Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā

Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
Mahābhārata
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 179, 21.2 āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām //
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 19.1 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ /
MBh, 2, 12, 33.2 arjunena yamābhyāṃ ca guruvat paryupasthitaḥ //
MBh, 3, 180, 9.1 pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ /
MBh, 3, 255, 41.1 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā /
MBh, 3, 255, 51.2 praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī //
MBh, 5, 48, 40.2 yamābhyām eva cāgamya gandharvāste parājitāḥ //
MBh, 5, 124, 16.1 arjunena yamābhyāṃ ca tribhistair abhivāditaḥ /
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 79, 42.1 madreśvarastu samare yamābhyāṃ saha saṃgataḥ /
MBh, 6, 79, 52.2 apovāha rathenājau yamābhyām abhipīḍitam //
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 91, 12.1 arjunena yamābhyāṃ vā bhīmasenena vā punaḥ /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 7, 162, 33.1 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata /
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 164, 18.2 yamābhyāṃ tāṃśca saṃsaktāṃstadantaram upādravat //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 50, 18.3 bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate //
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
Matsyapurāṇa
MPur, 16, 33.1 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
Bhāratamañjarī
BhāMañj, 1, 1090.1 yudhiṣṭhire purāyāte yamābhyāṃ saha dhīmati /
BhāMañj, 1, 1302.1 nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ /
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.1 tathā hi manuyamābhyām upadarśitam /