Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 9, 2.0 spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 9.1 tadvidheṣu yavāgūṃ rājanyo vaiśya āmikṣām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 9.1 yavāgvāsyaitāṃ rātrim agnihotraṃ hutvāgnihotroccheṣaṇaṃ havir ātañcanaṃ nidadhāti //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 7, 20.0 sarpis tailaṃ dadhi payo yavāgūm vā //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 35.0 yavāgvāgnihotrahomaḥ //
KātyŚS, 5, 11, 10.0 yavāgūr vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
Kāṭhakasaṃhitā
KS, 6, 3, 14.0 yad yavāgvāgnihotraṃ juhoti //
KS, 6, 3, 56.0 yadi payo na vinded yavāgvā juhuyāt //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 15, 2, 6.0 vāyave niyutvate payo vā yavāgūr vā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 38.0 vāyavyā yavāgūḥ pratidhug vā //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 6.5 yavāgvā grāmakāmasyauṣadhā vai manuṣyāḥ /
Taittirīyasaṃhitā
TS, 5, 4, 3, 9.0 jartilayavāgvā vā juhuyād gavīdhukayavāgvā vā //
TS, 5, 4, 3, 9.0 jartilayavāgvā vā juhuyād gavīdhukayavāgvā vā //
TS, 6, 2, 5, 13.0 yavāgū rājanyasya vratam //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
Taittirīyāraṇyaka
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 3, 2, 21.0 parvaṇi yajamānaḥ svayam agnihotraṃ juhoti yavāgvām āvāsyāyāṃ saṃ nayann agnihotroccheṣaṇam ātañcanāya nidadhāti //
Vaitānasūtra
VaitS, 8, 5, 5.1 sthālīpākenāgnihotraṃ yavāgvā vā //
VaitS, 8, 5, 14.1 yavāgvā grāmakāmasya //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 33.1 yavāgūr agnihotram /
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 3.0 nityaṃ payo yavāguś ca //
VārŚS, 1, 5, 3, 4.0 payo'bhāve yavāgur aśuṣkā //
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 2.1 pratiṣekaṃ yavāgūṃ śrapayati //
ĀpŚS, 6, 30, 15.1 api vā navānāṃ yavāgvā sāyaṃ prātar juhuyāt //
Arthaśāstra
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 136.0 goyavāgvoś ca //
Carakasaṃhitā
Ca, Sū., 2, 17.1 ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ /
Ca, Sū., 2, 18.2 yavāgūrdīpanīyā syācchūlaghnī copasādhitā //
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 2, 25.1 siddhā varāhaniryūhe yavāgūrbṛṃhaṇī matā /
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 34.2 aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ /
Ca, Sū., 13, 23.2 yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 48.4 ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 3, 142.2 laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ //
Ca, Cik., 3, 149.2 vamitaṃ laṅghitaṃ kāle yavāgūbhirupācaret //
Ca, Cik., 3, 155.1 ūrdhvage raktapitte ca yavāgūrna hitā jvare /
Ca, Cik., 3, 179.1 yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ /
Ca, Cik., 3, 184.1 kāsī śvāsī ca hikkī ca yavāgūṃ jvaritaḥ pibet /
Ca, Cik., 3, 215.1 kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ /
Ca, Cik., 4, 43.2 raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate //
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 5, 108.1 tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam /
Ca, Cik., 5, 135.2 yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite //
Mahābhārata
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
Manusmṛti
ManuS, 6, 20.2 pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //
ManuS, 11, 107.2 haviṣyeṇa yavāgvā vā gurutalpāpanuttaye //
Amarakośa
AKośa, 2, 636.2 yavāgūruṣṇikā śrāṇā vilepī taralā ca sā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 98.1 hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā /
AHS, Cikitsitasthāna, 1, 21.2 laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ //
AHS, Cikitsitasthāna, 1, 31.1 yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm /
AHS, Cikitsitasthāna, 1, 37.2 yavāgvāṃ vaudanaṃ kṣudvān aśnīyād bhṛṣṭataṇḍulam //
AHS, Cikitsitasthāna, 2, 19.2 pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase //
AHS, Cikitsitasthāna, 5, 2.2 sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā //
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 63.2 yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ //
AHS, Cikitsitasthāna, 9, 10.2 takreṇāvantisomena yavāgvā tarpaṇena vā //
AHS, Cikitsitasthāna, 9, 23.2 pakvātīsārajit takre yavāgūr dādhikī tathā //
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 11, 38.1 vyāghrīgokṣurakakvāthe yavāgūṃ vā saphāṇitām /
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 13, 23.1 pāyayen madhuśigruṃ vā yavāgūṃ tena vā kṛtām /
AHS, Cikitsitasthāna, 14, 57.1 tato ghṛtapalaṃ dadyād yavāgūmaṇḍamiśritam /
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Kalpasiddhisthāna, 3, 14.2 yavāgūḥ sukṛtā śūlavibandhānāhanāśanī //
AHS, Kalpasiddhisthāna, 3, 31.2 yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit //
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 35, 22.2 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām //
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 36, 77.1 pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ /
AHS, Utt., 39, 90.2 sāyam asnehalavaṇāṃ yavāgūṃ śītalāṃ pibet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
Kāmasūtra
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
Kūrmapurāṇa
KūPur, 2, 17, 23.1 yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān /
KūPur, 2, 27, 25.2 pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt //
Liṅgapurāṇa
LiPur, 1, 89, 17.1 bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca /
Suśrutasaṃhitā
Su, Sū., 14, 31.3 yavāgūṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak //
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 82.1 mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā /
Su, Sū., 46, 345.2 vilepī bahusikthā syādyavāgūrviraladravā //
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 67.1 yavāgūṃ pāyayedenaṃ sādhitāṃ khadirāmbunā /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 13, 27.2 asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet //
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 31, 34.2 yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām //
Su, Cik., 31, 39.1 bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā /
Su, Cik., 31, 40.1 sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Cik., 39, 7.2 prasthe parisrute deyā yavāgūḥ svalpataṇḍulā //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Ka., 2, 44.2 yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām //
Su, Ka., 2, 46.2 eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam //
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 22.2 pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 39, 111.1 laṅghanāmbuyavāgūbhir yadā doṣo na pacyate /
Su, Utt., 39, 132.2 pāyayeta yavāgūṃ vā mārutādyanulominīm //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 141.2 madyanityasya na hitā yavāgūstamupācaret //
Su, Utt., 40, 25.2 tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ //
Su, Utt., 40, 27.2 khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet //
Su, Utt., 40, 58.2 yathoktam upavāsānte yavāgūśca praśasyate //
Su, Utt., 40, 92.2 āvāpya piṣṭvā dadhni yavāgūṃ sādhayeddravām //
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 156.1 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam /
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Rasaratnākara
RRĀ, Ras.kh., 7, 69.3 jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet /
RRĀ, V.kh., 19, 39.2 supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //
Rasārṇava
RArṇ, 12, 227.1 viṣapānīyam ādāya yavāgau vartitaṃ śubham /
Rājanighaṇṭu
RājNigh, Rogādivarga, 68.1 maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ /
RājNigh, Rogādivarga, 68.3 vilepī bahubhaktā syādyavāgūr viraladravā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.3 yavāgūḥ sūpaśāke ca yūṣaḥ kāmbalikaḥ khalaḥ //
SarvSund zu AHS, Utt., 39, 91.2, 11.0 anantaram aparāhṇe 'snehalavaṇāṃ yavāgūṃ śiśirāṃ pibet //
Ānandakanda
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 82.2 yavāgū bahusikthā syāt vilepī viraladravā //
ACint, 1, 83.2 maṇḍaś ca caturguṇe yavāgūḥ ṣaḍguṇe 'mbhasi /
ACint, 1, 84.1 palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 9.0 payo yavāgūr dadhyājyam agnihotrahavīṃṣi //
ŚāṅkhŚS, 4, 5, 11.0 agnihotraṃ yavāgvaiva sāyaṃ prātaḥ //