Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 11.2 tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 37, 11.2 yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 37.2 kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //
Su, Sū., 44, 41.1 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet /
Su, Sū., 45, 178.2 pittalālpakaphā rūkṣā yavair vātaprakopaṇī //
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Su, Sū., 46, 375.1 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
Su, Nid., 2, 6.3 romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 13, 5.1 yavākārā sukaṭhinā grathitā māṃsasaṃśritā /
Su, Śār., 2, 16.2 annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 1, 81.1 sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet /
Su, Cik., 2, 6.1 śarāvanimnamadhyāś ca yavamadhyāstathāpare /
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 5, 7.6 yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 7, 7.1 yavāḥ kulatthāḥ kolāni katakasya phalāni ca /
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 15.1 tilairaṇḍātasīmāṣayavagodhūmasarṣapān /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 16.1 supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet /
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān vā samantataḥ /
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 18, 51.1 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ /
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 29.1 niculairaṇḍabījāni yavagodhūmasaktavaḥ /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 22, 65.1 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 26, 21.1 pippalīmāṣaśālīnāṃ yavagodhūmayostathā /
Su, Cik., 28, 19.1 yāvakāṃstāvakān khādedabhibhūya yavāṃstathā /
Su, Cik., 29, 12.21 yavapiṣṭam udvartanārthe /
Su, Cik., 31, 43.1 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ /
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Su, Cik., 38, 27.1 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ /
Su, Cik., 38, 67.2 daśamūlabalāmūrvāyavakolaniśāchadaiḥ //
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 17, 59.2 śalākayā prayatnena viśvastaṃ yavavakrayā //
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 18, 11.1 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ /
Su, Utt., 21, 6.2 bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ //
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 31, 6.2 gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam //
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 39, 183.1 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam /
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Su, Utt., 39, 283.2 śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ //
Su, Utt., 39, 286.2 yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā //
Su, Utt., 40, 40.1 elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ /
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Su, Utt., 42, 65.2 baddhaviṇmāruto gulmī bhuñjīta payasā yavān //
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 42, 116.1 pippalī svarjikākṣāro yavāścitraka eva ca /
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 43, 12.1 pippalyelāvacāhiṅguyavabhasmāni saindhavam /
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 47, 52.2 kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ //
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 54, 22.1 yavakolakulatthānāṃ surasādergaṇasya ca /
Su, Utt., 55, 50.2 yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake //
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Su, Utt., 61, 27.2 kulatthayavakolāni śaṇabījaṃ palaṅkaṣām //
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Su, Utt., 64, 37.2 yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam //
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //