Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Narmamālā
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 23, 5.1 aṣṭāsaptatim bharato dauḥṣantir yamunām anu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 10.1 gaṅgāyamunayor antaram ity eke //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 12.1 gaṅgāyamunayor antare 'py eke //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Ṛgveda
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje //
ṚV, 7, 18, 19.1 āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat /
ṚV, 10, 75, 5.1 imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā /
Ṛgvedakhilāni
ṚVKh, 2, 14, 4.2 yamunahrade ha so jāto3 yo nārāyaṇavāhanaḥ //
ṚVKh, 2, 14, 9.2 yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram //
Buddhacarita
BCar, 4, 76.2 jagāma yamunātīre jātarāgaḥ parāśaraḥ //
BCar, 12, 110.2 saphenamālānīlāmburyamuneva saridvarā //
Mahābhārata
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 54, 2.2 kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham //
MBh, 1, 57, 46.2 yudhyator apatad retastaccāpi yamunāmbhasi //
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 57.48 adrikā matsyarūpābhūd gaṅgāyamunasaṃgame /
MBh, 1, 57, 68.56 yamunādvīpam āsādya śiṣyaiśca munipatnibhiḥ /
MBh, 1, 57, 69.3 jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān /
MBh, 1, 82, 5.2 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 94, 41.1 sa kadācid vanaṃ yāto yamunām abhito nadīm /
MBh, 1, 94, 64.19 jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati //
MBh, 1, 99, 7.2 ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm //
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 99, 9.8 parāśaraḥ satyadhṛtir dvīpe ca yamunāmbhasi //
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 148, 3.2 ito gavyūtimātre 'sti yamunāgahvare guhā /
MBh, 1, 152, 4.7 yamunātīram utsṛjya prapede pitṛkānanam //
MBh, 1, 158, 17.3 gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm /
MBh, 1, 213, 57.4 vyacarad yamunākūle pārthena saha bhārata /
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 1, 214, 17.5 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm /
MBh, 2, 13, 40.2 tacchrutvā ḍibhako rājan yamunāmbhasyamajjata //
MBh, 2, 13, 42.2 prapede yamunām eva so 'pi tasyāṃ nyamajjata //
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 3, 6, 2.1 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te /
MBh, 3, 83, 70.2 yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī //
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 83, 80.2 snāta eva tadāpnoti gaṅgāyamunasaṃgame //
MBh, 3, 85, 13.2 gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam //
MBh, 3, 88, 2.2 samudragā mahāvegā yamunā yatra pāṇḍava //
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 93, 6.1 gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ /
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 3, 130, 17.1 jalāṃ copajalāṃ caiva yamunām abhito nadīm /
MBh, 3, 140, 13.2 gaṅgā ca yamunā caiva parvataś ca dadhātu te //
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 5, 118, 1.3 upagamyāśramapadaṃ gaṅgāyamunasaṃgame //
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 187, 20.1 yamunātīram āsādya saṃvatsaram athāparam /
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 6, 10, 14.1 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm /
MBh, 6, 18, 18.2 adṛśyanta mahārāja gaṅgeva yamunāntare //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 8, 30, 10.2 sarasvatyā yamunayā kurukṣetreṇa cāpi ye //
MBh, 8, 31, 68.2 te sene samasajjetāṃ gaṅgāyamunavad bhṛśam //
MBh, 9, 53, 13.2 taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 13, 26, 34.1 gaṅgāyamunayostīrthe tathā kālaṃjare girau /
MBh, 13, 31, 11.2 gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
MBh, 13, 50, 7.1 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam /
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 13, 50, 14.2 gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ //
MBh, 13, 67, 3.2 gaṅgāyamunayor madhye yāmunasya girer adhaḥ //
MBh, 13, 105, 47.2 sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca //
MBh, 13, 139, 13.2 sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām //
MBh, 13, 151, 22.1 kauśikī yamunā sītā tathā carmaṇvatī nadī /
MBh, 15, 30, 16.2 krameṇottīrya yamunāṃ nadīṃ paramapāvanīm //
MBh, 15, 31, 6.1 tam ūcuste tato vākyaṃ yamunām avagāhitum /
Rāmāyaṇa
Rām, Ay, 13, 5.1 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam /
Rām, Ay, 48, 2.1 yatra bhāgīrathī gaṅgā yamunām abhivartate /
Rām, Ay, 48, 6.1 nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam /
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 49, 12.1 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
Rām, Ay, 49, 14.2 bahūn medhyān mṛgān hatvā ceratur yamunāvane //
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 113, 19.2 gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca //
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /
Saundarānanda
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
Agnipurāṇa
AgniPur, 12, 18.2 vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt //
AgniPur, 12, 53.1 balabhadraḥ pralambaghno yamunākarṣaṇo 'bhavat /
AgniPur, 21, 2.1 dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā /
Amarakośa
AKośa, 1, 291.1 kālindī sūryatanayā yamunā śamanasvasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 8, 22.2 uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā //
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
Harivaṃśa
HV, 8, 7.2 yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ //
HV, 8, 46.2 abhavat sā saricchreṣṭhā yamunā lokabhāvanī //
Kumārasaṃbhava
KumSaṃ, 7, 42.1 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
Kūrmapurāṇa
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 34, 23.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
KūPur, 1, 34, 31.2 gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ //
KūPur, 1, 34, 42.1 gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
KūPur, 1, 35, 15.2 sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame //
KūPur, 1, 35, 18.1 kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 1, 36, 3.1 gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
KūPur, 1, 36, 14.1 uttare yamunātīre prayāgasya tu dakṣiṇe /
KūPur, 1, 37, 1.3 samāgatā mahābhāgā yamunā yatra nimnagā //
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 37, 3.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
KūPur, 1, 37, 4.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
KūPur, 1, 45, 27.1 śatadruścandrabhāgā ca sarayūryamunā tathā /
KūPur, 2, 13, 24.1 gaṅgā ca yamunā caiva prīyete parimārjanāt /
Liṅgapurāṇa
LiPur, 1, 40, 61.1 gaṅgāyamunayormadhye sthitiṃ prāptaḥ sahānugaḥ /
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
LiPur, 1, 66, 56.1 uttare yamunātīre prayāge munisevite /
Matsyapurāṇa
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 13, 39.2 ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī //
MPur, 22, 20.1 yamunā devikā kālī candrabhāgā dṛṣadvatī /
MPur, 36, 5.3 gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava /
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 104, 8.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
MPur, 104, 17.1 gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt /
MPur, 104, 19.2 samāgatā mahābhāgā yamunā tatra nimnagā /
MPur, 105, 3.2 gaṅgāyamunayormadhye yastu prāṇānparityajet //
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 105, 18.1 sā gaustasmai pradātavyā gaṅgāyamunasaṃgame /
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 106, 14.2 sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam //
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 106, 24.2 sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame //
MPur, 106, 27.1 kambalāśvatarau nāgau vipule yamunātaṭe /
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 107, 9.1 gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet /
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 108, 23.3 samākhyātā mahābhāgā yamunā tatra nimnagā //
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 108, 25.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
MPur, 108, 27.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
MPur, 108, 28.2 evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe //
MPur, 108, 32.1 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte /
MPur, 110, 5.2 yamunā gaṅgayā sārdhaṃ lokabhāvinī //
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 114, 21.1 śatadruścandrabhāgā ca yamunā sarayūstathā /
MPur, 133, 23.2 vitastā ca vipāśā ca yamunā gaṇḍakī tathā //
MPur, 144, 63.2 gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā //
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
Meghadūta
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Tantrākhyāyikā
TAkhy, 2, 318.1 asti ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
ViPur, 5, 3, 18.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 7, 7.1 teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā /
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
ViPur, 5, 18, 35.2 dadhyau brahma paraṃ vipra praviśya yamunājale //
ViPur, 5, 19, 3.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
ViPur, 5, 19, 5.1 nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 25, 14.3 bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ //
ViPur, 5, 35, 2.1 yamunākarṣaṇādīni śrutāni bhagavanmayā /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
ViPur, 6, 8, 33.1 yamunāsalile snātaḥ puruṣo munisattama /
ViPur, 6, 8, 38.2 dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
Viṣṇusmṛti
ViSmṛ, 85, 9.1 yamunātīre //
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 24.2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa //
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 4, 2, 35.1 āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā /
BhāgPur, 4, 8, 42.1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
BhāgPur, 4, 21, 11.2 gaṅgāyamunayornadyorantarā kṣetramāvasan /
Bhāratamañjarī
BhāMañj, 1, 205.1 śyenādanyakhagākṛṣṭamapatadyamunāmbhasi /
BhāMañj, 1, 209.2 dadarśa yamunātīre tartukāmaḥ parāśaraḥ //
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 1, 1318.2 prayayau yamunātīraṃ jalakelikutūhalī //
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
Garuḍapurāṇa
GarPur, 1, 23, 16.2 dvāre nandimahākālau gaṅgā ca yamunātha gauḥ //
GarPur, 1, 28, 1.3 dvāre dhātā vidhātā ca gaṅgāyamunayā saha //
GarPur, 1, 30, 6.4 oṃ yamunāyai namaḥ /
GarPur, 1, 31, 15.5 oṃ yamunāyai namaḥ /
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 1, 40.1 sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte /
GītGov, 1, 49.1 kelikalākutukena ca kācit amum yamunājalakūle /
GītGov, 4, 1.1 yamunātīravānīranikuñje mandamāsthitam /
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 11, 42.2 sphuṭataraphenakadambakarambitam iva yamunājalapūram //
Hitopadeśa
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Narmamālā
KṣNarm, 2, 43.1 gaṅgāyamunayorbilvavṛṣabhaṃ pūrṇakumbhayoḥ /
Rasārṇava
RArṇ, 12, 3.1 gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 18.0 yamunā tapanatanujā kalindakanyā yamasvasā ca kālindī //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.1 yamuneti tataḥ paścād godāvari sarasvati /
Ānandakanda
ĀK, 1, 23, 244.1 gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ /
Āryāsaptaśatī
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 281.1 darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane /
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āsapt, 2, 457.2 yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye //
Āsapt, 2, 471.1 yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham /
Haribhaktivilāsa
HBhVil, 4, 102.2 gaṅge ca yamune caiva godāvari sarasvati /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
Haṃsadūta
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 109.1 gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm /
HYP, Tṛtīya upadeshaḥ, 110.1 iḍā bhagavatī gaṅgā piṅgalā yamunā nadī /
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 47.2 tamasā vidaśā caiva karabhā yamunā tathā //
SkPur (Rkh), Revākhaṇḍa, 22, 14.1 kāverī kṛṣṇaveṇī ca revā ca yamunā tathā /
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 198, 78.1 ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī /
SkPur (Rkh), Revākhaṇḍa, 228, 18.2 muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 130.1 yamunānilasaṃjuṣṭasumṛṣṭapulinapriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 140.2 vṛndāvanavanāmodī yamunākūlakelikṛt //