Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 127.1 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 147.1 yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 87, 3.4 sukham apyācaran nityaṃ so 'tyantaṃ sukham edhate //
MBh, 1, 119, 23.2 apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā //
MBh, 1, 126, 38.3 atyantaṃ sakhyam icchāmītyāha taṃ sa suyodhanaḥ //
MBh, 1, 213, 52.4 drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca /
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 2, 5, 92.2 vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate //
MBh, 2, 25, 6.2 lebhe sa karam atyantaṃ gandharvanagarāt tadā //
MBh, 3, 88, 8.2 atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ //
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 183, 3.1 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam /
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 191, 23.1 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi /
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 203, 50.2 brahma prāpnoti so 'tyantam asaṅgena ca gacchati //
MBh, 3, 245, 13.2 nātyantam asukhaṃ kaścit prāpnoti puruṣarṣabha //
MBh, 3, 247, 40.2 tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam //
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 5, 11, 17.2 devarājasya dayitām atyantasukhabhāginīm //
MBh, 5, 39, 44.2 mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantam aśnute //
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 88, 63.2 atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama //
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 6, BhaGī 6, 28.2 sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute //
MBh, 6, 97, 9.2 ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam //
MBh, 7, 13, 61.1 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam /
MBh, 7, 32, 23.1 bālam atyantasukhinaṃ vicarantam abhītavat /
MBh, 7, 33, 6.1 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 41, 1.2 bālam atyantasukhinam avāryabaladarpitam /
MBh, 7, 45, 12.1 atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam /
MBh, 7, 49, 6.1 atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ /
MBh, 7, 77, 3.1 atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ /
MBh, 7, 85, 73.2 atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā //
MBh, 7, 100, 25.1 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ /
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 134, 14.2 atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ //
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 8, 18, 18.1 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam /
MBh, 8, 51, 56.1 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān /
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 9, 36, 62.2 ahiṃsrair dharmaparamair nṛbhir atyantasevitam //
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 11, 20, 11.1 atyantasukumārasya rāṅkavājinaśāyinaḥ /
MBh, 11, 26, 2.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 70, 26.1 kṛtasya karaṇād rājā svargam atyantam aśnute /
MBh, 12, 70, 26.2 tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute //
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 94, 14.1 aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim /
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 136, 43.1 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ /
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 185, 7.1 tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ /
MBh, 12, 211, 8.2 śāśvataṃ sukham atyantam anvicchan sa sudurlabham //
MBh, 12, 211, 45.1 arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ /
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 334, 1.3 atyantabhaktimān deve ekāntitvam upeyivān //
MBh, 13, 27, 65.2 prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt //
MBh, 13, 33, 2.3 brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā /
MBh, 14, 16, 29.1 na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ /
MBh, 14, 49, 18.2 upāyajño hi medhāvī sukham atyantam aśnute //
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 29, 12.1 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /