Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 15.1 saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ //
Carakasaṃhitā
Ca, Cik., 5, 147.3 palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā //
AHS, Cikitsitasthāna, 3, 41.2 snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam //
AHS, Cikitsitasthāna, 3, 60.2 sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ //
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 5, 22.1 pañcakolayavakṣāraṣaṭpalena paced ghṛtam /
AHS, Cikitsitasthāna, 5, 51.1 elābhārgīyavakṣārahiṅguyuktād ghṛtena vā /
AHS, Cikitsitasthāna, 6, 51.1 sailāyavānakakaṇāyavakṣārāt sukhāmbunā /
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 17, 11.1 yavānakaṃ yavakṣāraṃ yavānīṃ pañcakolakam /
AHS, Cikitsitasthāna, 17, 20.2 bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ //
AHS, Kalpasiddhisthāna, 3, 14.1 pañcamūlayavakṣāravacābhūtikasaindhavaiḥ /
AHS, Utt., 2, 65.2 tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet //
AHS, Utt., 7, 31.2 triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ //
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 18, 27.2 sauvarcalayavakṣārasvarjikaudbhidasaindhavam //
AHS, Utt., 22, 46.1 upajihvāṃ parisrāvya yavakṣāreṇa gharṣayet /
AHS, Utt., 22, 56.1 śreṣṭhāvyoṣayavakṣāradārvīdvīpirasāñjanaiḥ /
AHS, Utt., 34, 30.2 ajamodāyavakṣāraśarkarācitrakānvitam //
Suśrutasaṃhitā
Su, Sū., 37, 14.1 kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā /
Su, Sū., 46, 322.1 yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 20, 3.2 śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak //
Su, Cik., 22, 8.1 tryūṣaṇaṃ svarjikākṣāro yavakṣāro viḍaṃ tathā /
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 53, 11.2 yavakṣārājamodābhyāṃ citrakāmalakeṣu vā //
Su, Utt., 55, 48.1 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 294.2 yāvaśūko yavakṣāraḥ srotoghnastu suvarcikaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 17.1 yavakṣāraḥ smṛtaḥ pākyo yavajo yavaśūkajaḥ /
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
Madanapālanighaṇṭu
MPālNigh, 2, 61.1 yavakṣāraḥ śūkapākyo yāvaśūko yavāgrajaḥ /
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
Rasahṛdayatantra
RHT, 9, 7.2 ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //
Rasamañjarī
RMañj, 6, 71.1 gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā /
RMañj, 6, 158.0 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //
RMañj, 6, 203.2 sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 9, 53.2 yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā //
RMañj, 9, 70.1 pippalīṃ ca yavakṣāraṃ viḍaṅgaṃ manmathaphalam /
Rasaratnasamuccaya
RRS, 13, 37.1 kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam /
RRS, 15, 6.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RRS, 16, 40.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
RRS, 16, 154.2 sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
RRS, 17, 14.0 madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam //
Rasaratnākara
RRĀ, Ras.kh., 5, 28.2 cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha //
RRĀ, V.kh., 2, 9.2 sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //
RRĀ, V.kh., 13, 5.2 kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam //
RRĀ, V.kh., 13, 20.1 ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /
RRĀ, V.kh., 15, 13.2 ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //
Rasendracintāmaṇi
RCint, 3, 84.1 sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /
RCint, 3, 227.1 kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
Rasendracūḍāmaṇi
RCūM, 9, 3.2 ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 108.0 svarjikā ṭaṅkaṇaṃ caiva yavakṣāra udāhṛtaḥ //
Rasārṇava
RArṇ, 5, 30.1 trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /
RArṇ, 6, 34.2 sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //
RArṇ, 6, 58.1 yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
Rājanighaṇṭu
RājNigh, Pipp., 255.1 yavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Miśrakādivarga, 8.1 sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.2 tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā //
Ānandakanda
ĀK, 1, 4, 186.2 yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum //
ĀK, 1, 4, 406.1 suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam /
ĀK, 1, 4, 419.1 ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam /
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 7, 99.2 sarjakṣārayavakṣārarālaiś ciragulais tathā //
ĀK, 1, 16, 75.1 cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ /
ĀK, 1, 19, 173.2 yavakṣārādikān kṣārān himam ātṛpti bhojanam //
ĀK, 2, 1, 327.1 yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ /
ĀK, 2, 1, 328.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
ĀK, 2, 7, 40.1 kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam /
ĀK, 2, 7, 52.2 ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet //
ĀK, 2, 7, 57.2 sarjakṣāro yavakṣāro matkuṇā navapañcakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 222.2 svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
ŚdhSaṃh, 2, 12, 253.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 2.0 kaṭukaṃ trikaṭukaṃ kṣāro yavakṣāraprabhṛtikaḥ lavaṇapañcakaṃ prasiddham //
Bhāvaprakāśa
BhPr, 6, 2, 254.1 pākyaṃ kṣāro yavakṣāro yāvaśūko yavāgrajaḥ /
BhPr, 6, 2, 255.2 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 2.0 kṣāraḥ svarjīyavakṣārau rājī rājikā rasonaṃ laśunaṃ navasāro navasāgaraḥ śigruḥ śobhāñjanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 118.2 yavakṣāro yāvaśūko yavāhvo yāvanālajaḥ //
KaiNigh, 2, 120.1 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /
KaiNigh, 2, 123.1 yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 237.1 palāśabhasmāpāmārgayavakṣāraśca kāñjikam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.2, 1.0 pākyo yavakṣāraḥ //
RRSṬīkā zu RRS, 8, 36.2, 2.0 kṣāro yavakṣārādiḥ //
RRSṬīkā zu RRS, 8, 62.2, 2.0 kṣārā yavakṣārasarjanaṭaṅkaṇāḥ //
Rasataraṅgiṇī
RTar, 2, 6.1 svarjikṣāro yavakṣāraḥ kṣāradvayamudāhṛtam /
Rasārṇavakalpa
RAK, 1, 465.1 sapatramūlamuddhṛtya yavakṣāreṇa peṣayet /
Yogaratnākara
YRā, Dh., 37.1 śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca /