Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 38.2 bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ //
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 9, 3.1 yarhi vāva mahimni sve parasmin kālamāyayoḥ /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 21, 20.2 anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ //
BhāgPur, 3, 27, 2.1 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate /
BhāgPur, 3, 28, 35.1 muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ /
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 25, 55.1 sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ /
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 20, 19.1 dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam /