Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 58, 31.1 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 21, 4.2 ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 51, 7.1 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām /
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 26, 17.2 udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 54, 2.1 tam avadhyaṃ maghavatā yamena varuṇena ca /
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 59, 53.2 tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam //
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 83, 10.2 rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 98, 12.1 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ /
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Rām, Yu, 114, 43.1 sa śakreṇa samāgamya yamena varuṇena ca /
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 6, 5.2 ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham //
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 13, 37.3 caturo lokapālāṃstānnayiṣyāmi yamakṣayam //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 20, 25.2 kautūhalasamutpanno yāsyāmi yamasādanam //
Rām, Utt, 21, 1.2 ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati //
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 21, 18.2 yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ //
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Rām, Utt, 22, 10.2 yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata //
Rām, Utt, 22, 13.1 nānāpraharaṇair evaṃ yamenāmitrakarśinā /
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 18.2 yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat //
Rām, Utt, 22, 19.1 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ /
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Rām, Utt, 22, 32.2 yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt //
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 23, 1.1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam /
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 29, 8.1 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam /
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 73, 11.2 hatāste yamadaṇḍena sadyo nirayagāminaḥ //
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 87, 16.1 imau ca jānakī putrāvubhau ca yamajātakau /
Rām, Utt, 88, 4.1 jānāmi cemau putrau me yamajātau kuśīlavau /
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //