Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 13, 5.1 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam /
Rām, Ay, 48, 2.1 yatra bhāgīrathī gaṅgā yamunām abhivartate /
Rām, Ay, 48, 6.1 nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam /
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 49, 12.1 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
Rām, Ay, 49, 14.2 bahūn medhyān mṛgān hatvā ceratur yamunāvane //
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 113, 19.2 gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca //
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /