Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 18.0 attā ha vā ādyo bhavati //
Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaveda (Śaunaka)
AVŚ, 6, 142, 3.2 pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 2, 2, 4.10 sarvasyāttā bhavati /
Jaiminīyabrāhmaṇa
JB, 1, 252, 10.0 catvāro 'ttāraṣ ṣaḍ ādyāḥ //
JB, 1, 252, 11.0 brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ //
JB, 1, 297, 6.0 atha ye bārhatās te 'ttāraḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
Taittirīyasaṃhitā
TS, 6, 4, 10, 33.0 śukrāmanthinau vā anu prajāḥ prajāyante 'ttrīś cādyāś ca //
TS, 6, 4, 10, 35.0 etā vai suvīrā yā attrīḥ //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 19.2 sa yaddhāvamṛśed yajamānaṃ dviṣatā bhrātṛvyenāvamṛśed attāram ādyenāvamṛśet tasmād anavamṛśant samānayati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 10, 1, 3, 1.3 athordhvam eva mṛtyum prajābhyo 'ttāram asṛjata //
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 6, 2, 1.1 dvayaṃ vā idam attā caivādyaṃ ca /
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
ŚBM, 10, 6, 2, 2.1 sa vai yaḥ so 'ttāgnir eva saḥ /
ŚBM, 10, 6, 2, 3.1 ādityo vā attā /
ŚBM, 10, 6, 2, 4.2 prāṇo vā attā /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 13, 8, 1, 1.7 śmaśā u haiva nāma pitṝṇām attāraḥ /
Mahābhārata
MBh, 12, 159, 66.2 adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ //
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
Manusmṛti
ManuS, 5, 30.1 nāttā duṣyaty adann ādyān prāṇino 'hany ahany api /
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 8, 309.2 arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 39, 173.1 attāraṃ nārasiṃhasya vyādhayo na spṛśantyapi /
Liṅgapurāṇa
LiPur, 1, 98, 136.1 vedhā dhātā vidhātā ca attā hartā caturmukhaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //