Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 8, 26.1 yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā /
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 1, 22, 5.1 pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat /
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 2, 8, 8.2 dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca /
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 7, 7.1 so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ /
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 7, 14.2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 20.1 yama uvāca /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
ViPur, 5, 21, 29.1 taṃ pāñcajanyamāpūrya gatvā yamapurīṃ hariḥ /
ViPur, 5, 21, 29.2 baladevaśca balavāñjitvā vaivasvataṃ yamam //
ViPur, 5, 30, 58.1 yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 7, 38.1 ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ /
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /