Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 29, 3.0 vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 18.1 evaṃ yavair yajeta //
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 6, 31, 7.1 haritayavaśākaśamīdhānyānāṃ navānāṃ phalānām aniṣṭe 'pi prāśane yāthākāmī //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 16, 20, 1.1 yām oṣadhīnāṃ nādhigacchet tasyāḥ sthāne sthāne yavān madhumiśrān vapet //
ĀpŚS, 18, 10, 10.1 vāruṇaṃ yavamayaṃ sarvataḥ prādeśamātraṃ carum //
ĀpŚS, 18, 21, 7.7 sthūri yavācitam acchāvākāyeti //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 7.2 yavān īṣadupataptān //
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 27, 15.2 yavamayas tu madhye //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //