Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 3, 2, 30.0 yamo 'bhihitaḥ //
AVPr, 5, 6, 12.0 yamena pitṝn //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 1, 104, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVP, 1, 107, 6.1 upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam /
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 5, 6, 6.2 sugena tān pathā sarvān yamo rājāti neṣati //
AVP, 5, 6, 7.1 yena pathā vaivasvato yamo rājeto yayau /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
AVP, 12, 9, 1.2 mṛtyoḥ sa badhyate pāśe devānāṃ ca yamasya ca //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 2, 12, 7.2 ayā yamasya sādanam agnidūto araṃkṛtaḥ //
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 3, 29, 1.1 yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ /
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 4, 34, 4.1 viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ /
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 5, 24, 14.1 yamaḥ pitṝṇām adhipatiḥ sa māvatu /
AVŚ, 5, 30, 6.2 dūtau yamasya mānu gā adhi jīvapurā ihi //
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 29, 3.3 yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān //
AVŚ, 6, 32, 2.2 vīrud vo viśvatovīryā yamena sam ajīgamat //
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 63, 3.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 84, 4.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 93, 1.1 yamo mṛtyur aghamāro nirṛtho babhruḥ śarvo 'stā nīlaśikhaṇḍaḥ /
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 6, 110, 2.1 jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 117, 1.1 apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi /
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 7, 53, 1.1 amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ /
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 2, 11.2 vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān //
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 8, 11.1 nayatāmūn mṛtyudūtā yamadūtā apombhata /
AVŚ, 8, 9, 23.1 aṣṭendrasya ṣaḍ yamasya ṛṣīṇāṃ sapta saptadhā /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 20.0 indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ //
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 8, 5.1 idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ /
AVŚ, 11, 6, 11.2 pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 12, 2, 54.2 tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau //
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 8.2 tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt //
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 4, 36.1 sarvān kāmān yamarājye vaśā pradaduṣe duhe /
AVŚ, 12, 5, 64.0 yathāyād yamasādanāt pāpalokān parāvataḥ //
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 16, 5, 1.1 vidma te svapna janitraṃ grāhyāḥ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 2.1 vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 3.1 vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 4.1 vidma te svapna janitraṃ nirbhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 5.1 vidma te svapna janitraṃ parābhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 18, 1, 8.1 yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya /
AVŚ, 18, 1, 10.2 divā pṛthivyā mithunā sabandhū yamīr yamasya vivṛhād ajāmi //
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
AVŚ, 18, 1, 47.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
AVŚ, 18, 1, 49.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
AVŚ, 18, 2, 2.1 yamāya madhumattamaṃ juhotā pra ca tiṣṭhata /
AVŚ, 18, 2, 3.1 yamāya ghṛtavat payo rājñe havir juhotana /
AVŚ, 18, 2, 6.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā //
AVŚ, 18, 2, 11.2 adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti //
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 2, 13.1 urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṁ anu /
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 2, 32.2 yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna //
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 2, 46.2 aparipareṇa pathā yamarājñaḥ pitṝn gaccha //
AVŚ, 18, 2, 56.2 tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt //
AVŚ, 18, 3, 13.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 46.2 tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 3, 66.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum //
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 3, 70.2 yathā yamasya sādana āsātai vidathā vadan //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 31.2 tat tvaṃ yamasya rājye vasānas tārpyaṃ cara //
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 54.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 4, 55.1 yathā yamāya harmyam avapan pañca mānavāḥ /
AVŚ, 18, 4, 74.1 yamāya pitṛmate svadhā namaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 2, 3, 34.2 yato yamasya sadane janayituḥ putram abruvan //
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 11.1 oṃ yamaṃ tarpayāmi /
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 11, 31.1 aṅgirasvantam ūtaye yamaṃ pitṛmantam āhuve /
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 6.2 yamāyāṅgirasvate pitṛmate kalpayāmīti //
BaudhGS, 3, 4, 12.2 yamam aṅgirasvantaṃ pitṛmantaṃ tarpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 6.1 yamāya svāheti dakṣiṇataḥ //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 10, 6.1 ye samānāḥ samanasaḥ pitaro yamarājye /
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 3, 9, 21.2 yamadevata iti /
BĀU, 3, 9, 21.3 sa yamaḥ kasmin pratiṣṭhita iti /
BĀU, 5, 15, 1.3 pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 6, 14.0 yamavaruṇau devatānām atrādhikau //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 2, 2, 1, 17.0 etena ha vai yamo 'muṣmiṃlloka ārdhnot //
GB, 2, 4, 8, 1.0 agnir vāva yama iyaṃ yamī //
GB, 2, 4, 8, 2.0 kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 8, 4.0 yame yat kusīdam apamityam apratīttam iti vedim upoṣati //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 9, 2.2 suvyaktaṃ grahā nayanti puruṣaṃ yamasādanam /
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Jaiminīyabrāhmaṇa
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
JB, 2, 249, 3.0 tad yamo 'nvabudhyata sahasram ajyāsiṣṭām iti //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 249, 15.0 athendrasyātha yamasya //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
Kauśikasūtra
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 5, 2.1 imaṃ yameti yamāya caturthīm //
KauśS, 11, 5, 2.1 imaṃ yameti yamāya caturthīm //
KauśS, 11, 7, 11.0 yathā yamāyeti saṃśritya //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
KauśS, 13, 1, 17.0 yamavatsāyāṃ gavi //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 5.0 taṃ yamaśca varuṇaścānvapaśyatām //
Kaṭhopaniṣad
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 31.0 yamāya tvety aśvam //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
Kāṭhakasaṃhitā
KS, 7, 6, 42.0 abhiśastyā mā pāhi somasya yamasyeti //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 1.0 tasya yamasyāśvaṃ pratijagṛhuṣo 'rdham indriyasyāpākrāmat //
KS, 13, 2, 47.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtis sapatnān iti //
KS, 13, 2, 50.0 mṛtyur yamaḥ //
KS, 13, 4, 48.0 sa etā asṛjatarṣabhaṃ ca vaśāṃ ca yamaṃ ca yamyaṃ ca //
KS, 13, 4, 49.0 tasmād yau yamau mithunau jāyete //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 36.0 yamāya dakṣiṇātsade rakṣoghne svāhā //
KS, 15, 6, 42.0 yameṣṭam asi svāhā //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 3.0 yamo 'syā adhipatiḥ //
KS, 20, 1, 4.0 yamam evāsyā adhipatiṃ devayajanaṃ niryācyātmane 'gniṃ cinute //
KS, 20, 8, 12.0 yamagāthā gāyati //
KS, 20, 8, 13.0 yamalokād evainad vṛṅkte //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 9.0 atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam //
MS, 1, 5, 2, 4.5 yamasya samid asi /
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 12, 7.0 yamo vā amriyata //
MS, 1, 5, 12, 8.0 te devā yamyā yamam apābruvan //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 8, 6, 59.0 yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa //
MS, 1, 9, 4, 19.0 yamāyāśvam anayan //
MS, 1, 9, 4, 23.0 yamāya tvā mahyaṃ varuṇo dadāti //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
MS, 2, 5, 6, 32.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtiḥ sapatnān //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 58.0 yamo 'muṣya lokasyādhipatyam ānaśe //
MS, 2, 5, 11, 61.0 ekadhā vā etena yamaloka ṛdhnoti //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 32.0 yamāya dakṣiṇātsade svāhā //
MS, 2, 6, 8, 3.2 yameṣṭam asi svāhā /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 12, 2.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
MS, 2, 12, 5, 9.1 amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcaḥ /
MS, 2, 13, 10, 15.1 prathamā ha vyuvāsa sā dhenur abhavad yame /
MS, 2, 13, 20, 62.0 yamo devatā //
MS, 3, 11, 10, 13.1 ye samānāḥ samanasaḥ pitaro yamarājye /
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
MS, 4, 4, 2, 1.26 mṛtyur vai yamaḥ /
Mānavagṛhyasūtra
MānGS, 2, 1, 8.1 kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 12, 13.0 yamāya yamapuruṣebhya iti dakṣiṇataḥ //
MānGS, 2, 12, 13.0 yamāya yamapuruṣebhya iti dakṣiṇataḥ //
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 2, 7, 1.0 snātasya yamānvakṣyāmaḥ //
PārGS, 3, 3, 5.16 yā prathamā vyaucchat sā dhenur abhavad yame /
PārGS, 3, 10, 9.0 yamagāthāṃ gāyanto yamasūktam ca japanta ityeke //
PārGS, 3, 10, 9.0 yamagāthāṃ gāyanto yamasūktam ca japanta ityeke //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.9 adād idaṃ yamo 'vasānaṃ pṛthivyāḥ /
TB, 3, 1, 5, 14.1 yamo vā akāmayata /
TB, 3, 1, 5, 14.3 sa etaṃ yamāyāpabharaṇībhyaś caruṃ niravapat /
TB, 3, 1, 5, 14.9 yamāya svāhāpabharaṇībhyaḥ svāhā /
Taittirīyasaṃhitā
TS, 1, 8, 5, 14.2 athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 17.1 yamāya savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā //
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 3.10 sa yamo devānām indriyaṃ vīryam ayuvata /
TS, 2, 1, 4, 3.11 tad yamasya //
TS, 2, 1, 4, 4.1 yamatvam /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 5, 1, 8, 12.1 yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya //
TS, 5, 1, 8, 13.1 yamagāthābhiḥ parigāyati //
TS, 5, 1, 8, 14.1 yamād evainad vṛṅkte //
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 4.1 yamam eva devayajanam asyai niryācyātmane 'gniṃ cinute //
TS, 7, 1, 6, 1.3 tau yamo nyāgacchat /
TS, 7, 1, 6, 1.7 sa yama ekasyāṃ vīryam paryapaśyat /
TS, 7, 1, 6, 4.3 yamāyodehīti /
Taittirīyāraṇyaka
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 7, 11.10 prāṇo vai yamo 'ṅgirasvān pitṛvān //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 19, 9.0 yamasya dhīmahi mṛtyorme pāhi svāhā naiyagrodham //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaitānasūtra
VaitS, 1, 1, 7.1 saṃcaravāgyamau brahmavad yajamānasya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
VasDhS, 14, 29.3 yamas tad aśuci prāha tulyaṃ gomāṃsabhakṣaṇaiḥ //
VasDhS, 18, 13.1 athāpi yamagītāñ ślokān udāharanti /
VasDhS, 19, 48.1 yamagītaṃ cātra ślokam udāharanti /
VasDhS, 20, 3.2 atha pracchannapāpānāṃ śāstā vaivasvato yama iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.4 suyame me bhūyāstam //
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 8, 57.3 yamaḥ sūyamānaḥ /
VSM, 9, 35.3 yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 63.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
Vārāhagṛhyasūtra
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 12.3 yamāyāṅgirasvate svadhā namaḥ /
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 2, 1, 1, 50.1 sapta māṣān upanyupya yamagāthā gāyati /
VārŚS, 2, 1, 1, 50.3 yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.4 yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.5 aharaharnayamāno gām aśvaṃ puruṣaṃ yamaḥ /
VārŚS, 2, 1, 2, 1.2 aśvān anaśvato dānaṃ yamo rājādhitiṣṭhati /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.3 yadā yamasya sādane janayituḥ putram abruvan /
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 8, 2, 4.1 yamo dadātv avasānam asmā iti /
ŚBM, 13, 8, 2, 4.2 yamo ha vā asyām avasānasyeṣṭe /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 28.0 yamāya bharaṇībhyaḥ //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 3, 10, 4.0 yadi yamau prajāyeta mahāvyāhṛtibhir hutvā yamasūṃ dadyāt //
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
ŚāṅkhGS, 5, 9, 4.1 ye samānāḥ samanasaḥ pitaro yamarājye /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
Ṛgveda
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 38, 5.2 pathā yamasya gād upa //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 83, 5.2 ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 116, 2.2 tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya //
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 164, 46.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 2, 24, 15.1 brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 61, 2.2 pṛṣṭhe sado nasor yamaḥ //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 33, 12.2 yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 103, 10.2 agniṃ rathānāṃ yamam //
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 10, 7.1 yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya /
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 12, 6.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 14, 3.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 14, 9.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 14, 12.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 13.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 14, 15.1 yamāya madhumattamaṃ rājñe havyaṃ juhotana /
ṚV, 10, 14, 16.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā //
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 60, 10.1 yamād ahaṃ vaivasvatāt subandhor mana ābharam /
ṚV, 10, 64, 3.2 sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā //
ṚV, 10, 92, 11.1 te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ /
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
ṚV, 10, 135, 1.1 yasmin vṛkṣe supalāśe devaiḥ saṃpibate yamaḥ /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 154, 4.2 pitṝn tapasvato yama tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
ṚV, 10, 165, 4.2 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave //
Ṛgvedakhilāni
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
Arthaśāstra
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 28.0 āṅo yamahanaḥ //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Aṣṭādhyāyī, 7, 2, 73.0 yamaramanamātāṃ sak ca //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Śār., 2, 16.2 eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Indr., 4, 18.2 tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam //
Ca, Cik., 3, 13.1 kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 1, 82.1 guruśuśrūṣayā kuntyā yamayor vinayena ca /
MBh, 1, 2, 163.8 kirīṭinābhiniṣkramya gamitā yamasādanam /
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 37, 14.3 no cet tatastakṣako 'pi yāsyate yamamandiram //
MBh, 1, 38, 32.2 takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam //
MBh, 1, 50, 3.1 yamasya yajño harimedhasaśca yathā yajño rantidevasya rājñaḥ /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 50, 15.1 yamo yathā dharmaviniścayajñaḥ kṛṣṇo yathā sarvaguṇopapannaḥ /
MBh, 1, 57, 68.12 smārto varṇāśramācāro yamaiśca niyamair yutaḥ /
MBh, 1, 57, 98.1 jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau /
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 68, 29.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca /
MBh, 1, 68, 30.1 yamo vaivasvatastasya niryātayati duṣkṛtam /
MBh, 1, 68, 31.2 taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam //
MBh, 1, 69, 4.1 mahendrasya kuberasya yamasya varuṇasya ca /
MBh, 1, 69, 30.1 retodhāḥ putra unnayati naradeva yamakṣayāt /
MBh, 1, 70, 10.1 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ /
MBh, 1, 70, 10.2 mārtaṇḍaśca yamasyāpi putro rājann ajāyata //
MBh, 1, 70, 11.2 yamaścāpi suto jajñe khyātastasyānujaḥ prabhuḥ /
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya vā /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 92, 44.2 sūtake kaṇṭham ākramya tān nināya yamakṣayam /
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 115, 16.2 tāvāgamya sutau tasyāṃ janayāmāsatur yamau //
MBh, 1, 115, 17.2 tathaiva tāvapi yamau vāg uvācāśarīriṇī /
MBh, 1, 115, 28.39 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau /
MBh, 1, 115, 28.53 trayodaśābdau ca yamau jagmatur nāgasāhvayam /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 116, 22.35 yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 116, 26.2 tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane /
MBh, 1, 116, 28.3 anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam //
MBh, 1, 116, 30.27 yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ /
MBh, 1, 116, 30.44 dadau kuntyai yamau mādrī śirasābhipraṇamya ca /
MBh, 1, 119, 38.103 tāḍitastena sūto 'pi yayau sa yamasādanam /
MBh, 1, 119, 43.133 abhivāditaśca tair vīraiḥ sasvaje ca yamāvapi /
MBh, 1, 123, 41.2 tathāti puruṣān anyān tsārukau yamajāvubhau /
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 136, 18.1 skandham āropya jananīṃ yamāvaṅkena vīryavān /
MBh, 1, 137, 16.3 hā phālguneti cāpyanye hā yamāviti cāpare /
MBh, 1, 137, 16.16 hā yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau /
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 138, 29.7 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam /
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 151, 6.2 paśyato mama durbuddhir yiyāsur yamasādanam //
MBh, 1, 151, 13.11 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 156, 10.2 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā /
MBh, 1, 164, 8.1 mṛtāṃśca punar āhartuṃ yaḥ sa putrān yamakṣayāt /
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 179, 21.2 āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām //
MBh, 1, 182, 9.2 vṛkodaro 'haṃ ca yamau ca rājann iyaṃ ca kanyā bhavataḥ sma sarve //
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 187, 10.1 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā /
MBh, 1, 187, 17.2 yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat //
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 2.3 sa tatra dīkṣitastāta yamo nāmārayat prajāḥ /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 189, 46.25 dharmarājaśca bhīmaśca yamau ca nṛpasattama /
MBh, 1, 192, 4.6 tau yamau vṛttasampannau sampannabalavikramau /
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 199, 3.2 bhīmasenārjunau caiva yamau ca puruṣarṣabhau //
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 1, 213, 30.2 pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā //
MBh, 1, 218, 31.1 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ /
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 18.2 yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā //
MBh, 2, 2, 19.1 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ /
MBh, 2, 3, 13.1 naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ /
MBh, 2, 5, 78.1 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 8, 7.2 yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate //
MBh, 2, 8, 29.1 kālasya nayane yuktā yamasya puruṣāśca ye /
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 2, 12, 18.4 bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā /
MBh, 2, 12, 33.2 arjunena yamābhyāṃ ca guruvat paryupasthitaḥ //
MBh, 2, 16, 14.2 yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ //
MBh, 2, 16, 16.1 sa kāśirājasya sute yamaje bharatarṣabha /
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 22, 53.1 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā /
MBh, 2, 23, 8.1 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau /
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 37, 10.2 sarvān sarvātmanā tāta netukāmo yamakṣayam //
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya vā /
MBh, 2, 46, 33.1 tatra māṃ yamajau dūrād ālokya lalitau kila /
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 62, 30.2 bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ //
MBh, 2, 63, 9.1 bhīmārjunau yamau caiva sthitau te nṛpa śāsane /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 65, 14.2 śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ //
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 7, 13.2 bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata //
MBh, 3, 12, 43.1 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani /
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 13, 19.2 brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ //
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 24, 16.1 āmantrya pārthaṃ ca vṛkodaraṃ ca dhanaṃjayaṃ yājñasenīṃ yamau ca /
MBh, 3, 25, 25.1 bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca yamau ca te cānucarā narendram /
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 30, 6.2 ātmānam api ca kruddhaḥ preṣayed yamasādanam //
MBh, 3, 33, 43.2 vṛkodarasya bībhatsor bhrātroś ca yamayor api //
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 32.2 aham enaṃ śarais tīkṣṇair nayāmi yamasādanam //
MBh, 3, 40, 38.2 nayāmi daṇḍadhārasya yamasya sadanaṃ prati //
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 42, 9.1 tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān /
MBh, 3, 42, 16.2 yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ //
MBh, 3, 42, 31.2 datteṣvastreṣu divyeṣu varuṇena yamena ca //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 89, 12.2 yamāt kuberād varuṇād indrācca kurunandana /
MBh, 3, 91, 19.1 yudhiṣṭhira yamau bhīma manasā kurutārjavam /
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 125, 19.1 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana /
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 140, 13.1 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ /
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 142, 1.2 bhīmasena yamau cobhau pāñcāli ca nibodhata /
MBh, 3, 142, 11.2 yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ //
MBh, 3, 144, 20.1 tasyā yamau raktatalau pādau pūjitalakṣaṇau /
MBh, 3, 144, 23.2 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau /
MBh, 3, 145, 6.2 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā /
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam //
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 153, 9.1 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 2.2 jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ //
MBh, 3, 156, 2.1 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau /
MBh, 3, 159, 16.1 ātmajāvātmasampannau yamau cobhau yathāśvinoḥ /
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 164, 14.1 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam /
MBh, 3, 168, 29.2 tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam //
MBh, 3, 169, 17.2 anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam //
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 176, 37.1 nakulaḥ sahadevaś ca yamajau guruvartinau /
MBh, 3, 180, 9.1 pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ /
MBh, 3, 180, 22.1 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca yamau ca bhīmaṃ ca daśārhasiṃhaḥ /
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 187, 17.1 ahaṃ saṃvartako jyotir ahaṃ saṃvartako yamaḥ /
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 221, 9.1 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ /
MBh, 3, 221, 10.1 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ /
MBh, 3, 224, 9.2 viddhi samprasthitān sarvāṃs tān kṛṣṇe yamasādanam //
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 13.1 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca bhīmaṃ ca dṛṣṭvā sukhaviprayuktān /
MBh, 3, 225, 14.1 tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva /
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 232, 7.1 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ /
MBh, 3, 234, 7.1 sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam /
MBh, 3, 234, 28.1 citrasenaś ca bhīmaś ca savyasācī yamāvapi /
MBh, 3, 237, 10.2 tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau /
MBh, 3, 245, 6.1 arjuno yamajau cobhau draupadī ca yaśasvinī /
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 255, 2.2 bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān //
MBh, 3, 255, 41.1 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā /
MBh, 3, 255, 51.2 praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī //
MBh, 3, 275, 18.1 śakraścāgniśca vāyuśca yamo varuṇa eva ca /
MBh, 3, 276, 6.2 yuvānau ca maheṣvāsau yamau mādravatīsutau /
MBh, 3, 281, 12.1 yama uvāca /
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 16.2 aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt //
MBh, 3, 281, 18.1 yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ /
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 19.1 yama uvāca /
MBh, 3, 281, 25.1 yama uvāca /
MBh, 3, 281, 27.1 yama uvāca /
MBh, 3, 281, 30.1 yama uvāca /
MBh, 3, 281, 32.1 yama uvāca /
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 281, 36.1 yama uvāca /
MBh, 3, 281, 38.1 yama uvāca /
MBh, 3, 281, 43.1 yama uvāca /
MBh, 3, 281, 45.1 yama uvāca /
MBh, 3, 281, 50.1 yama uvāca /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 3, 281, 60.1 sāvitryapi yame yāte bhartāraṃ pratilabhya ca /
MBh, 3, 281, 64.3 gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ //
MBh, 3, 282, 38.1 suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ /
MBh, 3, 297, 2.2 bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ //
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 20, 6.1 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame /
MBh, 4, 22, 25.2 śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam //
MBh, 4, 29, 18.2 atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam //
MBh, 4, 32, 21.1 yamau ca cakrarakṣau te bhavitārau mahābalau /
MBh, 4, 38, 5.1 yudhiṣṭhirasya bhīmasya bībhatsor yamayostathā /
MBh, 4, 42, 18.2 yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet //
MBh, 4, 51, 11.2 tathā dhātur vidhātuśca kuberasya yamasya ca //
MBh, 4, 55, 21.2 tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam //
MBh, 4, 66, 9.2 bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ //
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 8, 18.1 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau /
MBh, 5, 14, 4.1 pativratāsi yuktā ca yamena niyamena ca /
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 18, 2.2 yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ //
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 20, 17.2 sātyakir bhīmasenaśca yamau ca sumahābalau //
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 35, 60.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 48, 40.2 yamābhyām eva cāgamya gandharvāste parājitāḥ //
MBh, 5, 52, 6.2 yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate //
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 55, 2.3 bhīmasenārjunau cobhau yamāvapi na bibhyataḥ //
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 80, 46.1 ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 88, 70.2 dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram //
MBh, 5, 93, 20.2 yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā //
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena vā /
MBh, 5, 107, 18.2 adhītya sakhilān vedān ālabhante yamakṣayam //
MBh, 5, 115, 9.1 yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ /
MBh, 5, 124, 16.1 arjunena yamābhyāṃ ca tribhistair abhivāditaḥ /
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 141, 4.2 raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam //
MBh, 5, 141, 41.2 acireṇaiva kālena prāpsyāmo yamasādanam //
MBh, 5, 142, 3.2 bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api //
MBh, 5, 144, 20.3 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte //
MBh, 5, 149, 26.1 yamadūtasamān vege nipāte pāvakopamān /
MBh, 5, 149, 44.1 bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau /
MBh, 5, 149, 44.1 bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau /
MBh, 5, 151, 17.2 yogam ājñāpayāmāsa bhīmārjunayamaiḥ saha //
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 5, 159, 13.2 na bhīmaseno na yamau pratikūlaprabhāṣiṇam //
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 5, 195, 18.2 bhīmaseno yamau cobhau yudhāmanyūttamaujasau //
MBh, 6, 5, 4.2 na ca śāmyanti nighnanto vardhayanto yamakṣayam //
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, BhaGī 10, 29.2 pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham //
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, 46, 7.1 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge /
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 50, 69.2 satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam //
MBh, 6, 50, 70.2 ketumantaṃ raṇe bhīmo 'gamayad yamasādanam //
MBh, 6, 50, 73.3 bhīmaḥ saptaśatān vīrān anayad yamasādanam //
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 28.1 jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam /
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 60, 32.2 miṣatāṃ sarvasainyānām anayad yamasādanam //
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 30.2 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 6, 75, 11.2 caturbhir aśvāñ javanān anayad yamasādanam //
MBh, 6, 75, 55.3 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 75, 57.3 pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam //
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 79, 40.2 ajeyaṃ samare rājan yamena varuṇena ca //
MBh, 6, 79, 42.1 madreśvarastu samare yamābhyāṃ saha saṃgataḥ /
MBh, 6, 79, 45.3 preṣayāmāsa samare yamasya sadanaṃ prati //
MBh, 6, 79, 52.2 apovāha rathenājau yamābhyām abhipīḍitam //
MBh, 6, 81, 15.1 yudhiṣṭhiraṃ bhīmasenaṃ yamau ca pārthaṃ tathā yudhi saṃjātakopaḥ /
MBh, 6, 81, 30.2 vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt //
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 82, 13.1 yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā /
MBh, 6, 83, 36.2 śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam //
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 85, 20.2 abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam //
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 90, 21.2 samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 91, 12.1 arjunena yamābhyāṃ vā bhīmasenena vā punaḥ /
MBh, 6, 91, 24.2 pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam //
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 96, 4.1 yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān /
MBh, 6, 97, 18.1 tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ /
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 17.1 rathī rathinam āsādya prāhiṇod yamasādanam /
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 6, 100, 3.2 suśarmaṇo raṇe yodhān prāhiṇod yamasādanam //
MBh, 6, 102, 5.2 ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ //
MBh, 6, 103, 16.2 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca devarāṭ //
MBh, 6, 103, 55.3 svāgataṃ dharmaputrāya bhīmāya yamayostathā //
MBh, 6, 103, 69.1 śakyo vajradharo jetuṃ varuṇo 'tha yamastathā /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 106, 39.2 apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn //
MBh, 6, 107, 11.3 yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai //
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 6, 108, 41.2 yuddhe susadṛśastāta yamasya varuṇasya ca //
MBh, 6, 112, 47.2 droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 113, 26.2 rājāno bhīṣmam āsādya gatāste yamasādanam //
MBh, 6, 113, 37.1 yamau ca cekitānaśca kekayāḥ pañca caiva ha /
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 2, 30.1 prayāhi sūtāśu yataḥ kirīṭī vṛkodaro dharmasuto yamau ca /
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 7, 4.2 yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 9, 37.2 yamavaiśravaṇādityamahendravaruṇopamam //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 20, 43.2 vasudānaṃ ca bhallena preṣayad yamasādanam //
MBh, 7, 22, 35.2 bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ //
MBh, 7, 24, 26.2 ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam //
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 31, 72.2 mahadbhistair abhītānāṃ yamarāṣṭravivardhanam //
MBh, 7, 41, 3.2 yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau /
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 50, 27.2 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 32.3 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 52, 5.1 sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam /
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 54, 6.2 kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye //
MBh, 7, 55, 10.2 mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam //
MBh, 7, 59, 4.1 śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān /
MBh, 7, 59, 20.2 rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule //
MBh, 7, 60, 28.2 yiyāsur yamalokāya mama vīryaṃ pratīkṣate //
MBh, 7, 61, 40.3 yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ //
MBh, 7, 68, 29.2 preṣayat paramakruddho yamasya sadanaṃ prati //
MBh, 7, 69, 17.1 yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ /
MBh, 7, 75, 27.1 sindhurājasya yat kṛtyaṃ gatasya yamasādanam /
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 92, 38.1 so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 101, 39.1 tam api prahasan droṇaḥ śarair ninye yamakṣayam /
MBh, 7, 101, 51.3 ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati //
MBh, 7, 101, 52.2 yamāya preṣayāmāsa cedimukhyān viśeṣataḥ //
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 107, 29.1 yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ /
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 108, 33.2 śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam //
MBh, 7, 108, 38.2 durjayaṃ bhinnamarmāṇam anayad yamasādanam //
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 110, 9.1 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam /
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 114, 6.2 raṇe praiṣīnmahāvegān yamadaṇḍopamāṃstathā //
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 125, 13.2 gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam //
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 130, 29.2 sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam /
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 131, 87.1 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula /
MBh, 7, 131, 115.2 yamayor dharmaputrasya vijayasyācyutasya ca //
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 131, 127.2 śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam //
MBh, 7, 131, 130.3 yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam //
MBh, 7, 133, 40.2 yamau ca draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 7, 141, 34.2 yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 7, 146, 47.2 yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati //
MBh, 7, 146, 49.2 yamau ca yuyudhānaśca pāṇḍavaśca vṛkodaraḥ //
MBh, 7, 147, 19.2 yamayor dharmaputrasya pārṣatasya ca paśyataḥ //
MBh, 7, 155, 16.2 yamo vā notsahet karṇaṃ raṇe pratisamāsitum //
MBh, 7, 159, 17.2 te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam //
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 162, 33.1 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata /
MBh, 7, 164, 7.1 taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau /
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 18.2 yamābhyāṃ tāṃśca saṃsaktāṃstadantaram upādravat //
MBh, 7, 164, 55.2 yamau ca bhīmasenaśca prākrośanta dhanaṃjayam //
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 7, 169, 8.1 yudhiṣṭhiraśca bhīmaśca yamau kṛṣṇastathāpare /
MBh, 8, 1, 41.2 dhanaṃjayena vikramya gamite yamasādanam //
MBh, 8, 3, 12.2 kaccid duryodhanaḥ sūta na gato vai yamakṣayam /
MBh, 8, 4, 14.2 draupadeyena vikramya gamito yamasādanam //
MBh, 8, 4, 16.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 4, 25.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 30.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 34.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 44.2 ghaṭotkacena vikramya gamito yamasādanam //
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 4, 67.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 76.2 droṇena parameṣvāsau gamitau yamasādanam //
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 4, 86.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 11, 31.2 yamau vā puruṣavyāghrau ghorarūpāv imau raṇe //
MBh, 8, 12, 7.2 śarair anekasāhasrai rājan ninye yamakṣayam //
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 16, 23.2 yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ //
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 17, 38.1 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam /
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 19, 10.3 tvaritaś candradevaṃ ca śarair ninye yamakṣayam //
MBh, 8, 21, 17.2 sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam //
MBh, 8, 21, 26.1 uttamaujā yuyutsuś ca yamau pārṣata eva ca /
MBh, 8, 26, 20.2 bhīmasenaṃ ca rādheya mādrīputrau yamāv api //
MBh, 8, 26, 24.2 bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram //
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 8, 32, 43.1 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ /
MBh, 8, 33, 22.1 yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ /
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 35, 17.2 nandopanandau samare prāpayad yamasādanam //
MBh, 8, 35, 18.2 bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam //
MBh, 8, 36, 31.2 nadīḥ pravartayāmāsur yamarāṣṭravivardhanīḥ //
MBh, 8, 36, 32.1 tā nadyo ghorarūpāś ca nayantyo yamasādanam /
MBh, 8, 38, 40.1 sārathiṃ cāsya tarasā prāhiṇod yamasādanam /
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 43, 23.2 paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ //
MBh, 8, 44, 40.3 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 46, 12.1 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ /
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 50, 18.3 bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate //
MBh, 8, 51, 56.2 kṛtavarmāṇam āsādya na neṣyasi yamakṣayam //
MBh, 8, 51, 70.2 manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam //
MBh, 8, 51, 85.2 adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam //
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 55, 27.2 śarair avacakartograiḥ preṣayiṣyan yamakṣayam //
MBh, 8, 55, 41.2 yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam //
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 8, 7.2 ekaṃ bahava āsādya preṣayeyur yamakṣayam //
MBh, 9, 9, 58.2 abhītānāṃ tathā rājan yamarāṣṭravivardhanam //
MBh, 9, 10, 5.2 saṃgrāme ghorarūpe tu yamarāṣṭravivardhane //
MBh, 9, 10, 34.2 draupadeyāṃśca śakunir yamau ca drauṇir abhyayāt //
MBh, 9, 10, 43.1 yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām /
MBh, 9, 13, 38.3 mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim //
MBh, 9, 13, 43.2 madhyaṃdinagate sūrye yamarāṣṭravivardhanam //
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 9, 25, 22.1 tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ /
MBh, 9, 25, 25.2 sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam //
MBh, 9, 26, 42.1 tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam /
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 9, 31, 14.1 yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ /
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 9, 44, 15.2 kālo yamaśca mṛtyuśca yamasyānucarāśca ye //
MBh, 9, 44, 15.2 kālo yamaśca mṛtyuśca yamasyānucarāśca ye //
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 54, 24.1 ubhau sadṛśakarmāṇau yamavāsavayor iva /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 10, 8, 24.1 taṃ tu tenābhyupāyena gamayitvā yamakṣayam /
MBh, 10, 8, 77.2 dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam //
MBh, 10, 8, 124.2 parasparaṃ tadā yodhā anayan yamasādanam //
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 10, 11, 10.2 ātmajān kṣatradharmeṇa sampradāya yamāya vai //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 4, 9.2 yamadūtair vikṛṣyaṃśca mṛtyuṃ kālena gacchati //
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 15, 5.2 yamadaṇḍabhayād eke paralokabhayād api //
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 47, 70.1 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau /
MBh, 12, 53, 18.1 tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi /
MBh, 12, 53, 25.2 bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca /
MBh, 12, 54, 5.2 dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā //
MBh, 12, 57, 18.1 kośasyopārjanaratir yamavaiśravaṇopamaḥ /
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 83, 37.1 chadmanā mama kākaśca gamito yamasādanam /
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 92, 40.1 yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ /
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 99, 22.2 sāmāni sāmagāstasya gāyanti yamasādane //
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 127, 2.3 gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ //
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 12, 127, 6.1 sa taṃ viditvā brahmarṣir yamam āgatam ojasā /
MBh, 12, 127, 9.1 yama uvāca /
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 137, 101.2 dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ //
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 150, 28.1 indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ /
MBh, 12, 189, 6.3 yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca //
MBh, 12, 192, 1.2 kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama /
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 51.3 ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ //
MBh, 12, 193, 3.3 yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ sampūjya cārhataḥ //
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 250, 7.1 yamasya bhavane deva yātyante pāpakarmiṇaḥ /
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 12, 308, 41.1 yame ca niyame caiva dveṣe kāme parigrahe /
MBh, 12, 309, 34.1 purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt /
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 309, 36.1 purā vivāti māruto yamasya yaḥ puraḥsaraḥ /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 326, 15.2 adya me tapaso deva yamasya niyamasya ca /
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
MBh, 12, 337, 40.3 tapasā ca sutaptena yamena niyamena ca //
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
MBh, 13, 17, 167.2 yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ //
MBh, 13, 17, 168.1 nāciketāya bhagavān āha vaivasvato yamaḥ /
MBh, 13, 45, 18.1 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ /
MBh, 13, 61, 29.2 naraḥ pratigrāhya mahīṃ na yāti yamasādanam //
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 67, 2.3 brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira //
MBh, 13, 67, 5.1 atha prāha yamaḥ kaṃcit puruṣaṃ kṛṣṇavāsasam /
MBh, 13, 67, 9.1 sa gatvā pratikūlaṃ taccakāra yamaśāsanam /
MBh, 13, 67, 9.2 tam ākramyānayāmāsa pratiṣiddho yamena yaḥ //
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 67, 12.1 yama uvāca /
MBh, 13, 67, 15.1 yama uvāca /
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 22.2 nītaścakāra ca tathā sarvaṃ tad yamaśāsanam //
MBh, 13, 67, 23.1 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā /
MBh, 13, 67, 25.1 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha /
MBh, 13, 67, 25.2 pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat //
MBh, 13, 67, 26.1 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā /
MBh, 13, 69, 21.1 yamastu pūjayitvā māṃ tato vacanam abravīt /
MBh, 13, 69, 25.1 aśrauṣaṃ pracyutaścāhaṃ yamasyoccaiḥ prabhāṣataḥ /
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 70, 43.1 śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me /
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 100, 11.1 dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca /
MBh, 13, 105, 15.3 yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 107, 39.1 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ /
MBh, 13, 112, 33.1 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham /
MBh, 13, 112, 33.1 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham /
MBh, 13, 112, 37.1 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 39.2 yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate //
MBh, 13, 112, 57.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 80.1 kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 80.2 yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam //
MBh, 13, 112, 82.1 etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 91.1 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ /
MBh, 13, 135, 30.2 atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ //
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 13, 151, 6.1 śakraḥ śacīpatir devo yamo dhūmorṇayā saha /
MBh, 14, 8, 4.2 yamaśca varuṇaścaiva kuberaśca sahānugaḥ //
MBh, 14, 15, 13.2 bhīmasenaprabhāvena yamayośca narottama //
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 62, 3.4 arjunaṃ bhīmasenaṃ ca mādrīputrau yamāvapi //
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 15, 2, 7.1 dharmarājaśca bhīmaśca savyasācī yamāvapi /
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 15, 32, 3.2 bhīmārjunayamāścaiva draupadī ca yaśasvinī //
MBh, 15, 32, 8.1 kuntīsamīpe puruṣottamau tu yamāvimau viṣṇumahendrakalpau /
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 39, 11.3 nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāvubhau //
MBh, 15, 44, 47.1 arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau /
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 19.1 bhīmārjunau yamau caiva draupadī ca yaśasvinī /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 18, 2, 10.2 arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau //
MBh, 18, 2, 10.2 arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau //
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 36.1 na savyasācī bhīmo vā yamau vā puruṣarṣabhau /
Manusmṛti
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 4, 204.2 yamān pataty akurvāṇo niyamān kevalān bhajan //
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
ManuS, 7, 4.1 indrānilayamārkāṇām agneś ca varuṇasya ca /
ManuS, 8, 86.1 dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ /
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 9, 125.2 yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā //
ManuS, 9, 300.1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
ManuS, 9, 304.1 yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
Nyāyasūtra
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Rāmāyaṇa
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 58, 31.1 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 21, 4.2 ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 51, 7.1 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām /
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 26, 17.2 udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 54, 2.1 tam avadhyaṃ maghavatā yamena varuṇena ca /
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 59, 53.2 tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam //
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 83, 10.2 rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 98, 12.1 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ /
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Rām, Yu, 114, 43.1 sa śakreṇa samāgamya yamena varuṇena ca /
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 6, 5.2 ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham //
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 13, 37.3 caturo lokapālāṃstānnayiṣyāmi yamakṣayam //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 20, 25.2 kautūhalasamutpanno yāsyāmi yamasādanam //
Rām, Utt, 21, 1.2 ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati //
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 21, 18.2 yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ //
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Rām, Utt, 22, 10.2 yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata //
Rām, Utt, 22, 13.1 nānāpraharaṇair evaṃ yamenāmitrakarśinā /
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 18.2 yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat //
Rām, Utt, 22, 19.1 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ /
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Rām, Utt, 22, 32.2 yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt //
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 23, 1.1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam /
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 29, 8.1 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam /
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 73, 11.2 hatāste yamadaṇḍena sadyo nirayagāminaḥ //
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 87, 16.1 imau ca jānakī putrāvubhau ca yamajātakau /
Rām, Utt, 88, 4.1 jānāmi cemau putrau me yamajātau kuśīlavau /
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Saundarānanda
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 9.0 ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt //
VaiśSū, 6, 2, 10.0 vidyate cānarthāntaratvād yamasya //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.1 nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam /
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Yogasūtra
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
YS, 2, 30.1 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
Agnipurāṇa
AgniPur, 7, 9.2 hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ //
AgniPur, 12, 34.1 jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ /
AgniPur, 13, 23.1 bṛhannalārjuno bhāryā sairindhrī yamajau tathā /
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 249, 19.2 manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet //
Amarakośa
AKośa, 1, 69.1 kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ /
AKośa, 2, 456.1 śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ /
Amaruśataka
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 72.2 yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite //
AHS, Śār., 5, 64.1 prāpnotyato vā vibhraṃśaṃ sa prāpnoti yamakṣayam /
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
AHS, Utt., 36, 37.1 daṇḍāhatasya no rājī prayātasya yamāntikam /
Bodhicaryāvatāra
BoCA, 7, 6.1 yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ /
BoCA, 7, 9.2 bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca //
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 41.2 yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ //
BKŚS, 18, 526.1 yāvad bhāruṇḍasaṃgrāmād yamadaṃṣṭrāntarād iva /
BKŚS, 20, 31.2 kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam //
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
BKŚS, 22, 58.1 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām /
BKŚS, 22, 270.2 yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti //
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 2, 2, 378.1 sphurataśca katipayānanyānapi yamaviṣayam agamayam //
Harivaṃśa
HV, 4, 5.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 8, 7.2 yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ //
HV, 8, 7.2 yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ //
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 19.3 padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ //
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
HV, 8, 41.1 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ /
Kirātārjunīya
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kir, 10, 10.1 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 23.1 yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā /
Kāmasūtra
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 70.2 nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam //
KūPur, 1, 15, 123.1 brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 31, 24.2 na dṛṣṭaṃ tanmayā ghoraṃ yamasya vadanaṃ mune //
KūPur, 1, 39, 34.2 dakṣiṇena yamasyātha varuṇasya tu paścime //
KūPur, 1, 44, 15.1 dakṣiṇe parvatavare yamasyāpi mahāpurī /
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 11, 11.2 samādhiśca muniśreṣṭhā yamo niyama āsanam //
KūPur, 2, 11, 13.2 yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām //
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 27, 32.1 yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
KūPur, 2, 33, 99.2 yamāya dharmarājāya mṛtyave cāntakāya ca //
KūPur, 2, 33, 104.1 bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
KūPur, 2, 36, 22.2 bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 10.1 tapasyuparamaścaiva yama ityabhidhīyate /
LiPur, 1, 8, 10.2 ahiṃsā prathamo heturyamasya yamināṃ varāḥ //
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
LiPur, 1, 8, 29.1 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ /
LiPur, 1, 8, 45.1 prāṇaḥ svadehajo vāyuryamastasya nirodhanam /
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 9, 63.1 paśyati brahmaviṣṇvindrayamāgnivaruṇādikān /
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 39, 65.1 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī /
LiPur, 1, 41, 23.2 yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram //
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
LiPur, 1, 48, 16.1 vaivasvatī dakṣiṇe tu yamasya yamināṃ varāḥ /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 8.1 chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam /
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 72, 60.1 yamapāvakavitteśā vāyurnirṛtireva ca /
LiPur, 1, 74, 7.1 dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham /
LiPur, 1, 74, 22.2 surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ //
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 82, 22.2 gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ //
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 82, 102.2 upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ //
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 84, 61.1 yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu /
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 1, 89, 5.2 niyameṣvapramattastu yameṣu ca sadā bhavet //
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 96, 55.2 dyāvāpṛthivyā indrāgniyamasya varuṇasya ca //
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 97, 24.1 indrāgniyamavitteśavāyuvārīśvarādayaḥ /
LiPur, 1, 98, 135.2 brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ //
LiPur, 1, 100, 20.1 yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ /
LiPur, 1, 102, 18.2 tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca //
LiPur, 1, 102, 33.1 yamo'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ /
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
LiPur, 2, 1, 35.2 tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha //
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 39.1 yama uvāca /
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 8, 30.2 kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai //
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 28, 54.1 yamāya rākṣaseśāya varuṇāya ca vāyave /
LiPur, 2, 46, 15.1 upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ /
LiPur, 2, 48, 20.2 tanno yamaḥ pracodayāt //
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /
Matsyapurāṇa
MPur, 4, 45.3 prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham //
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 11, 12.1 śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ /
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 15, 32.1 agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ /
MPur, 16, 33.1 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ /
MPur, 31, 12.2 somaścendraśca vāyuśca yamaśca varuṇaśca vā /
MPur, 47, 139.2 anāhatāya śarvāya bhavyeśāya yamāya ca //
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 13.2 retodhāṃ nayate putraḥ paretaṃ yamasādanāt /
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 49, 64.2 tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 49, 67.1 vyādhibhirnārakairghorairyamena saha tānbalāt /
MPur, 49, 68.1 yamastuṣṭastatastasmai muktijñānaṃ dadau param /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 67, 11.2 yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu //
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 52.1 ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā /
MPur, 96, 13.1 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam /
MPur, 102, 22.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
MPur, 124, 22.1 vaivasvato nivasati yamaḥ saṃyamane pure /
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 136, 24.1 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam /
MPur, 137, 10.2 mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ //
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 138, 13.2 ityanyonyam anūccārya prayayuryamasādanam //
MPur, 138, 25.1 yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca /
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 140, 40.1 atha vajradharo yamo'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
MPur, 140, 41.2 yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm //
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
MPur, 145, 31.1 smārto varṇāśramācāro yamaiśca niyamairyutaḥ /
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
MPur, 148, 79.1 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ /
MPur, 148, 81.2 yamo mahiṣamāsthāya senāgre samavartata //
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 150, 1.2 atha grasanamālokya yamaḥ krodhavimūrchitaḥ /
MPur, 150, 3.1 śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat /
MPur, 150, 3.2 sa vicintya yamo bāṇāngrasanasyātipauruṣam //
MPur, 150, 4.1 bāṇavṛṣṭibhirugrābhiryamo grasanamardayat /
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
MPur, 150, 8.1 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
MPur, 150, 11.1 yamasya bhindipālena prahāramakaroddhṛdi /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 27.2 samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram //
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 150, 28.2 vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ //
MPur, 150, 32.1 mene yamasahasrāṇi sṛṣṭāni yamamāyayā /
MPur, 150, 32.1 mene yamasahasrāṇi sṛṣṭāni yamamāyayā /
MPur, 150, 39.1 tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm /
MPur, 150, 43.1 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ /
MPur, 150, 43.2 yamo'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata //
MPur, 150, 44.1 grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ /
MPur, 150, 45.1 yamo'pi kaṇṭhe'vaṣṭabhya daityaṃ bāhuyugena tu /
MPur, 150, 46.2 daityendrasyātikāyatvāttataḥ śrāntabhujo yamaḥ //
MPur, 150, 48.2 yāvadyamasya vadanātsusrāva rudhiraṃ bahu //
MPur, 150, 49.1 nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ /
MPur, 153, 144.2 yamo'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ //
MPur, 153, 178.1 daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca /
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 153, 194.1 yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā /
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 161, 15.1 ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ /
MPur, 162, 7.2 dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ //
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 171, 47.1 tato'nurūpamāyaṃ ca yamastasmādanantaram /
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
Nāradasmṛti
NāSmṛ, 2, 1, 198.2 asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ //
NāSmṛ, 2, 18, 24.2 agner indrasya somasya yamasya dhanadasya ca //
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
NāSmṛ, 2, 19, 57.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 27.2 kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā //
NāṭŚ, 1, 89.1 dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
NāṭŚ, 3, 18.1 dinānte dāruṇe ghore muhūrte yamadaivate /
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 39.1 yamamitrau ca saṃpūjyāvapūpairmodakaistathā /
NāṭŚ, 3, 63.1 yamo mitraśca bhagavānīśvarau lokapūjitau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 32.0 yatra yamās tatra niyamāḥ //
PABh zu PāśupSūtra, 1, 9, 35.0 yamā asmin tantre ke cintyante //
PABh zu PāśupSūtra, 1, 9, 36.0 ucyate prasiddhā yamāḥ ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 38.2 asteyam iti pañcaite yamā vai saṃprakīrtitāḥ //
PABh zu PāśupSūtra, 1, 9, 44.0 katham ā dehapātād yamānāṃ na nivṛttir asti //
PABh zu PāśupSūtra, 1, 9, 47.0 tasmād ahiṃsādyā daśa sarve te yamāḥ pratyavagantavyaḥ //
PABh zu PāśupSūtra, 1, 9, 50.0 kiṃca yamānāṃ prādhānyāt //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 54.0 ataḥ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 151.2 ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca /
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 9, 260.0 tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 303.0 iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam //
PABh zu PāśupSūtra, 1, 9, 307.0 evaṃ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 308.0 āha aviśeṣadoṣān na prasiddhā yamāḥ //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 321.0 atredaṃ yamaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 113.0 ayaṃ ca pradhānabhūto yamaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
Suśrutasaṃhitā
Su, Sū., 31, 23.2 cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ //
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Su, Sū., 31, 26.2 yeṣāṃ vāpi ratirnāsti yātāraste yamālayam //
Su, Śār., 2, 37.2 yamāvityabhidhīyete dharmetarapuraḥsarau //
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.8 tatra yamā niyamāśca pātañjale 'bhihitāḥ /
SKBh zu SāṃKār, 23.2, 1.9 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ /
Sūryasiddhānta
SūrSiddh, 1, 32.1 sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāḥ /
SūrSiddh, 1, 33.2 vāmaṃ pātasya vasvagniyamāśviśikhidasrakāḥ //
SūrSiddh, 1, 38.2 tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ //
SūrSiddh, 1, 41.2 kaujasya vedakhayamā baudhasyāṣṭartuvahnayaḥ //
SūrSiddh, 1, 44.1 śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 2, 19.1 muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ /
SūrSiddh, 2, 20.1 randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā /
SūrSiddh, 2, 20.1 randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā /
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 27.1 navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ /
SūrSiddh, 2, 31.1 liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām /
SūrSiddh, 2, 35.2 oje dvyagā vasuyamā radā rudrā gajābdayaḥ //
SūrSiddh, 2, 37.1 ojānte dvitriyamalā dviviśve yamaparvatāḥ /
Tantrākhyāyikā
TAkhy, 2, 56.1 prasahya paśyāmy aham asya niścayaṃ yamena nūnaṃ prahito mamāntikam //
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
Varāhapurāṇa
VarPur, 27, 29.2 brahmaṇā kārttikeyena indreṇa ca yamena ca /
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṃśatikākārikā
ViṃKār, 1, 3.1 deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 26.1 yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā /
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 1, 22, 5.1 pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat /
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 2, 8, 8.2 dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca /
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 7, 7.1 so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ /
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 7, 14.2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 20.1 yama uvāca /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
ViPur, 5, 21, 29.1 taṃ pāñcajanyamāpūrya gatvā yamapurīṃ hariḥ /
ViPur, 5, 21, 29.2 baladevaśca balavāñjitvā vaivasvataṃ yamam //
ViPur, 5, 30, 58.1 yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 7, 38.1 ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ /
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
Viṣṇusmṛti
ViSmṛ, 21, 8.1 yamāyāṅgirase svadhā namaḥ //
ViSmṛ, 43, 33.1 yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ /
ViSmṛ, 67, 16.1 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
ViSmṛ, 67, 16.1 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
YSBhā zu YS, 2, 32.1, 15.1 eteṣāṃ yamaniyamānām //
YSBhā zu YS, 2, 39.1, 3.1 etā yamasthairye siddhayaḥ //
YSBhā zu YS, 2, 45.1, 3.1 uktāḥ saha siddhibhir yamaniyamāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 4.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
YāSmṛ, 3, 2.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
YāSmṛ, 3, 313.2 ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ //
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Abhidhānacintāmaṇi
AbhCint, 1, 81.2 ahiṃsāsūnṛtāsteyabrahmākiṃcanatā yamāḥ //
AbhCint, 1, 85.2 evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā //
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
AbhCint, 2, 96.1 nāsikyāvarkajau dasrau nāsatyāvabdhijau yamau /
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
Bhairavastava
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 10, 9.2 gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau //
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 2, 1, 31.1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
BhāgPur, 2, 6, 8.1 pāyuryamasya mitrasya parimokṣasya nārada /
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 5, 20.1 māṇḍavyaśāpād bhagavān prajāsaṃyamano yamaḥ /
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 16, 36.1 tayor asurayor adya tejasā yamayor hi vaḥ /
BhāgPur, 3, 17, 2.2 pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 27, 6.1 yamādibhir yogapathair abhyasañ śraddhayānvitaḥ /
BhāgPur, 3, 29, 17.2 maitryā caivātmatulyeṣu yamena niyamena ca //
BhāgPur, 3, 30, 19.1 yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau /
BhāgPur, 3, 30, 23.2 pathā pāpīyasā nītas tarasā yamasādanam //
BhāgPur, 3, 30, 26.1 jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane /
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 4, 15, 15.2 indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ //
BhāgPur, 4, 22, 24.2 yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca //
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 11, 10, 5.1 yamān abhīkṣṇaṃ seveta niyamān matparaḥ kvacit /
BhāgPur, 11, 12, 2.1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 35.1 ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ /
BhāgPur, 11, 20, 15.1 chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim /
BhāgPur, 11, 20, 24.1 yamādibhir yogapathair ānvīkṣikyā ca vidyayā /
Bhāratamañjarī
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 1090.1 yudhiṣṭhire purāyāte yamābhyāṃ saha dhīmati /
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 1, 1125.2 dṛṣṭvā caturmukhaṃ devaṃ yamayajñamahīṃ yayau //
BhāMañj, 1, 1302.1 nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ /
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 5, 421.1 purā yamena gurave dakṣiṇāyai niveditām /
BhāMañj, 5, 581.1 svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau /
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 7, 130.2 karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ //
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 304.1 sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ /
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1545.2 śauridarśanaparyantāmādideśa svayaṃ yamaḥ //
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 13, 1650.2 narā vyāmiśrakarmāṇaḥ prayānti yamamandiram //
BhāMañj, 19, 29.2 yamaṃ vatsaṃ samādāya tathā dogdhāramantakam //
Bījanighaṇṭu
BījaN, 1, 63.1 niśācarā dhvajī bhīmo vicitraḥ kauśiko yamaḥ /
BījaN, 1, 75.0 yamaḥ sugrīvaḥ kāminīndrendvādyaiḥ kiṃnarīti ca hruṃ //
BījaN, 1, 76.0 sugrīvo 'pi yamaś caṇḍo nīlādyair vāṇa īritaḥ drāṃ //
BījaN, 1, 77.0 yamaḥ sugrīvabindvindujapādyaḥ piśitāśanaḥ druṃ //
Garuḍapurāṇa
GarPur, 1, 2, 48.1 yamo 'haṃ niyamo rudra vratāni vividhāni ca /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 15, 145.2 vṛṣākapiryamo guhyo makulaśca budhastathā //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 30, 9.21 oṃ yamāya namaḥ /
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 18.31 oṃ yamāya namaḥ /
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 40, 13.4 oṃ hāṃ yamāya pretādhipataye namaḥ /
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 46, 23.2 haitukastripurāntaśca agnivetālakau yamaḥ //
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
GarPur, 1, 49, 30.2 yamāḥ pañca tvahiṃsādyā ahiṃsā prāṇyahiṃsanam //
GarPur, 1, 52, 17.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 85, 14.1 asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
GarPur, 1, 93, 4.2 vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo 'ṅgirāḥ //
GarPur, 1, 103, 4.2 bhavetparamahaṃso vā ekadaṇḍī yamāditaḥ //
GarPur, 1, 105, 58.2 ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ //
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
GarPur, 1, 116, 4.1 dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 124, 9.2 kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate //
GarPur, 1, 132, 17.2 yamāyetyabravīdduḥkhāt sācārād vratasatphalāt //
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 132, 19.1 yamo 'pi vijayāmāha gṛhasthā bhava me pure /
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 145, 32.2 abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ //
Gṛhastharatnākara
Hitopadeśa
Hitop, 2, 112.18 ādityacandrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca /
Kathāsaritsāgara
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
Kālikāpurāṇa
KālPur, 53, 16.2 vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca //
KālPur, 56, 12.1 pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā /
KālPur, 56, 16.1 candraghaṇṭā pātu yāmyāṃ yamabhītivivardhinī /
Kṛṣiparāśara
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
KṛṣiPar, 1, 241.3 yamamūlottare saumye maghāyāṃ ca punarvasau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 16.1 narake pacyamānas tu yamena paribhāṣitaḥ /
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 179.3 na paśyati yamaṃ vā 'pi narakān na ca yātanām //
KAM, 1, 199.1 duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ /
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.3 ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 6.0 tasmāt yamau baliṃ tena sūryātapayoś śukrajāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.1 tathā hi manuyamābhyām upadarśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.1 agniparicaryā hārītaśaṅkhalikhitayamair nirūpitā /
Rasamañjarī
RMañj, 10, 33.2 tṛtīye māsi so'vaśyaṃ yamaloke gamiṣyati //
Rasaprakāśasudhākara
RPSudh, 1, 29.2 teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /
Rasaratnākara
RRĀ, R.kh., 1, 26.2 yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk //
Rājanighaṇṭu
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
Skandapurāṇa
SkPur, 20, 63.1 tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam /
SkPur, 21, 29.1 mṛtyave kāladaṇḍāya yamāya ca mahātmane /
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
SkPur, 25, 41.2 mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
Tantrāloka
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 96.1 yogāṅgatā yamādestu samādhyantasya varṇyate /
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 112.1 udayo yo 'marāvatyāṃ so 'rdharātro yamālaye /
TĀ, 8, 180.2 ananto 'tha kapālyagnir yamanairṛtakau balaḥ //
Ānandakanda
ĀK, 1, 2, 140.2 kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan //
ĀK, 1, 14, 7.2 kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 42.0 mṛtyuyamādibhedāścāgame jñeyāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 5.0 arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
Abhinavacintāmaṇi
ACint, 1, 13.2 yamopamaḥ sa vijñeyo martyānāṃ mṛtyurūpadhṛk //
ACint, 1, 15.2 mārayaty āśu jantūnāṃ sa vaidyo yamakiṃkaraḥ //
Caurapañcaśikā
CauP, 1, 31.1 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarair yamadūtakalpaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.1 kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ /
GokPurS, 12, 75.1 tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram /
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
GokPurS, 12, 76.2 tato yamājñayā dūtāḥ pecus tau narakāgniṣu //
Haribhaktivilāsa
HBhVil, 1, 108.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 208.2 yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset /
HBhVil, 3, 40.2 ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ //
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 74.1 pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane /
HBhVil, 3, 123.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 3, 134.1 nārasiṃhe śrīyamoktau /
HBhVil, 3, 343.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
HBhVil, 4, 78.1 yamaḥ /
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 118.1 yamaś ca /
HBhVil, 4, 121.1 tatra yamaḥ /
HBhVil, 4, 231.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 240.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 367.2 śālagrāmārcakā vaiśya naiva yānti yamālayam //
HBhVil, 5, 425.1 pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde /
HBhVil, 5, 443.1 tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde /
Haṃsadūta
Haṃsadūta, 1, 87.2 sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamam ālambitum api //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 17.2 dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa //
HYP, Prathama upadeśaḥ, 40.1 yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
HYP, Tṛtīya upadeshaḥ, 122.2 evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 3, 1, 24.0 yamāṅgirasā āyuṣmantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 26.0 yamaś caiva varuṇaś ca devānāṃ yamāṅgirasau //
KaṭhĀ, 3, 1, 26.0 yamaś caiva varuṇaś ca devānāṃ yamāṅgirasau //
KaṭhĀ, 3, 4, 65.0 mṛtyur vai yamaḥ //
KaṭhĀ, 3, 4, 389.0 mṛtyur vai yamaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 165.1 dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 186.3 narakatiryagyoniyamalokopapattiṣu na patiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 8.2 yamendravaruṇādyāśca lokapālā dinatraye //
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 11, 52.1 kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 2.2 vāyvindrānalakauberā yamatoyeśaśaktayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 68.1 varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām /
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 39, 31.2 yamaśca bhagavāndeva āśritya codaraṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 30.2 upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 16.1 parābhavaḥ kṛto yena so 'dya yātu yamālayam /
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 37.3 lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 74.2 ādeśo dīyatāṃ deva ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 56, 8.2 pibanti ca jalaṃ nityaṃ na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 67, 59.3 devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam //
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 50.3 iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 88, 4.2 asipattravanaṃ ghoraṃ yamaculhī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 90, 8.2 yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 16.1 yamo 'pi vilikhanbhūmiṃ daṇḍenāstamitatviṣā /
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 77.1 karoti ca kuruśreṣṭha na sa yāti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 104.2 yā sā yamapure ghore nadī vaitaraṇī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 92, 9.1 sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //
SkPur (Rkh), Revākhaṇḍa, 92, 19.1 yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 19.2 yamasya vāho mahiṣo mahiṣyastasya mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 20.1 tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 92, 20.2 nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 25.2 asipattravanaṃ ghoraṃ yamacullī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 92, 29.1 dānasyāsya prabhāveṇa yamarājaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 30.2 te 'pi pāpavinirmuktā na paśyanti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 97, 91.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
SkPur (Rkh), Revākhaṇḍa, 97, 115.3 indracandrayamaiḥ śakyam unmārge na pravartitum //
SkPur (Rkh), Revākhaṇḍa, 97, 134.1 viśvāmitro 'pyagastyaśca uddālakayamau tathā /
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 98, 21.2 dadate ye nṛpaśreṣṭha na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 102, 6.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 35.2 na paśyanti yamaṃ tatra ye mṛtā varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 97.3 tena pāpena deveśi narā yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 103, 204.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 122, 26.1 tataḥ provāca bhagavānyamaḥ saṃyamano mahān /
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 122, 28.1 tacchrutvā niṣṭhuraṃ vākyaṃ yamasya mukhanirgatam /
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 33.1 tena te kiṃkarāḥ sarve yamena saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 133, 12.1 tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 17.1 kuberaśca kubereśaṃ yamaścaiva yameśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 25.2 āyurnayati tasyāśu yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 150, 6.2 śrotumicchāmi viprendra bhīmārjunayamaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //
SkPur (Rkh), Revākhaṇḍa, 155, 29.3 preṣayāmāsa tīvreṇa daṇḍena yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 155, 34.1 tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau /
SkPur (Rkh), Revākhaṇḍa, 155, 35.2 śīghragau preṣayāmāsa yamasya sadanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 155, 36.3 yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 39.1 tacchrutvā vacanaṃ rājño gatau tau yamasādanam /
SkPur (Rkh), Revākhaṇḍa, 155, 42.1 tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 155, 50.2 āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 155, 52.1 asmātsthānādgatāvāvāṃ yamasya puramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 155, 57.2 gatau tatra punaścānyairyamadūtairyamājñayā //
SkPur (Rkh), Revākhaṇḍa, 155, 62.2 tato hyāvāṃ praṇāmānte yamena yamamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 155, 62.2 tato hyāvāṃ praṇāmānte yamena yamamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 155, 64.1 dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam /
SkPur (Rkh), Revākhaṇḍa, 155, 64.2 tato 'smākaṃ vacaḥ śrutvā kampayitvā śiro yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 80.1 mahārauravamāśritya dhruvaṃ vāso yamālaye /
SkPur (Rkh), Revākhaṇḍa, 155, 105.2 evamādīni pāpāni bhuñjante yamaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 155, 107.1 dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā /
SkPur (Rkh), Revākhaṇḍa, 155, 110.1 tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane /
SkPur (Rkh), Revākhaṇḍa, 159, 8.2 iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /
SkPur (Rkh), Revākhaṇḍa, 159, 54.2 yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 56.3 yā sā vaitaraṇī nāma yamadvāre mahāsarit //
SkPur (Rkh), Revākhaṇḍa, 159, 77.1 yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 159, 80.1 oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 85.1 dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye /
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 171, 2.1 nārado devalo raibhyo yamaḥ śātātapo 'ṅgirāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 43.1 ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te /
SkPur (Rkh), Revākhaṇḍa, 181, 48.1 yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 75.2 itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 76.1 yatra tiṣṭhati deveśaḥ prajāsaṃyamano yamaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
SkPur (Rkh), Revākhaṇḍa, 209, 83.2 āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 227, 14.2 vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me /
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
Sātvatatantra
SātT, 5, 9.1 dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama /
SātT, 5, 9.2 yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.2 sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.2 yamasya ca yathā daṇḍaṃ kuberasya gadā yathā //
UḍḍT, 1, 59.2 uoṃ hīṃ yamāya śatrunāśanāya svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 16, 2, 4.0 yamo vaivasvata iti dvitīye //
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //