Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 2.6 sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Ṛgveda
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 56, 1.1 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 126, 4.2 madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ //
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 130, 6.3 atyam iva śavase sātaye dhanā viśvā dhanāni sātaye //
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 163, 10.1 īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 7.2 so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 32, 5.1 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ /
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 9, 6, 5.1 yam atyam iva vājinam mṛjanti yoṣaṇo daśa /
ṚV, 9, 13, 6.1 atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 66, 23.2 indur atyo vicakṣaṇaḥ //
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //
ṚV, 9, 93, 1.2 hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī //
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 10, 6, 2.2 ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
Ṛgvedakhilāni
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /