Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Ṛgveda
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.3 pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ /
Kauśikasūtra
KauśS, 11, 5, 2.1 imaṃ yameti yamāya caturthīm //
Ṛgveda
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 154, 4.2 pitṝn tapasvato yama tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
Liṅgapurāṇa
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
Matsyapurāṇa
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /