ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati /
BKŚS, 5, 273.2 atāḍayad avocac ca yantram āyojyatām iti //
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 5, 289.2 stambhayāmāsa tad yantram athātuṣyan narādhipaḥ //