Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 8, 23, 5.1 aṣṭāsaptatim bharato dauḥṣantir yamunām anu /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Mahābhārata
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 94, 41.1 sa kadācid vanaṃ yāto yamunām abhito nadīm /
MBh, 1, 94, 64.19 jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati //
MBh, 1, 99, 7.2 ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm //
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 158, 17.3 gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm /
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 1, 214, 17.5 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm /
MBh, 2, 13, 42.2 prapede yamunām eva so 'pi tasyāṃ nyamajjata //
MBh, 3, 6, 2.1 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te /
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 3, 130, 17.1 jalāṃ copajalāṃ caiva yamunām abhito nadīm /
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 6, 10, 14.1 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm /
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 13, 105, 47.2 sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca //
MBh, 15, 30, 16.2 krameṇottīrya yamunāṃ nadīṃ paramapāvanīm //
MBh, 15, 31, 6.1 tam ūcuste tato vākyaṃ yamunām avagāhitum /
Rāmāyaṇa
Rām, Ay, 48, 2.1 yatra bhāgīrathī gaṅgā yamunām abhivartate /
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Saundarānanda
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 22.2 uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā //
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
Kūrmapurāṇa
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 34, 23.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
Matsyapurāṇa
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 104, 8.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
Viṣṇupurāṇa
ViPur, 5, 3, 18.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 25, 14.3 bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 24.2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa //
Garuḍapurāṇa
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
Haribhaktivilāsa
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /